________________
सामणविसेस
↑
तिक्रान्तिमात्रत्वेनात्यन्तसूक्ष्मत्वात् तदनुभवस्य तचेनैवावग्द शिनाऽनुपलचणात् तथाऽप्रतीतेः इति पूर्ववर्णज्ञानेनोत्तरवर्णज्ञानस्य मिश्रणाभावात्, उभयोः प्रदीर्घस्थूरोपयोगरूपत्वात् ; तथा, आलम्बनजातिभेदात् तत्तत्स्वाभाव्यात्, तथाक्षयोपशमयोगात्, दृढानुभवसिद्धेः, अविगानेन तथावेदनात् कोटिसङ्गस्याप्रयोजकत्वात्, तद्वीर्यतिरस्करणात् इत्थमपि तथापादनेऽतिप्रसङ्गात्, नीलपीतज्ञानयोरपि तद्भावेन क्वचिन्मिश्रणप्रसङ्गात् । इति कथं सकारादाविवाविच्छिन्नमेकधर्माभूतायतवर्णाकारं दर्शनं भवेत् ? । सकारादौ तु कालादिभेदेऽपि प्रभूततरधर्मप्रच्या सत्तेर्भवति तथानुभवादिति । एतेनाऽलातचक्रादिदर्शनं प्रत्युक्तम्, प्रत्यवयवं प्रदीर्घस्थूरोपयोगादिविपर्ययात्, अन्यथा तत्रापि तथादर्शनानुपपत्तेः ।
9
Jain Education International
( ६५३ ) अभिधान राजेन्द्रः ।
,
,
अत्रेोच्यते यत्किञ्चिदेतत् ; असारमित्यर्थः । कुत इत्याहवर्णयोः स राऽऽदिलक्षणयोः, सावयवत्वेन हेतुना, उक्तदोषानुपपत्तेः । एतदेव प्रकटयति- सरादय इत्यादिना । सरादयो हि वर्णाः सावयवत्वेन जातिभेदतः, अनेक लक्षण लब्धवृत्त यो वर्तन्ते । कुत इत्याह- तथोपलब्धितः अनेक क्षणात स्वेनोपलब्धेः उपलब्धिश्च तत्तत्स्वभावत्वात् तयोरुपलब्धवर्णयोस्तत्स्वभावत्वात् अनेकक्षणत्रुत्तिनोपलब्धिस्वभावात् । इत्थं चैतदङ्गीकर्तव्यमित्याह - श्रन्यथा तदनुपपत्तेः
"
मनभ्युपगमे, वर्णोपलब्ध्ययोगादित्यर्थः । यत एवम् अतो न क्षणिकज्ञानग्राह्याः । कुत इत्याह- तस्य क्षणस्य, परमाणुमात्रव्यतिशान्तिमात्रत्वेन परमाणुभ्यतिक्रान्तिकाल एकः क्षणो मत इति न्यायेनाऽत्यन्त सूक्ष्मत्वात् । तदनुभवस्य-क्षणानुभवस्य, तश्वेनैव-- क्षणानुभवत्येनैव श्रवग्दशिना प्रमात्रा, अनुपलक्षणात्, अनुपलक्षं च तथा तस्वेनैवाऽप्रतीतेः । इत्येवं पूर्ववर्णज्ञानेन - सकारादिज्ञानेन, उसरवर्णज्ञानस्य-- रेफादिज्ञानस्य, मिश्रणाऽभावात् कारणा त् कथं सकारादाविवाविच्छिन्नमेक घनीभूतायतवर्णाकारं दर्शनं भवेदिति योगः । मिश्रणाभावश्च उभयोर्ज्ञानयोः सकारादिगोचरयोः, प्रदीर्घम्थूरोपयोगरूपत्वात् तथालम्बनजातिभेदात् मिश्रजातीयौ सकाररेफाविति कृत्वा तथा तत्तत्स्वाभाग्यात् तयोर्वर्णोपयोग यो स्तत्स्वा भाग्याद्-मिश्रण स्वाभाव्यात् । एतच्च तथाक्षयोपशमयोगात् तेन मिश्रणाभावज्ञानजनकवत्प्रकारेण क्षयोपशमयोगात् । एतद्योगश्च दृढानुभवसिद्धेः, इयमध्यविगानेन तथावेदनाद् दृढानुभवरूपेण वेदनात् । कोटिसङ्गस्य वर्णज्ञानसंबन्धिनः प्रयोजकत्वात् । प्रभूततराऽसङ्गेन तद्वीर्यतिरस्करणात् तयोवर्णज्ञानयोर्वीर्य प्रदीर्घस्थूरोपयोगलक्षणं सामर्थ्य तेन तिरस्करणात् कोटिसङ्गस्य । इत्थमप्यवमपि कोटिसहस्य तद्वीर्यतिरस्करणेऽपि तदापादने - प्रक्रमा मिश्रणापादने अतिप्रसङ्गात् । एनमेवाह - नीलपीत ज्ञानयोरपि तद्भावेनकोटिसङ्गभावेन, कविचित्रत्रपटयादी, मिश्रणप्रसङ्गात् न२६४
सामाविसेस
