________________
सामण्णपुध्विया अभिधानजिन्द्रः।
सामण्णा पुखिया न सप्पतुल्ला होमु त्ति भणिय होइ' अतः संयम निभू- तं च पिसायं मोत्तूण जइ अन्नं पूरिसं जाणामि तो मे तश्चर-सर्वदुःखनिवारणं क्रियाकलापमव्याक्षिप्तः कुर्विति तुम जाणिज्जसि त्ति, जक्खो विलक्खो चिंतेइ--एस य सूत्रार्थः । किच-यदि त्वं करिष्यसि भावम्-अभिप्राय (पास) केरिसाई धुत्ती मंतेइ ?, अहगं पि यांचओ तीए, प्रार्थनामित्यर्थः, क?-या या द्रक्ष्यसि नारी:-खियः, ता- पत्थि सइत्तर्ण खु धुत्तीए, जाव जक्खो चिंतेह ताब सु तासु एताः शोभना एताश्वाशोभना अतः सेवे का
सा णिप्फिांडया । तो सो थेरो सव्वलोगेण विलक्खी ममित्येवंभूतं भावं यदि करिष्यसि ततो वाताबिद्ध इव
को, हीलिओ य तो थेरस्स तीए अधिईए णिद्दा णहडः-वातप्रेरित इवाबद्धमूलो वनस्पतिविशेषः अस्थिता
ट्ठा, रन्नो य कन्ने गर्य, रन्ना सद्दाविऊण अंतेउरवालो स्मा भविष्यसि, सकलदुःखक्षयनिबन्धनेषु संयमगुणेष्व
को, अभिसकं च हस्थिरयण वासघरस्स हेट्ठा बद्धं (प्रति ) बद्धमूलत्वात् संसारसागरे प्रमादपवनप्रेरित इत
अच्छह । हो य एगा देवी हरिथर्मिठे आसत्ता , गवरं श्वेतश्च पर्यटिष्यसीति सूत्रार्थः । तस्याः-राजीमस्याः
हत्था चौवालयाओ हत्थेण अवतारेह, पभाए पडिणीणा
एवं बच्चह काला । अन्नया य पगाए रयणीए चिरस्स असौ-रथनेमिः वचनम्-अनन्तरोदितं श्रुत्वा-पा
श्रागया हत्थिर्मिठेण रु?ण हस्थिसंकलाए पाहया । सा, कर्य, किंविशिष्टायास्तस्याः ?-संयतायाः-प्रवजिताया
भणइ-एयारिसो तारिसा य ण सुब्बा, मा मज्म रूसइत्यर्थः, किंविशिष्टं वचनम् । सुधाषितम्-संवेगनिबन्ध
ह, तं थेरो पिच्छद, चिंतिय य गण-एवं पि रक्खिज्जनम् , अकुशेन यथा नागो-हस्ती एवं धर्म संप्रतिपादि
माणीयो एयाओ एवं ववहरंति, किं पुण ताओ सदा तः-धर्म स्थापित इत्यर्थः, केन ? अङ्कुशतुल्येन वचनेन । 'अकुसन जहा नागो' त्ति-एत्थ उदाहरण-वसंतपुरं नयरं,
सच्छंदाओ त्ति ? सुत्तो, पभाए सव्वलोगो टिश्रो, सो
ण उट्ठर, रन्नो कहिय, रन्ना भणिय-सुवउ । चिरस्स य तत्थ एगा इब्भण्डया नदीए राहाइ, अन्नो य तरुणो तं
उट्टिी पुच्छिश्रो य, कहियं सब्ब, भणइ-जहा एगा देदद ठूण भणइ-'सुराहायं ते पुच्छर, एसा नइपवरसोहिय
वीण याणामि कयरा वि । तो राइणा भण्डहत्थी काताजा । एए य नदीरुक्खा, अहं च पाएसुते पडिओ ॥१॥
राविओ, भणियाओ-एयस्स अचाणयं काऊणं ओलण्डेह, ताहे सा पडिमणइ-सुहया होउ नई ते, चिरं च जीवतुं जे
तो सब्वाहि ओलंडिओ एगा णेच्छद, भणइ य-अहं मईरुक्खा । सुण्हाय पुच्छयाणं, घत्तीहामो पियं काउं
बीहेमि, तो रन्ना उप्पलेण श्राहया, मुच्छिया पडिया, ॥१॥' सोय तीसे घरं वा दारं वा ण याणइ, तीसे य
रन्ना जाणिय-एसा कारि त्ति । भणियं च 'गण-मत्तगयबितिजियाणि चेडरूवाणि रुक्खे पलायंताणि अच्छंति,
पारुहंतीए, भंडमयस्स गयस्स वीहीहि । तत्थ न मुच्छियतेण ताणं पुप्फफलाणि सुबहणि दिराणाणि पुच्छियाणि
सकलाहया, एत्थ मुच्छियउप्पलाहया ॥१॥' तो सरीरं य-का एसा ?, ताणि भणन्ति-अमुगस्स सुराहा, सोय।
