________________
सामएणविसेस अभिधानराजेन्द्रः।
सामएणक्सेिस विशेषदर्शनात , तस्याहेतुकत्वेऽप्ययोगात . सदाभावादि
| टरूपादेः, तज्ज्ञेयत्वपारणतिभावाद-विवक्षितेन्द्रियज्ञानशेय.
त्वपरिणतिभावात् , विषयिणोऽध्यधिरुतन्द्रियज्ञानस्य , प्रसङ्गात् , बोधमात्रस्याहेतुत्वात् , भेदकाभावे विशिष्ट
तज्ज्ञातृत्वपरिणत्युपपतेः-प्रस्तुनविषयज्ञातृत्वपरिणत्युपपस्वाभावात् , न्यायतोऽतिप्रसङ्गात : तद्भावे च तस्यैवावर
त्तेः । उपपत्तिश्च उभपोर्विषयझानयोः, तथास्वभावत्वात्णात्वात् इति तथाविधनयनपटलादिकल्पं तज्ज्ञानविशेष- तज्झे यन्वतज्ज्ञातृस्वभवनस्वभावत्वात् , अन्यथा तत्तत्स्वकारि विरुद्धचष्टादिनिमित्तं ततोऽन्यत् तदिति तत्त्ववाद- भावत्वमन्तरेण , तदनुपपत्तेः-विषयविषयिणोस्तज्ज्ञक्षयोपशमभावश्चास्य कालपरिणत्या विशिष्टानुष्ठानतश्च
यत्वतजनातृत्वपरिणत्यनुपपतेः। अनुपपत्तिश्चातिप्रसङ्गात्
तत्तत्स्वभावतामन्तरेण तज्ज्ञेयत्वतज्ज्ञातृत्वभाव तद्वत्ततत्तत्स्वभावतया नयनपटलादिहासरूपः प्रतिप्राण्थेव यथो.
दन्तरापत्त्याऽतिप्रसङ्ग इति भावनीयम् । नयनपटलादिहाचितं तथाविधचित्रावबोधलिङ्गावसेयः । तस्मिँश्च सति त- स इवेति निदर्शनम् । स्थूरावबोधादि, आदिशब्दात्-तथासामर्थ्यद एव विषयस्स तज्ज्ञेयत्वपरिणतिभावात् , विधयाग्रहः । तदानुरूप्यतः-ग्रक्रमात् क्षयोपशमभावानुविषयिणोऽपि तज्ज्ञातृत्वपरिणत्युपपत्ते: , उभयोस्तथा
रुपयेण, विद्वदङ्गनादिसिद्धमविप्रतिपत्त्या. तथाविधवस्तु
ग्राह्येव-तज्ज्ञयत्वपरिणतवस्तुग्राह्येव, न त्वविषयं सदाभास्वभावत्वात् , अन्यथा तदनुपपत्तेः, अतिप्रसङ्गात् , नयन
वादिप्रसङ्गेन , अवग्रहहावायधारणारूपं परिस्थूरजातिभेपटलादिह्रास इव स्थरावबोधादि, तदानुरूप्यत आधिद्वद - देन , मतिज्ञानसंक्षितं स्वतन्त्रे. इन्द्रियज्ञानमुपजायते , सजनासिद्धं तथाविधवस्तुग्राह्येवाऽवग्रहावायधारणारूपं म- विकल्पमेव इन्द्रियज्ञानता चाऽस्य " तदिन्द्रियानिन्द्रियनितिज्ञानसंज्ञितमिन्द्रियज्ञानमुपजायते, "तदिन्द्रियानिन्द्रिय- मित्तम"इति वचनात् । तन्मतिज्ञानम् , इन्द्रियानिन्द्रियनिनिमित्तम्" इति वचनात् ।
मित्तम् । अनिन्द्रियं मनः । एतन्निमित्तम् । इति सविकल्प
कमेतत्। इह चेत्यादि । इह चानेकधर्मके वस्तुनि, जगति वा । कि ,
अवग्रहस्वरूपाभिधित्सयाऽऽहमित्याह-शानावरणाद्याच्छादितः तत्पुद्गलप्रतिबद्धसामर्थ्यः, छमस्थः प्रमाता प्राणी । कुत एतदेवमित्याह-बोधविशेषदः।
तत्राव्यक्तं यथास्वमिन्द्रि पविषयाणामालोचनावधारणर्शनात्-बोधभदोपलब्धेः , इह वस्तुनि तस्य बोधविशेषस्य , मवग्रहः । अवगृहीते विषयाथैकदेशान शेषानुगमनेन निअहेतुकत्ये सति, प्रयोगात् ,अयोगश्च सदाभावादिप्रसङ्गात्। श्वयविशेष जिज्ञासाचेष्टा ईहा । अवगृहीते विषये सम्यग-- आदिशब्दाद्-अभावग्रहः । बोधमात्रस्याऽहेतुत्वाद् बो- |
सम्यगिति गुणदोषविचारणाव्यवसायापनोदोऽवायः । धविशेष प्रति , भेदकाभावे-तदन्यवस्वभावे, विशि
धारणा-प्रतिपत्तिः, यथास्वं मत्यवस्थानम् , अवधारणं च टत्वाभावाद् बोधमात्रस्य , न्यायतोऽतिप्रङ्गात् सर्वबोधविशिष्टत्वापत्त्या। तद्भावे च भेदकभावे च तस्यैव | न चैकत्वाद् बोधस्यह चातुर्विध्याभावः,सर्वथैकत्वासिद्धेः भेदकस्य , आवरणत्वात् इत्येवं, तथाविधनयनपट- क्रमेण भावात् , संपूर्णभवनेऽनियमात् दृश्यत एवेहाद्यभालाऽऽदिकल्पं तथाविधं स्वच्छ नैकान्ततो बोधविधात- वेऽपि क्वचिदवग्रहमात्रम् , तथा निरवायेहा, अनिर्धारणकारि,नयनपटलं प्रतीतम् ,अादिशब्दात्-थोत्रादिमलग्रहः,ए.