चैतदेवम्, इत्येवं, कथं सकारादाविव सजातीयव्यक्तिरूपम् foregaonदैव एकघनीभूतायतवर्णाकारं दर्शनं भवेत् नैव भवति, निमित्ताभावात् । सकारादौ तु सजातीये तथैकावयवित्वेन कालादिभेदेऽपि श्रादिशब्दादजानिग्रहः । प्रभून तर धर्म प्रत्यास तेस्तथैकारम्भकत्वेन भवत्येक घनीभूतायतवर्णाकारदर्शनम् । कुत इत्याह- तथानुभवात् । एकधदितेन, श्रलातचक्रदर्शनं प्रत्युक्तम् । कथमित्याह - प्रत्यवय्नी भूतायतचकारदर्शनत्वेनाऽनुभवादिति । एतेनानन्तरोवम् श्रवयवमवयवं प्रति अलातचक्रसंबन्धिनं, प्रदीर्घस्थूरोपयोगादिविपर्ययात् श्रप्रदीर्धसूक्ष्मोपयोगभावात् । एवं व तत्र भवति तन्मिश्रणमित्यर्थः । श्रन्यथैवमनभ्युपगमे तत्राप्यलातचके, तथादर्शनानुपपत्तेः प्रत्यवयवं प्रदीर्घस्थूरोपयोगभावेन तम्मिश्रणाभावेनेति भावः ।
"
न चैवं सर्वक्रमोपलम्भनिबन्धनं सविकल्पाविकन्पयोः, अविकल्पे चणिकत्वेन जात्यादिभेदेऽपीहादेस्तदितरबैंक - न्यादिति । या च युगपद्गोचरीभूतविषयेन्द्रियवतोऽविच्छेदेन सर्वोपलब्धिरुक्ता, साऽसिद्धा, द्रव्येन्द्रियविषययोगेऽप्य ग्दर्शिनः प्रतिबन्धकसामर्थ्येन तावतां विज्ञानानामेकदाऽनुदयात्, तथाऽननुभूतेः प्रतीत्यभावात्, युक्त्यनुपपत्तेः, उपादाना योगात्, एकोपादानतोऽनेका सिद्धेः, भिनोपादानत्वे तदत्यन्तभेदेनानुसन्धानायोगात्, अस्य चानुभवसि द्धत्वात् । एवं च क्रमपक्षेऽप्यक्रमस्यैव दर्शनादित्ययुक्तम्, तथाननुभवात्, एकदैकज्ञानसंवेदनात्, कालसौक्ष्म्य विश्वमतस्तथाऽप्रतीतेः ।
"
प्रकृतयोजनायाद - न चैवं यथाधिकृतवर्णयोः, सर्व-निरवशेषं सावयवत्वादि, क्रमोपलम्भनिबन्धनम् । कयोरित्याह- सविकल्पाविकरूपयोः प्रस्तुतविज्ञानयोः । कुत इत्याह- श्रविकल्पे क्षणिकत्वेन अवग्रहस्य क्षणिकवात् । जात्यादिभेदेऽपीहादेः सविकल्पत्वेन श्रादिशब्दात् - प्रतिभासग्रहः तदितरवैकल्यात् प्रदीर्घस्थूरोपयोगरूपवैकल्यादिति । या चेत्यादि । या च युगपनोचरीभूतविषयेन्द्रियवतः प्रमातुः अविच्छेदेन सर्वोपलब्धिरुक्ला पूर्वपक्षग्रन्थे, साऽसिद्धा । कुत इत्याह--द्रव्येन्द्रियfareयोगेऽपि निर्वृत्युपकरणरसादिसंबन्धेऽपि श्रर्वादशिनः प्रमातुः प्रतिबन्धकसामर्थ्येन हेतुना कर्मसामर्थ्येन, arati विज्ञानानां षण्णाम्, एकदैकस्मिन् काले अनुदयात्- अनुत्पादात्, अनुदयश्च तथाननुभूतेः एकदा भावेनाननुभूतेः । अननुभूतिश्च प्रतीत्यभावात् । प्रतीत्यभावश्च युक्त्यनुपपत्तेः । युक्त्यनुपपत्तिश्च उपादानायोगात् । उपादानायोगश्च एकोपादानतोऽनेकासिद्धेः स्वतः परतश्च । भिनोपादानत्वे तेषां परणामत्यन्तभेदेन सन्तानान्तरवदनुसन्धानायोगात् ' मया रूपं दृष्टं शब्दः श्रुतः' इत्यनुसंधानायोगात् । श्रस्य चानुसन्धानस्यानुभवसिद्धत्वात् । यदि नामेवं ततः किमित्याह - एवं च ' क्रमपक्षेऽप्यक्रमस्यैव दर्शनात्' इत्ययुक्तं पूर्वपक्षोक्तम् । कुत इत्याह- तथाननुभवात् । अक्रमदर्शनेनाऽननुभवात् । श्रननुभवश्च एकदैकज्ञान
For Private & Personal Use Only
www.jainelibrary.org