________________
सामरणविसेस अभिधानराजेन्द्रः।
सामण्णक्सेिस श्वयात्मना प्रत्यक्षण, वस्तुनो निश्चयात् कारणात्। यथो- कुण्डं बदराणामिति भावनीयम् । इत्थं चैतदङ्गीकर्तव्यमिक्लनिश्चयेऽपि किमित्याह-नित्यत्वादी धर्मे , भ्रान्त्यनुपप- त्याह-अन्यथेत्यादि । अन्यथैवमनभ्युपगमे , कल्पनामात्र त्तरिति । पराभिप्रायमाह-अनेकधर्मक वस्तुनि नित्य- स्याद आधाराधेयभावः । न चैतदेवमित्युपकारसिद्धिः। तस्वादिधर्मापेक्षया, अन्यसरधर्मनिश्चयाद यथोचितप्रत्यक्षा, थाचेत्यादि । तथाचैवं चोपकागसिद्धौ सत्यां . शक्तीनामनतदन्यनिश्चयाय-धर्मान्तरनिश्चयार्थ , प्रमाणान्तरसाफल्य- वस्था...यकाभिः शक्तीभिः शक्लीनामुणकरोति ता अपि तमनुभानादिसाफल्यमिति चेत् । एतदाशझ्याह-नकेत्या- तो भिन्ना इति तत्राप्ययमेव वृत्तान्त इत्यनवस्था । ततदि । न-नैतंदवम् । कुत इत्याह-एकधर्मविशिएस्यापि 'व- स्तस्मात् , स्वात्मैवास्योपकारकस्य धर्मिणः , अशेषधर्मोपस्तुनः' इति प्रक्रमः । निश्चये सति किमित्याह-सर्वे च ते | कारिकाः शक्लप इति । यतश्चैवम् , अतस्तस्योपकारकस्य धर्माश्च सर्वधर्मास्तऽस्य वस्तुनो विद्यन्त इति सर्वधर्मवत् धर्मिणः , सर्वधर्मोपकारकत्वेन निश्चये सति । किमित्याहतद्धावः सर्वधर्मवत्ता तया, निश्चयात् । एवं च प्रमाणन्या- तदुपकार्या अपि विवक्षितोपकारकोपकार्या अपि , धर्मा दि । प्रमाणान्तरस्याऽनुमानादः, निश्चितमेव 'धर्मान्तरम्' निश्चिता एव । कुत इत्याह-तन्निश्वयनान्तरीयकत्वात् इति प्रक्रमः, विषयीकुवेतः सतः , स्मृतिरूपानतिक्रमात्, उपकार्यधनिश्वयनान्तरीयकत्वात् , उपकारकनिश्चयस्य • अनेकप्रमाणवादहानिः' इति वर्तते, एकधर्मविशिष्ठस्या- तदपेक्षमस्योपकारकत्वमित्यर्थः । एतत्स्पष्टनायैवाहन पि निश्चये सर्वधर्मवत्तया निश्चयादिति यदुक्तं तदुपदर्श- हीत्यदि । न यस्मात् , ये भावाः यदपेक्षस्थितयः यमाह-एकधर्मेत्यादि । एकधर्मद्वारणापि तद्वतो-धर्मब- प्रकृत्या ते भावाः , तदनिश्चय ऽपेक्षाऽनिश्चये , तथा तो वस्तुनः , निश्चयात्मना प्रत्यक्षेण संविकल्पकेन, विष- निश्चीयन्ते तदपक्षकत्वेन निश्चीयन्ते नहि । निदर्शयीकरणे सति । किमित्याह-सकलाश्च ते धर्माश्च तेषा- नमाह-स्ववामित्ववत् । खं च स्वामी च स्वस्थामुपकारिकाश्च ताः शक्लयश्चेति विग्रहः , ताभ्योऽभिन्नश्चा- मिनी तद्भावः स्वस्वामित्वं तद्वत् ' स्वमस्य,अस्य स्वामी' सावात्मा चेति समासस्तस्य, निश्चयात् कारणात् ,सर्वध- इतीतरतरप्रतिपत्तिनान्तरीयकी स्वस्वामिप्रतिपत्तिः । उपमवत्तया निश्चयः । एतत्समर्थनार्यवाह-नहि इत्यादि । न य- संहरनाह-एवमपि अनेकप्रमाणवादहानितोऽपि, सविकस्मात् , अन्य एव 'धर्मी वस्त्वात्मा' इति प्रक्रमः , अन्यो- ल्पकप्रत्याक्षानुपपत्तिरिति ।। पकारको नाम धर्मान्तरोपकारको नाम, किं तर्हि ? , स
अत्रोच्यते-यदक्तम्-सविकप्पाविकल्पयोर्विज्ञानयोः स्वएव , धर्मिण एकत्वादिति हृदयम् । ततो यदेवाऽस्य वस्तुनो धर्मिणः, एकोपकारकत्येनान्यतरधर्मापेक्षया, निश्च
