________________
सामलपुब्बिया अभिधानराजेन्द्रः।
साममपुब्बिया बह व संहितादिक्रमेण प्रतिसूत्र व्याख्याने ग्रन्थगौरवमिति | अवि मरणमझवस्संति ण य छतमावियति । उदाहरण तत्परिज्ञाननिबन्धनं भावार्थमात्रमुच्यते-तत्रापि कत्यह दमपुरिपकायामुक्तमेव । उपसंहारस्वेवं भाषनीयः-याद ता. कदाई कथमहमित्याद्यदृश्यपाठान्तरपरित्यागेन रश्यं व्या- वत्तियश्चोऽप्यभिमानमात्रादपि जीवितं परित्यजन्ति, नय स्यायते-कथं नु कुर्याच्छामण्यं यः कामान निवारयति', | वान्तं भुखत तत्कथमहं जिनवचनाभिशो विपाकदारुणान् कथं-केन प्रकारेण , नुः क्षेपे , यथा कथं नु स राजा विषयान् वान्तान् भोये ? इति सूत्रार्थः । अस्मिन्नेवा) द्विपो न रक्षति ?, कथं नु स वैयाकरणो योऽपशब्दान् | तीयमुदाहरणम्-"यदा किल अरिट्रणेमी पवाओ तया रप्रयुके, एवं कथं नु स कुर्यात् श्रामण्यं-श्रमणभावं हणमी तस्स जेट्ठो भाउओ राइमई उवयरह, जह णाम यः कामान् न निवारयति-न प्रतिषेधते ?, किमिति एसा ममं इच्छिज्जा , सा वि भगवई निविणकामभोगा, न करोति ?, तत्र "निमित्तकारणहेतुषु सर्वासां विभ- गायं च तीए-जहा एसो मम अज्झोववमो, अण्णया य ती. तीनां प्रायो दर्शनम्" इति वचनात् , कारणमाह- ए महुघयसंजुत्ता पेज्जा पीया, रहनेमी आगो, मयणफपदे पदे विषीदन् संकल्पस्य वशक्तः कामानिवारणे- लं मुहे काऊण य तीए बंतं, भणियं च-एयं पेजं पियाहि । नेन्द्रियाचपराधपदापेक्षया पदे पदे विषीदनात्संकल्पस्य तेण भणियं-कई वन्तं पिजह ? , तीए भणिो -जह यशातत्वात् (अप्रशस्ताध्यवसायः संकल्पः) इति सूत्रसमा- न पिज्जा बंतं तो अहं पि अरिट्टनेमिसामिणा वंता सार्थः । दश०२ १०। (कामादीनां स्वरूपं स्वस्वस्थाने ।) कहं पिविउमिच्छसि । मायावयाहि चय सोगमल्लं,
तथा घधिकृतार्थसंवाद्यवाहकामे कमाही कमियं खु दुक्खं ।
धिरत्थु ते जसो कामी, जो तं जीवियकारणा। छिंदाहि दोसं विलज्जए रागं,
वंतं इच्छसि आवेउं, सेयं ते मरणं भवे ॥ ७॥ एवं सुही होहिसि संपराए ॥५॥
तत्र राजीमतिः किलैवमुक्तवती-धिगस्तु-धिकशब्दः कुसंयमगेहान्मनसोऽनिर्गमनार्थम् आतापय-आतापनां कुरु
त्सायाम् , अस्तु-भवतु ते-तव , पौरुषमिति गम्यते, हे'एकग्रहणे तज्जातीयग्रहण' मिति न्यायाद् यथानुरूपमूनोदर
यशस्कामिनिति सासूर्य क्षत्रियामन्त्रणम् । अथवा-कारतादरपि विधिः , अनेनात्मसमुत्थदोषपरिहारमाह-तथा
प्रश्लेषादयशस्कामिन् धिगस्तु तव, यस्त्वं जीवितकारणास्यज सौकुमार्य-परित्यज सुकुमारत्वम् , अनेन तूभय
त्-असंयमजीवितहेतोः वान्तमिच्छस्यापातुं परित्यक्त्रां भगसमुत्थदोषपरिहारम् , तथाहि-सौकुमार्यात्कामेच्छा प्रवर्तते
वता अभिलपसि भोक्रुम् , अत उत्क्रान्तमर्यादस्य श्रेयस्ते मयोषितां च प्रार्थनीयो भवति, एवमुभयासेबनेन कामान
रणं भवेत् शोभनतरं तव मरणं, न पुनरिदमकार्यासवनमिति प्राग्निरूपितस्वरूपान् काम-उल्लङ्गय , यतस्तैः क्रान्तैः
सूत्रार्थः । तो धम्मो से कहिओ, संबुद्धो पब्बरो य ।
राईमई वित बोहेऊण पब्वइया । पच्छा अन्नया कयाह कान्तमेव दुःखं भवति, इति शेषः, कामनिबन्धनत्वाद् दुःख.