जाइयं जाव सकलापहारो दिट्ठो ता परु?ण राणा देवी तीए विरहं न लहति, तो परिवाइयं ओलग्गेिउमाढ
मिठो हत्थी य तिरिण वि छिन्नकडए चडावियाण, भतो, भिक्खा दिना । सा तुट्टा भणइ--किं करेमि श्रोल
णिो य मिठो-एत्थं बाहेहि हत्थि, दोहि य पासेहिं ते गाए फलं ?, तेण भणिया-अमुगस्स सुरहं मम कर
(वे)लुग्गाहा उट्ठिया, जाव एगो पात्रो आगासे ठविप्रो, भणाहि, तीए गन्तूग भणिया, अमुगो ते एवं गुणजाती
जणो भणइ-किं एडं तिरिश्रो जाणइ ?, एयाणि मारियश्री पुच्छई, ताप रुटाए पउल्लगाणि धोवन्तीए मसिलि
व्याणि, तह वि राया रोसं न मुयड, जाव तिरिण सपण हत्थरण पिट्टीए श्राहया, पंचंगुलियं उट्टियं, अवदारेण
पाया आगासे कया , एगेण ठिो , लोगेण की निच्छूढा, गया तस्स साहह-शाम पि सा तव ण सुणेह,
अक्कन्दो किमयं हत्थिरयणं विणासिज्जा ?, रराणा मिठो तेण पायं-कालपंचमीए अवदारेण श्रइगंतव्वं । अइगो
भणिओ-तरसि णियत्तेउं ? , भण-जह दुयगाणं पि. य, असोगवणियाए मिलियाणि सुत्ताणि य जाव प
भयं देसि, दिलं,तो तेण अंकुसेण नियत्तिो हत्थि' त्ति । स्सावणागरण ससुरेण दिट्ठाणि, तेण णायं-ण एस म
दार्शन्तिकयोजना कृतैवेति सूत्रार्थः ॥१०॥ एवं कुर्वन्ति म पुत्तो. पारदारिओ कोइ । पच्छा पायाश्रो तेण उरं
संबुद्धा-बुद्धिमन्तो बुद्धाः सम्यग् दर्शनसाहचर्येण-दर्शनगहिय, चेयं च तीए सो भणिो -णास लहुं, श्रावइका- कीभावेन वा वुद्धाः संबुद्धा-विदितविषयस्वभावाः सम्यग्ले साहेज्जं करेजासि, इयरी गंतूण भत्तारं भणइ--एत्थ दृष्टय इत्यर्थः , त एव विशेष्यन्ते पण्डिताः प्रविचक्षणाः । घम्मी असोयवणिय वच्चामो, गंतृण सुत्ताणि, खणमेत तत्र पण्डिताः सम्यग्ज्ञानवन्तः प्रविचक्षणाः चरणपारणासुविऊणं भत्तारं उट्ठवेइ भणइ य-एयं तुज्झ कुलाणुरूवं ? | मवन्तः । अन्ये तु व्याचक्षते-संबुद्धाः सामान्यन बुद्धिमजणं मम पायाश्रो ससुराणेउरं कड्डइ, सो भणइ-सुब- न्तः पण्डिता बान्तभोगासवनदोषहाः प्रविचक्षणा अवद्यसु पभाए लम्भिहिति । पभाए, थेरणं सिटुं, सो य रुट्टो भण- भीरव इति, किं कुर्वन्ति ?-विनिवर्तन्ते भोगेभ्यः विविधम्इविवरीो थरो त्ति । थेरो भणइ--मया दिट्ठो अन्नो पु- अनेकैः प्रकारैरनादिभवाभ्यासबलेन कदर्यमाना अपि रिसो, विवाए जाए सा भणइ--अहं अप्पाणं सोहयामि मोहोदयेन (वि) निवर्तन्ते भोगेभ्या-विषयेभ्यः, यथा क एवं करेहि, तो राहाया कयबलिकम्मा गया जक्खघरं । इत्यत्राह-यथाऽसौ पुरुषोत्तमः-रथनेमिः । श्राह-कथं ततस्स जक्खस्स अतरणं गच्छंतो जो कारगारी सो ल- स्य पुरुषोत्तमत्वम् ?,यो हि प्रवजितोऽपि विषयाभिलाषीति ग्गइ, अकारगारी नीसरह, तो सो विडपियतमा पिसा- उच्यते-अभिलाषेऽप्यप्रवृत्तेः , कापुरुषस्त्वभिलाषानुरूपं यरूवं काऊण णिरंतरं घणं कंठे गिराहइ, तो सा गं- चेष्टत एवेति । अपरस्त्याह-दशवकालिकं नियतश्रुतमेव, तूप तं जक्वं भणइ--जो मम मायापिउदिन्नो भत्तागे। यत उनम्-" णायज्झयणाहरणा , इसिभासियमो
Jain Education Interational
-
For Private & Personal use Only
www.jainelibrary.org