भावभेदेऽपि प्रतिभासभेदेन युगपद्वृत्तरित्यादि तदयुयनं तदेवान्योपकारकत्वेन धर्मान्तरोपकारकत्वेनापि, नि- क्तम् ,एकविषययोः सविकल्पाविकल्पयोर्युगपद्' वृत्त्यसिद्धेः, श्चयनम् , अन्यथा तंदकत्वहानिरिति गर्भः । न चासत्युप- तदविकल्पऍवकत्वात तद्विकल्पस्य, अन्यथाऽस्याहेतुककार्योपकारकभावे तद्व्यवस्था वस्तुनो धर्मधर्मिव्यवस्था अतिप्रसङ्गतः कारणात् , युक्ता। अतिप्रसङ्गश्च तद्वद्ध
त्वापत्तिः,तथा च सदा सदसवप्रसङ्गः। सोऽपि तत्पूर्वक एमन्तिराद्यपेक्षयाऽपि धादिभावप्रसङ्गः ,निमित्ताभावावि
वेति चेत् । कथमनयोर्युगपद् वृत्तिः । प्रबन्धापेक्षयेति चेत् । शेषादिति।
कथमाद्याविकल्पादुभयजन्म तत्तत्स्वभावत्वादिति चेत् । न चोपकारिकाः शक्तयस्ततो भेदमनुभवन्ति, असत्युप- कथं कारणभेदो भेदहेतुः । यदि न, ततः को दोष इति कारेऽस्येमाः शक्तय इति संबन्धायोगात् , अाधाराधेयं चेत । प्रधानादीनामनिषेधप्रसङ्गः । ते तथाभावजनका भावस्यापि तन्निबन्धनत्वात् , अन्यथा कल्पनामात्रं स्या- इति चेत् ततः को दोष इति वाच्यम् । नैकस्मादनेकजन्म न , तथा च शक्तीनामनवस्था । ततः स्वात्मैवाऽस्याशे- इति चेत् । कथं न ? | तत्तत्स्वभावत्वेन संक्रान्त्या तदयुपधर्मोपकारिकाः शक्तयः, तस्य सर्वधर्मोपकारकत्वेन | क्वेरिति चेत् । तदभावे तद्युक्तिरित्यद्भुतम् । ततोऽसद्भावानिश्चये तदुपकार्या आप धर्मा निश्चिता एव, तनिश्चयना- । दनद्भुतमिति चेत् । तत्तथाभावतोऽभवदसद् भवति, इत्यन्तरीयकत्वादुपकारकनिश्चयस्य, न हि ये यदपेक्षस्थितय- द्रुतमेव इति परिभाव्यतामेतत् । स्ते तदनिश्चये तथा निश्चीयन्ते, स्वस्वामित्ववदिति । एतदाशङ्कयाह-अत्रोच्यते-यदुक्तम्-सविकल्पविकल्पएवमपि सविकल्पकप्रत्यक्षानुपपत्तिरिति ।
योनियोः स्वभावभेदेऽपि प्रतिभासभेदेन युगपवृत्तेरिन चेत्यादि । न चोपकारिकाः शक्लय उपकारकसबन्धिन्यः, त्यादि. पूर्वपक्षे तदयुक्तम् । कुत्त इत्याह-एकविषययोः सविकतत उपकारकाद् धर्मिणः , भेदमनुभवन्ति । कुत इत्याह- ल्पाविकल्पयोः । किमित्याह-युगपद् वृत्त्यसिद्धेः। असिनिश्च असत्युपकारे उपकारकसंबन्धिनि, अस्योपकारकस्य ध- तदविकल्पपूर्वकत्वाद् विवक्षितकविषयाविकल्पपूर्वकत्वात् , र्मिणः , इमाः शक्लयः, इत्येवं, संबन्धाऽयोगात् , अयोगश्च तद्विकल्पस्य सामान्येन विवक्षितकविषयविकल्पस्य । अन्यनिमित्ताभावन । श्राधाराधेयभावः संबन्धो भविध्यतीत्या- था अतत्पूर्वकल्वे, अस्य विकल्पस्य ; अहेतुकत्वापत्तिस्तदशङ्कापोहायाऽऽह-श्राधाराधेयभावस्यापि कुण्डबदरायुदाह- परहेत्वयोगात् । तथा च सदा सर्वकालं , सदसत्वप्रसङ्गोऽरणादिसिद्धस्य , तन्निबन्धनत्वाद्-उएकारनिबन्धनत्वात् , धिकृशविकल्पस्य," नित्यं सत्त्वमसत्त्वं वा हेतोरन्यानपेक्षतथाहि पतनधर्मणां बदराणामपतनस्वभावाधानेनोपकारकं । णात्" इति वचनात् । सोऽप्यधिकृतविकल्पः ; तत्पूर्वक
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org