________________
(६५४) सामरण विसेस अभिधानराजेन्द्रः।
सामरणविसेस संवेदनात् , इति कल्पनान्तरबाधिका युक्तिः । अत एवा- च रूपज्ञानान्तरालम्बनत्वानुपपत्तेः । अनुपपत्तिश्च यक्तिभि
-कालसौम्यविभ्रमतः कारणात् . तथाऽप्रतीतेः-एक रयोगात् । युक्तथ योगश्च स्वभावभेदप्रसङ्गात् । रूपज्ञानं हि दैकशानसंवेदनत्वेनाऽप्रतीतेः विभ्रमाद् युगपत्प्रवृत्तेरित्यर्थः। ग्सादिज्ञानान्तगलम्बनमालम्ब्य च । न चैतदुभयं स्वभावा
भेदे इति स्वभावभेदः। यदि नामवं ततः किामत्याह-तथाकिश्च-कुतोऽयममीषामत्यन्तभेदे युगपत्सर्वानुभव इ
च तदयोगादिति । स्वभावभेदे च रूपाादविशानायोगात् .तत्यवगमः१, न तेभ्य एव , प्रत्यर्थनियतत्वात् इतरेतरा- तस्तद्व्यतिरिक्तरविकल्पद्वारेण; इति 'न तेभ्य एवाऽमीषां नवगमात् , अवगमे स्वरूपहानिप्रसङ्गात् , ज्ञानान्तराल- युगपत्सर्वानुभव' इत्यवगमः, इत्येतत् स्थितम् । अन्यतो भम्बनत्वापत्तेः, तस्यापि चायोगात् , युगपद्भावात् , प्रति
विष्यतीत्याशङ्कापनोदायाह-न चान्यत इत्यादि । न चान्य
तोऽमीषां युगपत्सर्वानुभव इत्यवगमः । कुत इत्याह-एकबन्धविरहात् , इतरेतरालम्बनत्वानुपपत्तेः , युक्तिभिरयो
स्थेत्यादि । एकस्यान्यस्य, तदालम्बनत्वाभावात अधिकृतगात् ,स्वभावभेदप्रसङ्गात् , तथा च तदयोगादिति । न
षतिज्ञानालम्बनत्वाभावात् । अभावश्च तेषां भिन्नजातीयत्याचान्यतः, एकस्य तदालम्बनत्वाभावात् , तेषां भिन्नजा- त् पराणां विज्ञानानाम् । यदि नामैवं ततः किमित्याह-अततीयत्वात । अत एवैकाकरणादतदुत्पन्नात तत्परिच्छित्य
एवैककारणात्। न हि भिन्नजातीया रूपादय एकं पृथग्रज
नशानं कुर्वन्ति । न चैतदुत्पन्नं तत्परिच्छेदकमित्येतदाहसिद्धेः, तदाकारत्वायोगात् ,योगेऽपि मेचकरूपतापत्तेः,
अतदुत्पन्नादित्यादि । तेभ्यः षड्भ्यो विज्ञानेभ्यः, उत्पन्नं ततत्सारूप्याभावात् , तेषामसङ्कीर्णत्वात् , एवमप्यवगमेऽ
दुत्पन्नं , न तदुत्पन्नमतदुत्पन्नं तस्मात् ,एकस्मादिति प्रक्रमः। तिप्रसङ्गात् , तत एव सर्वार्थावगमापत्तेः , तथाऽनुभवा- तत्परिच्छित्स्यसिद्धेःषड्ज्ञानपरिच्छित्यासिद्धेः असिद्धिश्च त. भावात् ,इत्यनवगताभिधानमेतद् । यदुत-'युगपत्सर्वानु
दाकारत्वायोगात् । उपचयमाह-योगऽपि कश्चित् , तदाभवः' इति । चित्रज्ञानवत्परामर्शाविकल्पात् तदवगम इति
कारत्वस्य मेचकरूपतापत्तेरधिकृतग्राहकज्ञानस्य । यदि ना
मैवं ततः किमित्याह-तत्सारूप्याभावात् । तैज्ञेय ज्ञानैः षड्चेत् । न । अस्याप्ययोगात् । तथानुभवसिद्धत्वात् कथम
भिः सारूप्याभावत् मेचकरूपस्य ग्राहकज्ञानस्य । श्रभायोग इति चेत् स्वकृतान्तप्रकोपात् । कथमंत्र तत्प्रकोप वश्च तेषामसंकीर्णत्वात् ज्ञेयज्ञानानाम् । न च सारूप्याभाव इति चेत् । यथोक्तं प्राक् । परामर्शविकल्पोऽन्य एवेति
तदवगमा न्याय्य इत्येतदाह-एवमपीत्यादि । एवमपि सारूचेत् । न । ततस्तदवगम इति यत्किश्चिदेतत् । क्रमानुभ
प्याभावेऽपि, ज्ञान ययोरवगमेऽभ्युपगम्यमाने, अनिप्रसङ्गा
त् । अतिप्रसङ्गश्च,तत एव सर्वार्थावगमानुभवाच्च, इत्येवम् , वोऽपि कथं मम्यते ? इति चेत् । अन्वयिन्यात्मनि सुखे