श्चावायः, तथा तदनुभवसिद्धः । अत एवैकत्वमपि कथतत्कल्पम् एतत्तुल्यं,तज्ज्ञानविशेषकारि-तस्य छमस्थप्रमातु बोधविशेषकरणशील क्षयोपशमतो भावाभावाभ्याम् , इति
श्चिदेकाधिकरणत्वात् तत्रैव प्रवृत्तेः तद्वद्यधर्माणामितरेझानावरणव्यापार उक्का वेदितव्यः। विरुद्धचेष्टादिनिमित्तमि- तरानुवेधात् तथा च यदिदं तदा दृष्टमपि नोपलक्षितम् , त्यनेन तु आदिशब्दात्-क्षिप्तचारित्रमोहनीयादिव्यापार इति, ईपल्लक्षितमपि न सम्यग्ज्ञातम तदिदानीमवधारितम्, इतनश्छमस्थप्रमातुः, तद्बोधादेर्वा, अन्यदर्थान्तरभूतं , तत् इत्यस्ति व्यवहारः । न चायं भ्रान्तः, अविगानेन प्रवृत्तेः । शानावरणादिकर्म, इति तत्त्ववादः । क्षयोपशमभावश्चास्य
अत इदमेकाऽनेकमन्वयव्यतिरेकवद् दीर्घमपि कालसौकर्मणः, कालपरिणत्या मन्दानुमावस्य, विशिणानुष्ठानतश्च तीवविपाकस्य । अथवा-कालपरिणत्या विशिष्मानुष्ठानतश्चेति
क्ष्म्यात् तथावभासत इति । समुच्चयपक्षः । तत्स्वभावतया तस्य कर्मणः, तरस्वभाव
तत्राव्यक्तमित्यादि तोति पूर्ववत् , अव्यक्तमस्फुटम्; तथा-कालपरिणत्यादिक्षयोपशमस्वभावतयेत्यर्थः, नयनप- आलोचनावधारणमिति योगः। तदेव विशिष्यते यथाटलाटिहासरूपः क्षयोपशमभावः, तदेकान्तानिवृत्तेः, इत्थं स्वमिति यथात्मीयम् इन्द्रियैः स्पर्शनादिभिः विषयाणांनिदर्शनमिति भावनीयम्, प्रतिप्राण्येव प्राणिनं प्राणिनं प्रति स्पर्शादीनां , यथात्मीयं यो यस्य विषय इत्यर्थः , पालोप्रतिप्रारयेव, यथोचितमिति क्रियाविशेषणम् , यस्य य उ- चनावधारणमिति-श्राङ्मर्यादायां, लोचनं-दर्शनम् । एतचितस्तथाविधचित्रावबोधलिङ्गावसेयः, तथाविध उच्चाव- दुक्तं भवति-मर्यादया सामान्यस्यानिर्देश्यस्य स्वरूपनामाचादिभेदेन चित्रावबोधस्तत्तद्विषयभेदत एतल्लिङ्गावसेयः दिकल्पनारहितस्य,दर्शनम् अालोचनं तदेवावधारणमालोचक्षयोपशमभावः । तस्मिश्च सति क्षयोपशमभावे , तत्साम- नावधारणम् , एतदवग्रहोऽभिधीयते , अवग्रहणमवग्रह यंत एव-क्षयोपशमभावसामयत एव, अवग्रहादिरूपमि- इत्यम्वर्थयोगादिति । एवमवग्रहं कथयित्वा ईहास्वरूपं कथयन्द्रियज्ञानमुपजायत इति योगः। कथमित्याह-विषयस्य घ- माह-अवगृहीत इत्यादि । अवगृहीत इत्यनेन क्रमं दर्शयति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org