________________
सामरयविसेस
'शुकादीनां मायानां तद्भावापत्तेः-पट भावापत्तेः श्रापत्तिश्च तथावगावात् पटान्यत्येवाहित वस्तुः सम्यमाया डीन पद
कमाये कथं पटाम्बत्वैकस्वभावमुच्यत इत्युच्यते-चित्रस्यानेकाम्यकरयायोगात् । तथा साद दि । अचित्रस्व विवक्षितवस्तुनः एकस्वभावस्य अनेकात्यायोगे अनेक तस्यैकत्वमनेकाम्पत्येक
योगे
म तस्मिन् सनि तत्रितया विवक्षितवस्त्वेकस्वभावस्य चित्रतया । किमित्याह एकान्तैकत्वाभावात् । विवक्षितवस्तुनः, एकस्वभावस्येति प्रक्रमः । हेत्वन्तरमाह-पारम्पयेंखानेकजन्यजनकत्वाच्च श्रनेकधर्मकत्वं वस्तुन इति । पारम्पर्येकादिव्यवधानांपेक्षया, जभ्यश्च जनकश्च जन्यजनकः
"
9
अनेकेषां जन्यजनकः, अनेकजन्यजनकस्तद्भावस्तस्मात् इत्येवैकर्तव्यमित्याह--अन्यथा वमनन्युपगमे त ङ्गावासिद्धेरधिकृत वस्तुभाबासिद्धेः । श्रसिद्धि परम्पराहेतुनोऽचि सकाशात् भावादधिकृत्ववस्तुनः, न हि पितामहाद्यमावे अपि पौत्रादिनाव इति मावनीयम् देव युहिमाह तथा विधतद्भावभावित्वापतेः। तथाविधमेकादिव्यवधानवच्च तत् तद्भावभावित्वं च परम्पराकारणभावमादित्वं चैतदेवोपपत्तिस्ततः । एतत्यङ्गीकर्तव्यमित्याद पुष्कलस्य च तावभाषितस्व, अनन्तरेणापि कारखेन सहायोगात् । प्रयोग तदाकारादिकाले तद्भावाभावात् - कार्यादिभात्राभावात् । अन्यथा जन्य जनकत्वाभावः सव्येतरगांविषाणवदिति । श्रनन्तरजन्यत्वमेव कार्यस्य परपराजन्यत्वमिति चेत् । एतदाशङ्कयाह-न परम्पराजनकामांतूनाम् अनन्तरजनकथायोगात् । अयोगका स्वभा वादिभेदात् स्वभावमेदः प्रतीतः आदिशब्दात् कालभेदपरिग्रहः । तद्भेदेन च स्वभावादिभेदेन च तत्तजनकत्वे तेबामनन्त र परम्परादेतूनां तजनकत्वे प्रक्रमाद् विवक्षितकाजनक किमित्याह-न तदेव तत् नानन्तरजन्यत्वमेव परम्पराजन्यत्वमिति निगमनम् ।
"
,
Jain Education International
,
1
एवं जनकत्वेऽपि योजनीयमिति तच्चित्रस्वभावता, सुखदुःखादिहेतुत्वाच्च मायभेदेन सुखादिजनकत्वात्, तेषां चाहादादिरूपत्वेन ज्ञानादन्यत्वात् तत्खरूपेण बा वेदनात् ज्ञानमावेऽपि कचिचदभावात् तथानुभवसिद्धत्वात् अज्ञानत्वे कथममीषामनुभवः १ इति चेत् । संध्यादिवत्कथञ्चिन्वानामेवन्द, उदग्रत्वेन तथा तज्यानरञ्जनात् उभयोस्तत्स्यात्वा युगपत्प्रनृत्यवि, रोधात् सुखादिज्ञाने तथानुभवसिद्धत्वात् तद्वचनसिद्धेश' आविर्भावतिरोभावधर्मकं वस्तु न कृतार्थे प्रकृ वित्र चेः द्विरागात् तद्युचिसंचयाच इति वचनप्रमादात् । तथा 'अनित्यता सर्वसंस्कृतानां दुःखता खाना, शून्यानात्मकते सर्वधर्माणाम् अधिकारिबी दादा' वि वचनप्रमाणवाच्चेत्यनेकधर्मकं वस्तु ।
9
"
,
"
,
(६८) अभिधान राजेन्द्रः ।
+
,
,
सामणविसेस
त
1