अनवगताभिधानमेतत् पूर्वपक्षवचनं, यदुत 'युगपत्सर्वानुभ. नैव , तस्यैव तथाभावात् , चित्रस्वभावत्वात् , बोधान्व- वः उक्तवत्तद्योगपद्याज्ञानादिति । चित्रज्ञानवदित्यादि। चियोपपत्तेः, तदावरणविगमात् , क्रमानुभवाविरोधात् , त- प्रज्ञानवदिति निदर्शनम् . यथा चित्रज्ञाने सामर्थ्याचित्रावथामनोवृत्तेः । इति न युगपत्सर्वथा सविकल्पाविकल्प
गमः, तथा परामशविकल्पात्-पानगतात् , तदवगमप्र
क्रमादमीषां युगपत्सवांनुभवावगम इति चेत् । एतदाशज्ञानभावः।
क्याह-नाऽस्याऽप्ययोगात् चित्रज्ञानस्य । तथेत्यादि । तथा दूषणान्तरमाह-किञ्चेत्यादिना । किञ्चायमारो दोषः- चित्रज्ञानत्वेनानुभवसिद्धत्वात् कारणात् , कथमयोग इति कुतोऽयममीषां पराणां विज्ञानानाम् , अत्यन्तभेदे सति, चेत् चित्रज्ञानस्य । पतदाशझ्याह-स्वेत्यादि । स्वकृतायुगपत्सर्यानुभव इत्येवंभूतः , अवगमः-परिच्छेदः । न ते. स्तप्रकोपात्-स्वसिद्धान्तविरोधादयोगः । कथमत्र तथानुभभ्य एव षड्भ्यो विज्ञानेभ्यः । कुत इत्याह-प्रत्यर्थनिय - बसिद्धौ, तत्प्रकोप इति चेत् । पतदाशड्क्याह-यथोक्न तत्वात् तेषाम् ,तथाहि-रूपादिविषयत्वेन नियतानि तानि । प्राक्-पूर्वम् 'एकस्यानेकालम्बनत्वाभावात् ,इत्यादिना परामयदि नामैवं ततः किमित्याह-इतरेतरानवगमात् । न विकल्पोऽनन्तरप्रस्तुतः,अन्य एव तथाविधानुभवानिमित्तोरूपक्षाने रसादिज्ञानमवगम्यते, नापि तैस्तत् , इसीतरेत- म षड़ज्ञानगत इति चेत्। एतदाशझ्याह-न तत्, परामर्शरानवगमः । इत्थं चैतदङ्गीकर्तव्यमित्याह-अवगमे स्वरू- विकल्पादन्यस्मात् , तदवगमःप्रक्रमादमीषां युगपत्सर्वानुभपहानिप्रसङ्गात् । यदैव रूपज्ञानं रसादिक्षानान्यति तदैव वावगमः, इत्येवं, यत्किञ्चिदेतदनन्तरोदितम् । सर्वमेवासारतदालम्बनत्वात् तदाकारतया रूपक्षानतां परित्यज्यान्यथा मित्यर्थः । क्रमानुभवोऽपि रूपादिज्ञानगत इति प्रक्रमः, कर्थ तदवगमः, एवं रसादिक्षानेष्वपि योजनीयम् ,इत्यवगमे स्व- गम्यत इति चेत् , तत्क्रमग्राह्यान्य विज्ञानान्तरं न विद्यत एवेरूपहानिप्रसङ्गः । एतदेवाह-ज्ञानान्तरालम्बनत्यापत्तेः न त्यभिप्रायः।एतदाशङ्कयाह-अन्वयिन्यात्मनि सुखेनैव गम्यते, ह्येतदालम्बनं तदवगमयतीति भावः । यदि नामैवं ततः एतदेवाह-तस्यैव प्रक्रमानुपादिज्ञानानुभवितुरात्मनः, तथाकिमित्याह-तस्यापि चायोगात् तस्यापि च शानान्तरा- भावाद्-रसादिज्ञानरूपेण भावात् ,तत्तथाभावश्च चित्रस्वभा. लम्बनत्वस्य , अयोगात् । अयोगश्च युगपद्भावात् । रूपर- वात् अनुवृत्तिव्यावृत्तिस्वभावत्वादित्यर्थः। एतच्च बोधान्वसादिशानानां युगपद्भावे दोषमाह-प्रतिबन्धविरहात् तादा- योपपत्तः, न व्यावृत्तिमन्तरेणान्वय इत्युपपत्तिः। युत्क्यन्तरत्म्यतदुत्पत्त्ययोगेन । दोषान्तरमाह-इतरेतरालम्बनत्वानुपप- माह-तावरणविगमात्-क्रमानुभवज्ञानावरणविगमात् । न सेः रूपज्ञानस्य रसान्तरालम्बनत्वानुपपत्तेः, रसादिज्ञानस्य चायमसिद्ध इत्याह-क्रमानुभवाविरोधात् कारणसाकल्येने
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org