________________
साममविसेस अभिधानराजेन्द्रः।
साममविसेस णमन्तरेण , अनुपपत्तेः कारणात् । अस्य च स्वसंवेद्यत्वेन । मनभ्युपगमे , अविकल्पबोधवतः प्रश्नाभावात् तस्मात्किहेतुना, प्रतिक्षेपायोगात् । किमित्याह-सन्न्यायत एव-उ- श्चिज्जानन किश्चिदजानानस्तत्रैव पृच्छनीति भावनीयम । नीत्या सिद्धं सविकल्पकं प्रत्यक्षभिति।
वस्तुनश्च वाच्यस्य , अनेकस्वभावत्वेन हेतुना , तस्यापि
प्रश्नशब्दस्य अभिधेयत्वात् कारणात् । अभिधेयत्वं च एतेन यत्परेणाभ्यधायि-'इतश्चेतदेवम् , अन्यथा स्वा
सर्ववस्तूनामेव , प्रायो बाहुल्येन, अनभिलाप्यधर्मान् विहाय, भिधानविशेषणापेक्षा एवार्था विज्ञानैर्व्यवसीयन्त इति तथा चित्रसमयादियोगेन , सर्वशब्दवाच्यस्वभावत्वात् । प्राप्तम् , अस्त्वेवमपि को दोष इति चेत् , एतदाशङ्कय नि- पतदव लेशतः प्रकटयति-तत्तदित्यादिना । तच तत् वृत्तदानीमिन्द्रियज्ञानवार्ता अभिधानविशेषस्मृतरयोगात, तद्रव्यं च तत्तद्रव्यमुदकादि, श्रादिशब्दात्-क्षेत्रकालाइत्यादि । तदपि परिदतमवगन्तव्यम् , अभिधानविशेष
दिग्रहः, तनन्दद्रव्याद्यपेक्षत इति तत्तवव्याद्यतः तत्तद्व..
व्याद्यपेक्षश्चासौ क्षयोपशमभेदश्च भेदो-विशेष इति विनsयोजनासिद्धेः वाच्यतद्धोधयोरेव तत्स्वभावत्वात् ! न हि
हस्तस्मात । तनम्नतः प्रक्रमाच्छब्दान्नीरोदकादेः , तत्र सर्वत्रैव स्मृत्यपेक्षो वाच्ये वाचकप्रयोगः, तथाऽननुभवा- तत्रोदकादौ वस्तुनि , अविलम्बिनादिप्रतातिभावात् , श्रत् , अन्तर्जल्पाकारबोधोपलब्धेः, प्रयोगे उच्चार्यमाणस्य विलम्बिता-अव्यवहिता, यथा नीरशब्दादाक्षिणात्यस्योदशब्दान्तरत्वात् , तस्यापि तद्बलेनैव प्रवृत्तेः, तदसंपृक्त
कार्थे तत्प्रतीतिः , विलम्बिता तु तस्यैवान्यदेशमागतस्य
अन्यथा समयग्रहणे उदकशब्दात् तत्रेति , इयमादिशब्देन बांधवताऽनुच्चारणात् । प्रष्ट्रा व्यभिचार इति चेत् । न ,
गृह्यते । श्रन्या च चित्रा सत्येतगदिरूपेति प्रतीतिभावश्च , तस्यापि प्रश्नाभिलापसंपृक्तबोधवत्वात् , अन्यथा प्रश्नाभा- अविगानेन तथाविलम्बितादिखेन , व्यवहारसिद्धेः कारवात् वस्तुनश्चानेकस्वभावत्वेन तस्याप्यभिधेयत्वात , सर्व- णात् , अस्य च व्यवहारस्य , अन्यथा सर्ववस्तूनामेव वस्तूनामेव प्रायस्तथा तथा सर्वशब्दवाच्यस्वभावत्वात् ,
प्रायस्तथा सर्वशब्दवाच्यस्वभावतामन्तरेण , प्रयोगात् ।
प्रयोगश्च निमित्तानुपपतेः , तथाहि-किमत्रान्यनिमित्तम् , तचद्रव्याद्यपेक्षक्षयोपशमभेदतस्ततस्ततस्तत्र तत्राबिल
तत्तत्स्वभावतामन्तरेण ? , अनिमित्तस्य च सदाभावादि-. म्बितादिप्रतीतिभावात् , अविगानेन तथा व्यवहारसिद्धेः,
दोष इति भावनीयम्। अस्य चान्यथाऽयोगात् , निमित्तानुपपत्तेः।
एवं च सर्वशब्दानामपि प्रायो यथोक्तं सर्ववस्तुवाचकत्वएतेन-अनन्तरोदितेन न्यायेन, यत्परेण-पूर्वपक्षवादिना, मिति । चयोपशमानुरूपा च छमस्थानां प्रतीतिः । इति अभ्यधायि-अभिहितं पूर्वपक्षग्रन्थे । यदभ्यधायि तदा- न समं सर्वथा वा तदवसायः। न बनेकप्रदीपावभासिह- इतश्चैतदेवम् अन्यथा स्वाभिधानविशेषणापेक्षा एवा- तेऽपीन्द्रनीलादौ मन्दलोचनादीनां सर्वाकारं समो वा था विज्ञानयंवसीयन्त इति प्राप्तम् , अस्त्वेवमपि को दोष |