सो रहनेमी बारवईय भिक्खं हिंडिऊणं सामिसगासमास्य । खुशब्दोऽवधारण । अधुनाऽऽन्तरकामक्रमणविधिमा
गच्छन्तो वासबद्दलपण अभाहश्रो पक्कं गुहं अणुप्पविट्टो । ह-छिन्धि द्वेष व्यपनय रागं सम्यग्ज्ञानबलेन विपाकालो
राईमई वि सामिणो बंदणाए गया । वंदित्ता पडिस्सयचनादिना, क?, कामेष्विति गम्यते । शब्दादयो हि विषया
मागच्छद । अंतरे य वरिसिउमाढतो, तिताय (भिन्ना ) तएव कामा इति कृत्वा । एवं कृते फलमाह-एवम्-अनेन
मेव गुहमणुप्पविट्ठा-जत्थ सो रहनेमी, वत्थाणि य पप्रकारेण प्रवर्त्तमानः, किम् ? सुखमस्यास्तीति सुखी भवि
विसारियाण, ताहे तीए अंगपञ्चंग दिटुं, सो रहणेमी तीध्यसि, फ?-संपराये-संसारे, यावदपवर्ग न प्राप्स्यसि ता
ए अज्झोववन्नो, दिट्ठो अणाए इंगियागारकुसलाए य पत्सुखी भविष्यसि , संपराये-परीषहोपसर्गप्राम रत्यन्ये ।
णाश्रो असो भावो एयस्स । कृते प्रसनेनेति सूत्रार्थः ।
ततोऽसाविदमवोचतकिं च संयमगेहाम्मनस एवानिर्गमनार्थमिदं
अहं च भोगरायस्स, तं चऽसि अंधगवरिहयो। चिन्तयेत् यदुतपक्खंदे जलियं जोई, धूमकेउं दुरासयं ।
मा कुले गंधणा होमो, संजमं निहुणो चर ॥८॥ नेच्छन्ति वंतयं भोत्तुं, कुले जाया अगंधणे ॥६॥
जइ तं काहिसि भावं, जा जा दिच्छसि नारीयो। प्रस्कन्दति-अध्यवस्यन्ति स्वलितम्-ज्वालामालाकुलं न बायाबिद्ध ब्व हडो, अट्टिअप्पा भविस्ससि ॥६॥ मुर्मुराविरूपम् , कम् !, ज्योतिषम्-अग्नि-धूमकेतुम्-धूम- तीसे सो वयणं सोचा, संजयाइ सुभासियं । चिकं घूमध्वज नोक्कादिरूपं दुरासदम-दुःखनासाद्यतेऽभि- अंकुसेण जहा नागो, धम्मे संपडिवाइयो।। १०॥ भूयत इति दुरासदस्तं , दुरभिभवमित्यर्थः । चशब्दलोपान्
एवं करति संबुद्धा, पंडिया पवियक्खणा । मचेच्छन्ति-नच पाञ्छन्ति वान्तं भोक्तुं परित्यक्रमादातुं , विषमितिगम्यते । के ? नागा इति गम्यते । किं विशिष्टा इ
विणियति भोगेसु,जहा से पुरिसुत्तमो!।११।। त्ति बेमि । त्याह-कुले जाताः समुत्पन्ना अगन्धने । नागानां हि भेदद्वयं आई च भोगराक्षः-उग्रसेनस्य , दुहितेति गम्यते, स्वं च गन्धनाश्च, अगन्धनाश्च । तत्थ गन्धणाणामजे उसिए मंतेहि भवसि अन्धकवृणेः-समुद्रविजयस्य, सुत इति गम्यते, अआकहिया तं विसं वणमुद्दाश्रो भावियंति, अगंधणामो! तो मा पकैकप्रधानकुले श्रावां गन्धनौ भूव , उक्नं च-'जह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org