________________
सामण्णविसेस अभिधानराजेन्द्रः।
सामरणविमेस एव, विवक्षितकविषयाधिकलापूर्वक एव इति चेत् । रातिरकण, पिकल्पस्यति प्रक्रमः , तदुपादानवायोगात् त. एतदाशमाह-कथमनयोः अविकल्पविकल्पयोः, युग- दुस्थज्ञानोपादानत्यायोगाद् विकल्पस्य । न ह्यमृत्खभावपवृत्तिः । प्रबन्धापक्षायति वेद युगपद्वृत्तिः । एन- मुदकं मृदुपादानम् . अपि तु घट एव. सरस्वभावानुकारादि. दाशङ्कयाह-कथमित्यादि । कथं-केन प्रकारेण, आद्य च ति भावनीयम् । दोषान्तरपरिजिहीर्षयाऽऽह-मस्यादिम तदविकल्पं चेति विग्रहस्तस्मात् , उभयजन्म--सविकल्पा- चतद्विषयवस्तु प्रतीतमिति कृत्वा क्षणिकत्वेन, श्रमालम्बन विकल्पजन्म । सत्तदित्यादि । तस्याद्याविकल्पस्य, तस्वभा प्रक्रमाद्विकल्पस्य, किम्वालम्बनमेव । कुत इत्याह-अविकवत्वात् सविकल्पाविकल्पजननस्वभावत्यादुभयजन्म , इति रूपस्यालम्बनत्वात् अतीतत्वेऽपीत्यभिप्रायःनि च तद्भावचेत् । एतदाशङ्कयाह-कथं कारणभेदो भेदहेतुः कार्याणा- काले-अविकल्पभावकाले , तद्भावो विषयवस्तुभावः । कुत मिति शेषः, नैव, तदभावेऽपि तद्भेदसिद्धेरिस्यभिप्रायः । इत्याह-तदसदुदयाभ्युपगमात् तस्मिन् विषयवस्तुभ्यसयदि न कारणभेदो भेदहेतुः, ततः को दोष इति चेत् । स्युदयाभ्युपगमात् , प्रक्रमादविकल्पस्य । न चैवमपि तदसएतदाशङ्कयाह--प्रधानादीनाम् । श्रादिशब्दात्--परमपुरु- दुदयेऽगि, न तदतीतता-न विषयवस्त्वीतता । कुत इत्याह पग्रहः, अनिषेधप्रसङ्गो दोषः, ते प्रधानादयः, तथा- तदा विकल्पोदयकाल, तदसत्त्वेन-विषयस्वसस्वेन , तदुभावजनकास्तथाभावेन-सत्तथाभवनलक्षणन जनका म- पपत्तेः-अतीततोपपत्तेः । न च तदाकारतादिना-विषयबहदादरिति चेत् । एतदाशङ्कवाह ततः को दोष इति स्त्वाकारतादिना, आदिशब्दादानन्तर्यादिग्रहः भेदः सविकवाच्यम् । नैकस्मादनकजन्म तत्सद्भावेन दोष इति रूपाविकल्पयोरिति प्रक्रमः। कुत इत्याह-योरपि अनयाः चेत् । पतदाशझ्याह-कथं न एकस्मादनेकजन्म सदाकारताऽसिद्धेविषयवस्त्वाकारताऽसिद्धः, तस्याकारस्य सत्तत्स्वभावत्वेन तस्य प्रधानादेस्तत्स्वभावत्वेन, तथाभाव. प्रतिभावनियमाद,भावं भावं प्रति नियमात् । न ह्यन्यभावाऽ. तोऽनेकजन्मस्वभावत्वेनेत्यर्थः, संक्रान्त्या हेतुभूतया, तत्त- ऽकारोऽन्यभावे भवति तदेकत्वग्रसङ्गादित्यर्थः । तत्तुल्याका दावन तदयुक्तस्तत्तत्स्वभावत्वायुक्ते कस्मादनेकजन्मेति चे- रतैय तदाकारता, इत्ययसदित्यावेदयाह-बोधेत्यादि । त् । एतदाशङ्कयाह-तदभावे-संक्रान्त्यभावे, तदेकान्तनिवृ- बोधाऽमूर्नत्वरूपेण हेतुनाऽविकल्पज्ञानस्य, तत्तुल्याकारता स्या तद्युक्लिस्तत्तत्स्वभावत्वयुक्तिः, इत्यद्भुतमाश्चर्यमेतत् । ततः योगाद-विषयवस्तुतुल्याकारतायोगात् । स्वाकार एवं तदा कारणात् , सद्भावाद-असतो भावेन, अनद्रुतमनाश्चर्य. कारतेत्यययुक्तमित्याह-स्थाकारस्य तु विकल्पऽपि भामिति चेत् । पतदाशझ्याह-तत्तथाभावतः तस्य कारणस्य धात् । नाविकल्प एव स्वाकारः,अपि तु-विकल्पेऽपि । तदतथाभावेन कार्यभावेन, अभवदेकस्मादनेकमसद् भवति नुगुणवतदाकारतेत्यपि समानमित्यावेदयन्नाह-तस्यानुच्छातुच्छप्रतिपत्त्या, इत्यद्भुतमेवेति परिभाव्यतामेतत् , न पीत्यादि । तस्यापि विकल्पस्य, तनिश्चयात्मकत्वेन-विषयह्यसत् सद् भवति, अतिप्रसङ्गादित्यभिप्रायः। . वस्तुनिश्चयात्मकत्वेन, तदनुगुणत्वाद् बोधापेक्षया विषयवन चानयोः स्वभावभेद एव, तत्वत एकविषयत्वात् ,
