SearchBrowseAboutContactDonate
Page Preview
Page 684
Loading...
Download File
Download File
Page Text
________________ सामरबिसेम अनुभवस्याधिकृतस्य । कुत इत्याह- तन्मात्र ग्रह्णत्वाद् वस्तुमात्र ग्रहणस्वरूपत्वात् अनुभवस्य तदतिरिकरूपान्तराभावात् तन्मात्र ग्रहणस्वातिरिकरूपान्तराभावात् । श्रभाधान्येन वस्तुव्यतिरिक्रेोपकारागात् तत वस्तुमहणभेदकृतमेवापीयस्त्वायस्येति सांझानेकस्वभावमेतदि ति स्थितम् । एवमभ्यासवासनोपगमात् कारणात् । किमित्याह- नात्यन्तासत एवोत्पादः । कुत इत्याह-- सत्यस्मिन् श्रत्यन्तासत उत्पादे तयोरभ्यासवासनयोः, वाङ्मात्रत्वात् । वाङ्मात्रत्वमेवाह-- तदात्वातिरेकेण तदाभावातिरेकेण आकालं यावदपि कालस्तावदपि तदभावादत्यन्तासत उत्पद्यमानस्याभावात् श्रभावश्च पूर्वस्मादत्यन्त भिन्नत्वात् अत्यन्तासत उत्पद्यमानस्य तथाप्येवमपि तदभ्यासादौ तस्यानुभवस्याभ्यासवासनाभावे : अतिप्रसङ्गादनुभवान्तरस्वाप्यभ्यासादित्यस्यापत्यमेत विज्ञानमािमिलापम् अहिर' इत्मादीत्यधिकारोपसंहारः । $ , " एतमानेकधर्मके वस्तुनि ज्ञानावरणाच्छादितस्य प्रमातुस्तथाविधक्षयोपशमभावत उभयोस्तथास्वभावत्वेनावग्रावायधारणरूपं प्रवर्तत इति । अनेकधर्मकत्वं च वस्तुनेोऽनेकविज्ञानजनकत्वात् योग्ययोगिभिर्भेदेनोपलधेः, अन्यथा तदभेदप्रसङ्गात् द्वयोरपि तचनिमित्तत्वात् तद्भावभावित्वा विधानात् । मरावल्यभावे महद्दर्शनमनिमित्तमिति चेत् । न । अल्पस्यैव तन्नि [मित्तत्वात् तदभावेऽभावात् विप्रकर्षाद्युपलवाद तत त्स्वभावत्वात्, अन्यथा तदनुपपत्तेः ततस्ततोऽन्यस्वाच्च स्वभावभेदेन व्यावृत्तेः अन्यथा तदेकत्वप्रसङ्गातु तदन्त्यहेतुत्वेनाविशेषात्, अन्यत्वस्य चाकल्पितत्वाद कल्पितत्वे तत्वतस्तदभावापत्तेः । " , , " 1 , Jain Education International " 2 " " । एतश्चेत्यादि । एतच्चाधिकृतागम् अनेक धर्मके वस्तुनि घटरूपाक्षी ज्ञानावरणाच्छादितस्य प्रमाजस्य तथा विधक्षयोपशमभावतो विषमभावतो द्रव्यादिनिमित्तचिज्ञयोपशमभावा त्यो त्रियाकस्वभावत्वेन हेतुना, श्रवग्रहेहावायधारणारूपं प्रवर्तत इति ग्रहाक्यसमुदायार्थः । अथवा स्वयमेवाह ग्रन्थकारः - अनेकधर्मकत्वं च वस्तुन इत्यादिनाग्रन्थेन । अनेकधर्मकत्वं च वस्तुनो घटरूपादेः । कुत इत्याह-- श्रनेकविज्ञानजनकत्वात् अनेकेषां विज्ञानजनकमनेकविज्ञानजनकं तद्भावस्तस्मात् । एकेनैव खभावेनैव भविव्यतीत्याह-योग्ययोगिभिः प्रमातृभिः संपूर्ण संपूर्णधर्मसाकरणेन दर्शनादित्यर्थः। अन्यचैवमनभ्युपगमे, तदभेदप्रसङ्गाद् योग्य योगिनोरभेदप्रसङ्गात् । प्रसङ्गश्च द्वयोरपि योग्ययोगिनोः, तत्तन्निमित्तत्वात् तस्या उपलब्धेस्तन्निमित्तत्वात् श्रधिकृतवस्तुनिमित्तत्वात् । तन्निमिसत्यं तद्भावभावानुविधानात् अधिकृतस्तुमा नित्यानुकरणात् अतन्यमेतदवग्रहशामित्वाह१६५ 3 ( ६५७ ) श्रभिधान