________________
सामरणविसेस अभिधानराजेन्द्रः।
सामरणविसेस अवगृहीते सामान्ये, ईहा प्रवर्तते । तामाह-विषयाथै के- तमपीहया, न नम्यग्ज्ञातमवायरूपेण, तदिदानीं यद् न त्यादि । विषयः-स्पर्शादिः, स एवाऽर्थ(य)माणत्वावर्थो विष- सम्यग् ज्ञातं तत्सांप्रतम् , अवधारितं सम्यग्विज्ञाय चेतयार्थः, तस्यैकदेशः सामान्यमनिर्देश्यादिरूपम् , तस्माद् वि- सि स्थापितम् , इत्यस्ति व्यवहारस्तवेद्यधर्माणामितरेतरापयार्थैकदेशात् परिच्छिन्नादनन्तरं स्पर्शमात्रग्रहे तस्य सर्प- नुवेधव्यवस्थापकः । न चायं व्यवहारो भान्तः । कुत इत्याह ऋणालस्पर्शसाधाच्छषानुगमनेन सद्भूतासद्भूतोष्णत्वादि अविगानेन प्रवृत्तः कारणात् । प्रकृतयोजनया निगमनमाहविशेषत्यागोपादानाभिमुख्यरूपेण, न संशय व सर्वात्म- प्रत इत्यादिना । अतोऽस्मात् कारणात् , इदं मतिझानसंपरिकुण्ठचित्तभावतोऽननुगमनेन । किमित्याह-निश्चयवि- शितमिन्द्रियज्ञानम् , एकानेकमवग्रहादिसमुदायात्मकत्वेन , शेषजिज्ञासाचेष्टेति । निश्चीयतेऽसाविति निश्चयः मृणाल- अन्वयव्यतिरेकवदनुवृत्तिव्यावृत्तिखभाचं दीर्घमण्यवग्रहास्पर्शादिः , स एव विशेष्यतेऽन्यस्मादिति विशेषः , तस्य दिक्रमभावित्वेन, कालसौदम्याद्धेतोः तथावभासते प्रक्रमाद् मातुमिच्छा जिज्ञासा तया चेष्टा-बोधः स्वतत्त्वात्मव्यापा- युगपदिवावभासते, न तु युगपदेवेत्यर्थः । ररूपा , ईहोच्यते । एवमीहामभिधायाऽवायमभिधातुमाह
आह-एवमपि तत्तद्धर्मावग्रहणादेः सर्वेषामवग्रहादित्वप्रअवगृहीत इत्यादि । अनेनापि क्रममाचष्टे । अवगृहीत वि षये स्पर्शसामान्यादौ, ततः सम्यगसम्यगिति, मृणालस्प
सङ्गः । न, स्थूरेतरधर्मालम्बनावरणभेदतः क्रमभवनेन तइत्येवमादानाभिमुख्यं सम्यक तत्र तद्भावानुगुण्यात् ;
थाप्ररूपणात् , तत्त्वतस्त्वयमदोष एव । एवं चावग्रहादि. न अहिस्पर्श इत्येवं परित्यागाभिमुख्यमसम्यक, तत्र त- भावे तत्तद्धर्मबोधात केषाश्चित् तथास्वभावत्वेनाक्षरानुगश्राववैगुण्यात् । इति एवमीहायां प्रवृत्तायां सत्याम् , ततः तबोधबोध्यत्वात् , तेष्वन्यथा नीलादाविव पीतादित्वेन किमित्याह-गुणदोषविचारणाव्यवसायापनादः-अवाय इति।
इति।। बोधाप्रवृत्तेः , क्षयोपशमसामर्थ्यतोऽक्षरप्रायोग्यद्रव्यग्रहइह मृणाले, साधारणो धर्मो गुणः, तत्रासंभवी तु दोषः, तयोर्विचारणा-मार्गणा तया व्यवसायो-विमलतरबोधः
णाविरोधात् , तथाविधानुभवस्यान्यथानुपपत्तेः , स्वस एवापनोद:-मृणालस्पर्श एवंति निश्चयादपनुदति तत्र- संवेद्यत्वेन प्रतिक्षेपायोगात सन्न्यायत एव सिद्धं सविकहामिति कृत्वाऽवाय इत्ययमेवंविधोऽपनोदोऽवाय इति, ल्पकं प्रत्यक्षमिति । अवैतीत्यवायः-निश्चयेन परिच्छिनत्तीत्यर्थः। एवमवायनाभिधायाधुना धारणामभिधित्सयाऽऽह-धारणेत्यादि ।धारणेति
श्राह-एवमप्यवग्रहादिभावे, तत्तद्धर्मावग्रहणादेः,श्रादिशलक्ष्य, प्रतिपत्तिरुपयोगाप्रच्युतिः । यथास्वमिति । यथावि
ब्दात्-तत्तद्धर्मासमर्थपर्यालोचनादिग्रहः, सर्वेषामवग्रहादीपयं यो यः स्पर्शादिविषयः मृणालस्पर्शानुभवस्याऽनाश
नां मतिभेदानाम् , अवग्रहादित्वप्रसङ्गोऽन्वर्थयागेन, आदिइत्यर्थः , तथा मत्यवस्थानमित्युपयोगान्तरेऽपि शक्तिरूपा
शब्दादीहादिग्रहः । एतदाशङ्कयाह-नेत्यादि । न-नैतदेवम् । या मतः कचिदवस्थानम् , तथाऽवधारणं चेति कालान्त- कुत इत्याह-स्थूरेतरधर्मालम्बनावरणभेदतः कारणात् , रानुभूतविषयगोचरं स्मृतिज्ञानमिति भावः । एवमेतेनावि- स्थूरेतराश्च ते धर्माश्च स्थूरेतरधर्माः, इतरे-सूक्ष्माः, ते च्युतिवासना-स्मरणरूपा त्रिविधा धारणेत्युक्तं भवति । न
एवालम्बनम् , एतवावरणं चेति विग्रहः, तयोर्भेदस्तस्मात् , चेत्यादि । न चैकत्वादवयोधस्याऽवबोधसामान्यापक्षया, इह
क्रमभवनन तथाप्ररूपणादवग्रहादित्वेन प्ररूपरणात्। तथा
हि-स्थरधर्मालम्बनाऽवग्रहः, सदमधर्मालम्बना ईहादयः, मतिक्षाने इन्द्रियप्रत्यक्ष, चातुर्विध्याभावोऽवग्रहादिभेदेन ।
एवमन्यदवग्रहावरणम् , अन्यच्चेहादेः, इह चावरणग्रहणं कुत इत्याह-सर्वथैकत्वासिद्धेः अवबोधस्य । असिद्धिश्च
क्षयोपशमोपलक्षणमवसेयम् । इत्थमुपन्यासस्तु भिन्नमेव तद् क्रमेण भावादवग्रहादीनाम् , तथा संपूर्णभवने ऽवग्रहादार
बोधावारकमिति निदर्शनार्थम् , क्रमभवनं तु प्रसाधितमेव, भ्य धारणान्तभवने, 'अनियमात् कारणात् । अधिकृतोप
इत्यतस्तथाप्ररूपणं न्याय्यमेवेति भावनीयम् । तस्वतस्त्वयं दर्शनायाह-दृश्यत इत्यादि । दृश्यत एव लोके, ईहाद्य
सर्वेषामवग्रहादित्वप्रसङ्गः, अदोष एवान्वर्थयोगतस्तथाभावेऽपि, आदिशब्दादवायादिग्रहः, क्वचिद्देवदत्तादौ ,
घटनादिति । एवं चोंकनीत्या, अवग्रहादिभावे सम्म्यायत अवग्रहमात्रम् तथा निरवायेहा दृश्यते क्वचित् , निर्धारण एव सिद्धं सविकल्पकं प्रत्यक्षमिति योगः । कुत इत्याहचावायो दृश्यंत कचित् । तथा तदनुभवसिद्धेः केवलत्वे
तत्तद्धर्मबोधात्-वस्तुसदादिधर्मबोधात् । तथा, केषांचिद्धनाऽवग्रहादीनामनुभवसिद्ध कारणात् , न चातुर्विध्याभावः।
र्माणां, तथास्वभावत्वेन हेतुना, अक्षरानुगतवोधयोध्यत्वाअत एव तथा तदनुभवसिद्धरेव, एकत्वमप्यवग्रहादीनाम् । दीहादिगोचराणां , विशिष्टमनोऽनुगतत्वोपलक्षणमेतत् । युक्तिमाह-कथंचिदेकाधिकरणत्वात् । तत्तद्धर्मग्रहणेन । अ
यदि नामैवं ततः किमित्याह-तषु अक्षरानगतबोधबात एव आह-तत्रैव प्रवृत्तः अवग्रहादिगृहीत एवेहादि
ध्येषु धर्मेषु, अन्यथा नीलाऽऽदाविव वस्तुनि पीतादित्वन प्रवृत्तः, कश्चिदिति वर्तते । एतत्स्पष्टनायैवाह-तवेद्य- रूपेण, बोधाऽप्रवत्तः कारणात् । कुतस्तत्राक्षरप्रायोग्यद्धर्माणाम्-अवग्रहादिवेद्यस्वभावानाम् ,इतरेतरानुवेधात्-अ- व्यग्रहणमित्याशङ्कानिरासायाह-क्षयोपशमेत्यादि । क्षयोन्यान्यानुवेधात् । एतदेव भावयति-तथाचेत्यादिना । तथाच पशमसामर्थ्यतः कारणात् , अक्षरप्रायोग्यद्रव्यग्रहणाविरोपदिदं तदा-तस्मिन् काले, रष्टमपि सदिति, अनेनावग्र- धात् । स हि क्षयोपशम एव तादृशो यो भाषाद्रब्याणि ग्राव्यापारमाह। नोपलक्षितं न सामीप्येन तदितरधर्मालो- हयतीत्यर्थः । इत्थं चैतदङ्गीकर्तव्यमित्याह-तथाविधानुभचनया लक्षितम् , अनेनेहाव्यापारनिषेधमाह । तथेषल्लक्षि- वस्य अक्षरानुगतबोधरूपस्य, अन्यथाक्षरप्रायोग्यद्रव्यग्रह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org