स्त्यनुगुणत्वात् , इत्येवं व्यवहारतः स्वभावभेदाभावः । विकल्पस्यापि पारम्पर्येण तद्वस्त्वालम्बनत्वात् , तदुत्थ
निश्चयतस्तु प्रतिव्यक्ति अयं विद्यत एवेति । ज्ञानोपादानत्वात् , तत्स्वभावानुकारातिरेकेण तदुपादान
यच्चोकम-विमूढः प्रतिपत्ता तमपश्यन्नैक्यं व्यवस्यति , वायोगात् । न च तदतीतमित्यनालम्बनम् , अविकल्प
न तु तथा तदिति । एतदप्ययुक्तम् , अनालोचिताभिधा स्यालम्बनत्वात् । न च तद्भावकाले तद्भावः, तदसदुद
नत्वात् विचाराक्षमत्वात् , तथाहि-कः पुनरत्र प्रतिपत्ता, याभ्युपगमात् । न चैवमपि न तदतीतता, तदा तदसत्वेन |
यस्य तत्स्वभावभेदादर्शनाद् विमोहः,ऐक्यव्यवसायो वा। तदुपपत्तेः । न च तदाकारतादिना भेदः, द्वयोरपि।
न तावदेक उभयद्रष्टा, अनभ्युपगमात । न च सविकल्पातदाकारतासिद्धेः, तस्य प्रतिभावनियमात , बोधामृतत्व
विकल्पे विज्ञाने एव , तयोर्विमोहासिद्धेः, स्वसंवेदनरूपरूपतया तत्तुल्याकारताऽयोगात, स्वाकारस्य तु विकल्पेऽ त्वेन स्वस्वभावदर्शनात् , इत्थमपि विमोहे तदनुच्छेदाप- । पि भावात् , तस्थापि तनिश्वयात्मकत्वेन तदनुगुणत्वात्।। त्तिः , उपायाभावात् । न चानयोरैक्यव्यवसाय:, मिथोइति व्यवहारतः स्वभावभेदाभावः।
भेदाभ्युपगमात्, स्वविषयनियतत्वेन तथाप्रतिभासानुपपमचेत्यादि । न चानयोः-प्रक्रमात् सविकल्पाधिकल्पयोः
त्तेः, एवमपि तदभ्युपगमेऽतिप्रसङ्गात् । प्रस्तुतज्ञानयोः, स्वभावभेद एवैकान्तेन । कुत इत्याह-त- यानं पूर्वपक्षग्रन्थ-विमूढः प्रतिपत्ता तमपश्यनैक्यंस्वतः-परमार्थेन, एकविषयत्वात् । कथमेतदेवमित्याह-वि | व्यवम्यति, न तु तथा तदिति । एतदप्ययुक्तम् । कुत इत्याहकल्पस्यापि पारम्पयेण तद्वस्त्वालम्बनत्वात् । एतच्च परद- अनालोचिनाभिधानन्यात । अनालोचिताभिधानत्वं च विर्शने विकल्पस्य गृहीतग्राहित्वाभ्युपगमेन स्वदर्शने न्यवग्रहा- चारान्तमत्वात् वित्रागक्षनत्वमुपदर्शयन्नाह-तथाहीत्यादि। पायभावेन, इति सामान्येनैव तहस्त्वालम्बनत्यमाह । तदुत्थ- तथाहि कः पुनरत्र प्रानपना भवतोऽभिप्रेतः, यस्य तत्स्वसानोपादानत्वात् विवक्षिविषयोत्थाऽविकल्पज्ञानोपादान- भावभेदादर्शनाद हताः, विमाहः , ऐक्यव्यवसायो वा?। वाद विकल्पस्य । यदि नामवं ततः किमित्याह-तत्स्वभावे- | न तावदेक आत्मा, उभयोः सविकल्पाधिकल्पयोर्द्रष्टा । कुत त्यादि । तत्स्वभावानुकारातिरेकेण तदुत्थज्ञानस्वभावानुका- इत्याह- अनभ्युपगमात् पयिधकस्य । न च सविकल्पा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org