तद्बोधः, तथाऽननुभवात् , निमित्तभेदात् । न चासौ न इति चेत् , एतदाशझ्य निवृत्तेदानीमिन्द्रियशानबार्ता , अभिधानविशेषस्मृतेरयोगादित्यादि' व्याख्यातमेवैतदिति तन्निमित्तः, तद्भावे भावात् , तदभावे चाभावादिति । न व्याख्यायते । तदपि परिहतमवगन्तव्यम् । कथमित्याह- दीपमण्डलादिदर्शनाद् व्यभिचार इति चेत् । न । तस्य अभिधानविशेषयोजनाऽसिद्धेः कारणात् ।असिद्भिश्च याच्यः । तनिमित्तत्वेऽपि भ्रान्तत्वात् , अान्तरदोषवैगुण्येनोत्पत्तेः, नदोधयोरेव-अर्थतज्ज्ञानयोरेव , तत्स्वभावत्वात् प्रक्रमात्
तद्विकलेनादर्शनात् ; इन्द्रनीलादिधर्माणां तु तदन्यवेस्मृत्यनपेक्षाभिधानविशेषप्रवर्तनस्वभावत्वात् । अमुमेधार्थ
दिनाऽपि वेदनात् , सूक्ष्मधर्मद्रष्ट्राऽपि स्थूराणां ग्रहणात् , स्पष्टयनाह-न हात्यादान यस्मात्सर्वत्रैव वाच्य इति योगः, स्मृत्यपेक्षो वाचकप्रयोगः । कुतो नेत्याह-तथा स्मृत्यपक्षप्र
तथाप्रतीतेः । न चैवंदीपादिद्रष्ट्रा तद् गृह्यते, इति दोषयोगरूपत्वेन, अननुभवात् कारणात् । कथमननुभव इत्याह- विजृम्भितमेतत् । अन्तर्जल्पाकारबोधापलब्धेः । इह प्रक्रमे तस्यतोऽस्यैव
एवं च सर्वशब्दानामपि नागेदकादीनां , यथे'लम्-प्रायस्मृतित्वादित्यर्थः । तथा चाह-प्रयोगे- -भाषाविषये, उश्चा
स्तथा सर्ववस्तुवाचकस्वभावत्वेन , इह प्रायोग्रहणाद् मृषाथमाणस्य शब्दस्य , शब्दान्तरत्वात् , अन्तर्जल्पाऽऽकार- भाषावर्गणोत्थवन्ध्यशब्दव्यवच्छेदः, एवं यथोक्नम् , सर्वबांधशब्दमधिकृत्य, तस्याऽपि प्रयोग उच्चार्यमारणस्य श- वस्तुबाचकत्वं सर्वशब्दानामपि । क्षयोपशमानुरूपा च छमब्दान्तरस्य , तलेनैवाऽन्तर्जल्पाकारबोधशब्दसामर्थेनैव , स्थानां विशेषणान्यथानुपपत्त्या प्रमातृणा , प्रतीतिरिति प्रवृत्तेः । कुत एतदेवमित्याह-तदसंपृक्तबोधवता-शब्दा- कृत्वा , न समे-न युगपत् , सर्वथा वा सधैर्वा प्रकारैरविसंपृक्तबांधवता: अविकल्पबोधवतेत्यर्थ.,भाण केनेति प्रक्रम । लम्बितादिभिः, नदवसायः प्रक्रमाद् वाच्यवस्तुस्वभावाकिमित्याह-अनुच्चारणात कारणात . प्रष्टा परुषेण वसायः । अमुवयार्थ रधान्तद्वारेणोपदर्शयन्नाह-न होत्याव्यभिचारः . स हि तदसपृक्तबोधवान् तत्पृच्छन् स- दिना । न यस्मादनेकप्रदीपावभासितेऽपीन्द्रनीलादौ रत्नमुच्चारयति, अन्यथा प्रश्नायोगस्सदशानादेवेति चेत् ।। विशेषे,मन्दलोचनादीनां प्रमातृणाम.आदिशब्दाद्-अमन्दलो. एतदाशझ्याह-न । तस्यापि प्रष्टु, प्रश्नाभिलाफ्सपृक्त- चनादिग्रंहः । सर्वाकार तत्प्रदीपावभासापेक्षया , समो बोधवत्वात् । इत्थ चैतदङ्गीकर्तव्यमित्या--अन्यथा पव- या तुल्यो वा, तद्वोधः-इन्द्रनीलादिबोधः। कुतो नेल्याइ
Jain Education International
www.jainelibrary.org
For Private & Personal Use Only