पयमित्यादि । एवम् उक्कनीत्या जनकत्वेऽपि योजनीयम् । पारम्पर्येणानेक जनकत्वादधिकृतवस्तुनः, अन्यथा तद्भावासिनतनकभायासिद्धेः परम्परानुतोऽपि भावाने केत्राम् । एव शषमपि स्वधिया योजनीयम् । इत्येवं चित्रस्वभावता - तस्य वस्तुनांश्चत्रस्वभावता । अनेकधर्मकत्वमित्यर्थः हेत्वन्तरमाह सुखुदुःखादिहेतुत्वाच अनेक धर्म वस्तु कथमेतदेववत्याह-स्वभावभेदेन सुखादिज नकत्वाद् वस्तुनः। श्रादिशब्दाद्-दुःखमोहज्ञानादिग्रहः । न ते तत्कृतज्ञानतो ऽन्ये, इत्याशङ्कापोहायाह-तेषां च सुखादीनामाह्रादादिपत्येन हेतुना हादरूपं सुखम् परिताप:खम् . असंवित्स्वभावो मोह इति कृत्वा । किमित्याह-शानादन्यत्वात् । इत्थं चैतदङ्गीकर्तव्यमित्याह तत्स्वरूपेण श्राह्नादादिलक्षणेन ज्ञानेनच बाह्यांवेदनात् इतश्चैनदेयम् ज्ञानमा पि कचिद्विराऽऽदौ, तदभावादाह्रादाद्यभावात् प्रभावश्च तथाऽनुभवसिद्धत्वात्वेनापि भवेदनादित्यर्थः । अज्ञानत्वे सति कथममीशं सुखादीनाम् अनुभव इनि चेत् । एतदाशङ्कयाह-सत्वादिवत् । इति दर्शनम् । आदिशब्दादशेत्यादिग्रहः कथञ्चित् ज्ञानाभेदात्तवाहि न सत्वमेव ज्ञानम्, सस्वमात्रत्वे ज्ञानस्य सर्वत्र ज्ञानप्रसङ्गः । अथ च ज्ञाने न तदात्मीयमनुभूयत इति । युक्त्यन्तरमाह
"
"
3
,
,
बेन-सुखाप्रत्येन येोलीभाषेन तज्ज्ञाननाद-सुखादिज्ञानात्। एतचैवमित्यमित्याह-उपय सुखादिज्ञानयोः, तत्स्वभावत्वात् रज्ज्यरञ्जकस्वभावत्वात् । अत एव युगपत्प्रवृत्वविरोधात् सुखादीना चेति प्रक्रमः । अविराधश्च सुखादिज्ञाने तथा कथदरवेन अनुभवसिद्धत्वात् अमीषामनुभव इति योगः | हेत्वन्तरमाह-तत्तइयनसिद्धेश्व देतोः । अनेकधर्मकं वस्तु । तस्वस्त स्मिन् सांख्याने यथासिद्धं तत् तथाभिधातुमाहआविर्भावेत्यादि आदिमः प्रभावः तिरोभाव प्र कटभावः, एतद्धर्मकं वस्तु प्रधानाख्यम्, इत्यनेकधर्मकता । तथा न कृतार्थे पुंसि प्रकृतिप्रवृत्ति मेहदादिभावेन तद्विरागात्-पुरुषविरागात्, तद्वृत्तिसंक्षयश्च प्रकृतिवृत्तिसंक्षयाच्च तथाविरले प्रवृत्ति के वृतिसंक्षपथ, पुरुषोऽपि विरश्वादित्यनेकता इति वचनात्त , अनित्यता नश्वरता, सर्व संस्कृतानां सर्वकृतकानां दुःखता बाधायुक्ता, दुःखपरणाम दुःखसंस्कार- दुःखापेक्षयायथासंभवं सर्वसाधारावादिता यानारमते ततस्तुरूपे सर्वधर्माणां व्यावृत्तिद्वारपरिकल्पि वानामनित्यदुःखादितथा अधिकारि श्री उपादाननिमित्तकृतविकारशून्या, तथाता-बुद्धता तथाभावरूपा प्राविकारभावेनाने कधर्मता, इति वचनप्रामाण्याच्च इत्येवम्, अनेकधर्मकं वस्तु । एते च सर्व एव वस्तुनोऽनेकविज्ञानादुपाधिभेदभिचाः स्वमावहेतुभेदा इति गमका तथाहि - अनेक विज्ञानजनकत्वं तत्स्वभावः, स च कथञ्चित् तद्भिनपाउनेकधर्मकथा व्यासः अन्यथा तत ततोऽन्यत्वाद्यभावः । एवं शेषेष्वपि हेतुषु भावनीयमिति ।
था,
"
इह च ज्ञानावरणायाच्छादितरस्थः प्रमाता, बोध
For Private & Personal Use Only
"
www.jainelibrary.org