राजेन्द्रः । " 9 3 सामरविसेस मवित्यादिना । मरी विषये अल्पभावेऽल्पस्य लुगादेः सत्तायां, महद्दर्शनं महतो वत्सादेरिव दर्शनम्, शनिमित्तम्, अल्पस्याप्रतिभासनेन निमित्तत्वायोगादिति चेत् । दास्यामित्याद मददर्शननिमित्तत्यात् । तनिमित्तत्वं च तदभावेऽभायात् अल्पा भावेऽभावाद, महद्दर्शनस्य । कथमिदमतत्प्रतिभासीत्याह- विप्रकर्षाद्युपलवात् विप्रकर्षो - देशविप्रकर्षः, श्रादिशब्दात् तथाविधज्ञानावरण क्षयोपशमपरिग्रहः ताभ्यामुपप्लवाद् भ्रान्तेः । उपप्लवश्च तत्तत्स्वभावत्वात् तस्य विप्रकर्षादेः तत्स्वभावत्वादुपप्लवजननस्वभावत्वात् । इत्थं चैतदङ्गीकर्त्तव्यमित्याह - श्रन्यथा तदनुपपत्तेः, अन्यथैवमनभ्युपगमे, तदनुपपत्तेरुपल्लवानुपपत्तेः, न ह्यसावन्यनिमित्तोऽऽनिमित्तो वेति भावनीयम् । मूलसाध्य एव हेत्वन्तरमाहततस्ततोऽन्यत्वाच्च । ततस्ततः सजातीयेतरादविचित्राद् वस्तुनः, अन्यत्वाच्च - भिन्नत्वाच्च कारणात्, अनेकधर्मकं स्थिति यदि नामेयं ततः किमित्याह-स्वभावभेदन व्यावृत्तेः ततस्ततः । किमित्येतदेवांमत्याह--अन्यथा एवमनभ्युपगमे स्वभावमेदमन्तरेण ततस्ततो व्यावृत्यभ्यु पगम इत्यर्थः कन्याद्व्याययमनकल्यप्रसङ्गात् । प्रसङ्गश्च तदन्यत्वहेतुत्वेनाविशेषात् तस्य वस्तुनो व्यावृनिमतः श्रन्यत्वहेतुत्वेन श्रविशेषाद् व्यावर्त्यमानानाम्, तद्धि तेभ्योऽन्यत्, तदन्यत्वस्य च त एव हेतवः, यंदेव चेक यापरमपि न चेत् तदभेदमन्तरे ऐति हृदयम् । किमनेन कल्पितेनेत्याशङ्कानिरासायाह-अन्यत्वस्य चाकल्पितत्वात् तस्य व्यावृत्तिमतो व्यावर्त्यमानेभ्यः । इत्थं चैतदङ्गीकर्त्तव्यमित्याह - कल्पितत्वे तदन्यत्वस्य तेभ्यः, तस्वतः -- परमार्थतः, तदभावापत्तेस्तस्य व्यावृत्तिमतोऽभाजापा , स्वहेतुत एव ततदन्वेभ्योऽन्यत्वैकस्वभावं भवतीति चेत् । न । पटान्यत्वैकस्वभावान्यत्वे पटवत् कटादीनां सद्भावापतेः तथास्वभावादन्यस्य भावत्वात् अचित्रस्यानेकान्यवैकत्वायोगे तत्रितयैकान्तैकत्वाभावात् पारम्पर्येणानेकजन्यजनकत्वाच अन्यथा सद्भावसिद्धेः परम्पराहेतुतोऽपि भावात् तथाविधतद्भावभावित्वोपपतेः पुष्कलस्य चानन्तरेणाप्ययोगात् तदा तद्भावाभावादिति । अनन्तरजन्यत्वमेव परम्पराजन्यत्वमिति चेत् । न परस्पराजनकानामनन्तरजनकत्वायोगात् तत्स्वभावादिभेदात् तद्भेदेन च ततञ्जनकत्वे न तदेव तत् । " पराभिप्राय माह-स्वहेतुत एव तद् वस्तु प्रस्तुतम्, तदन्येभ्यो स्यात्यमानभ्यः अन्यस्यैकस्वभावम् । अन्यत्वमेकः समायो यस्य तत्तथा भवतीति चेत् । एतदाशङ्कयाह-नेत्यादि । नैतदेवम् । कुत इत्याह-- पटान्यस्यैकस्वभावान्यत्वे पदाम्पत्यमेवैकः स्वभावो यस्य वस्तुनोऽधिकृतस्य तत्पदान्यत्वैकस्वभावं तस्मादस्य पटाकरवनान्यत्तस्मिन् प टास्यस्यैकस्वभावान्यत्वे सति पटयदिति निदर्शनम् ढ For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy