________________
साभरणविसेस अभिधानराजेन्द्रः।
सामरणविसेस मात्मभेदः, नैरात्म्यप्रसङ्गाद, शात्मस्थितेरभावाद । त- नुत्पत्तेः कारणात् , न समयकालोत्पत्तिः-न समयकाले स्व. स्मादयमशब्दसंयोजनमेवार्थ पश्यति दर्शनादिति ।
भाविकत्वेन शब्दार्थसंबन्धस्य प्रादुर्भाव इत्यर्थः । दोषान्त
राभिधित्सयाऽभ्युपगम्यापि स्वभावान्तरपरावृत्तिमाहअस्तु-भवत्वेतत् , पवमपि को दोष इति चेत् । एतदा स्वभावस्य परावृत्ती च सत्याम् , अन्यस्यासमयदर्शिनोऽपि शङ्कपाह--निवृत्तेत्यादि । निवृत्तेदानीमिन्द्रियविज्ञानवा- स्यात् स्मृतिसंस्कारप्रबोधः , अर्थप्रतीतिति शेषः, न केर्ता । कस्माद् निवृत्तेत्याह--अभिधानविशेष इत्यादि ।
वलं समयदर्शिन इत्यपिशब्दार्थः। कस्मादित्याह-तस्यअभिधानविशेषो योऽर्थस्तदानीं ग्राह्यस्तस्य यो वा
तादात्म्यात् । स स्मृतिसंस्कारप्रबोधकः, अर्थप्रतीतिहेतुचकः शब्दस्तत्र स्मृतिस्तस्याः स्मृतेरयोगात् ।
को था आत्मा स्वभावोऽस्येति तदात्मा, तदात्मनो भावकथमयोग इत्याह--सति ह्यर्थदर्शन इत्यादि । यस्माद्
स्तादात्म्य, ब्राह्मणादेराकृतिगणत्वात् ष्यञ् । अथोच्यते-सव्यवहारकाले सत्यभिधेयार्थदर्शने तदभिधायिन्यभिधान
मयदर्शिनं प्रति स्वभावः, न पुनरदृष्टसमयं प्रति , इत्यत स्मरणं भवति । तत्रापि न सर्वस्य शब्दस्येत्याह-अर्थसं
श्राह-न हीत्यादि । न हि पुरुषं पुरुष प्रति , अर्थानाम् , निधी संकेतकाले, दृष्टे शब्द इति, तत इत्यर्थदर्शनात् ,
आत्मभेद:--स्वभावभेदः, भवति । कुत इत्याह-नैराभ्यप्रस्मृतिः स्याद् नान्यथा । निदर्शन हि-अग्निधूमवत् ।
ङ्गात् । अयमभिप्रायः-पुरुषेच्छानामानन्यात् , तदनुवयथाऽग्निधूमयोः संबन्धक्षस्थाग्निदर्शने धूमे स्मृतिभवति,
तिनश्च यद्यर्थाः स्युस्तदा तेषां नैःस्वभाव्यमेव स्यात् , धूमदर्शने चाग्नौ स्मृतिः, तद्वदत्राप्यवसेयम् । स्यान्मतम्
एकस्यानेकस्वभावाभावात् । स्याद् मतम्-भवतु सामयिअर्थ तर्हि दृष्ट्रा शब्दं स्मारण्यतीत्याह । न चाय
कस्वभावस्याभावः, अन्योऽपि तद्व्यतिरिक्को वस्तुसत्स्वमित्यादि । न खल्वयं
भावोऽस्यास्त्येव, अतो नैरास्यप्रसङ्गो न भविष्यतीत्याह
सविकल्पकप्रत्यक्षवादी, शब्दरहितमर्थ पश्यति , स्वाभिधानविशेषणापेक्षा ए
यात्मस्थितेरभावादिति । उपलब्धिलक्षण प्राप्तस्य तद्व्यतिवार्था विज्ञानयंवसीयन्त इति नियमात् । ततः को दोष
रेकेणान्यस्य स्वभावस्यानुपलम्भादित्यभिप्रायः । अथवा इत्याह-अपश्यन् न शब्दविशेषमनुस्मरति ' नियमेन '
नन्वेवं सति बहुतरस्वमावसिद्धिरेव ; तत्किमुच्यते-नैराइति शेषः, यस्मादर्थदर्शनं शब्दविशेषस्मृतेर्हेतुः, सा च
त्म्यप्रसङ्गात् ?, इत्याह-श्रात्मस्थितेरभावात् । पुरुषाणां स्वातेन व्याप्ता, कारणं निवर्तमान कार्य निवर्तयति । भवतु
भिप्रायवशेनैकत्र विरुद्धस्यापि स्वभावस्याऽभ्युपगमसंभनामैवं ततः को दोष इति श्राह--अननुस्मरन्न योजयति
वात्। न चैकस्य विरुद्धानेकस्वभावो युक्त इति मन्यते अत्रापि शब्दविशेषानुस्मरणं स्मृतियोजनायाः कारणं, त
तदेवं स्मृत्यसंभवेन निर्विकल्पता प्रतिपाद्योपसंहरन्नाहदभावात् कार्याभावः । अत्रापि को दोषः इति चेदाह
तस्मादित्यादि । यस्मादेवमनन्तरोक्नेन प्रकारेण शब्दविशेअयोजयन्न प्रत्येति योजन हार्थप्रतीतेः कारणमित्यत्रापि
पस्मृतिन संभवति, तस्मादयं प्रतिपत्ता, अशब्दमंयोजकारणानुपलब्धिरेचेति । तस्मादायातमाध्यमशेषस्य जग
नमेवार्थ पश्यति , अविद्यमानं शब्दसंयोजनं यस्यार्थस्येतितः, न चध्यते । तस्मान्नेन्द्रिय हाने शब्दकल्पना संभवनी
विग्रहः । कुत इत्याह-दर्शनात् । अयमस्याओं यस्मादय प्र. ति । अथापि स्याद् नार्थदर्शनात् स्मृतिः, किं तर्हि ?, यो- तिपत्ताऽर्थमुपलभते, तस्मादशब्दसंयोजनमेवार्थ पश्यतीति। ग्यदेशावस्थितादेवार्थात् स्मृतिरित्याह-अभिपतनवेत्यादि ।
निश्चीयते। अभिपतन्त्रभिमुखीभवन् । काऽसावित्याह--अर्थों रूपादिको
किश्च-विकल्पात्मकत्वेऽस्य निश्चयात्मकमिदमित्यनकविषयः । किं करोति ?, प्रबोधयति--कार्यनिर्वर्तनं प्रत्यनुकलयति । कं प्रबोधयति?, श्रान्तर संस्कारं शब्दस्मृति
प्रमाणवादहानिः, तेनैव वस्तुनो निश्चयात नित्यत्यादी बासनालय, तेन अर्थाभिपातमात्रेण, सा स्मृतिः, तेन वा भ्रान्त्यनुपपत्तेः। अनेकधर्मके वस्तुन्यन्यतरधर्मनिश्चयात् कारणेन, स्मृतिः, नार्थदर्शनादिति चेत्, तथा च नान्थ्य,
तदन्यनिश्चयाय प्रमाणान्तरसाफल्यमिति चेत् । एकधर्मजगतः, विकल्पकत्वं चेन्द्रियज्ञानस्योपपन्नमिति मन्यते ।
विशिष्टस्यापि निश्चये सर्वधर्मवत्तया निश्चयात , प्रमाणाअर्थाभिपातस्य स्मृतिजनकत्वं निगकुर्वनाह-न । तत्संबम्धस्येत्यादि । यदेतदुक्तम्-अभिपतन्नेवार्थः प्रबोधयत्यान्तरं न्तरस्य निश्चितमेव विषयीकुर्वतः स्मृतिरूपानतिक्रमात् , संस्कारामिति । तन्न । कुत इत्याह-तत्संबन्धस्य तयोः | एकधर्मद्वारेणापि तद्वतो निश्चयात्मना प्रत्यक्षेण विषयीशब्दार्थयोः संबन्धस्तत्संबन्धस्तस्य, अस्वाभाविकत्वात् पी
करणे सकलधर्मोपकारकशक्त्यभिन्नात्मनो निश्चयात् । न रुषेयत्यादित्यर्थः । कथमवसमित्याह--समयादशने सकेतस्याग्रहण सति, श्रभावात् स्मृतिसंस्कारप्रबोधस्य, अ
ह्यन्य एवान्योपकारको नाम । ततो यदेवास्यैकोपकारर्थप्रतीतवेति वाक्यशेषः । एतदुक्तं भवति--ययोः स्वाभा- कत्वेन निश्चयनम् , तदेव तदन्योपकारकत्वेनापि न विकः संबन्धी न तयोः समयं प्रति काचिदपेक्षा, यथा
चासत्युपकार्योपकारकभावे तद्वयवस्थाऽतिप्रसङ्गतो युक्ता । चनुरूपयोः, विपर्ययस्त्वत्र, इति नाकृत्रिमत्वं संबन्धस्येति । तत्रैतत् स्यात् समयादुत्तरकालं स्वाभाविकः शब्दार्थ- किञ्चेत्यादि । किञ्च श्रयमपरो दोपः-विकल्पात्मकत्वेऽस्य संबन्धो न पूर्वम् , अतः कृतसमयस्याभिपतन्नवार्थः प्रबोध- प्रत्यक्षस्य.निश्चयात्मकमिदमित्येयं विकल्पात्मकत्वेन हेतुना । यत्यान्तरं संस्कारमित्याह-पुरुपेच्छातः सकाशात् , अर्थानां । यदि नामैवं ततः किमित्याह-अनेकप्रमाणवादहानिः-प्रस्वभावापरावृत्तः पूर्वस्वभावपरित्यागेन विशिष्टस्वभावान्तरा, न्यक्षानुमानागमप्रमाणवादद्दानिः । कुत इत्याह-तेनैव नि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org