________________
सामरण अभिधानराजेन्द्रः।
सामएणपुब्विया तत्तो वि य भइयब्वो, परम्मि सयमेव भइयव्बो ॥७॥ पदिति । तच्छलवादी-ब्राह्मणत्वस्य हेतुतामारोप्य निराकुर्वकोपपरिणतिमुदयं पुरुषो जीवस्य परभवप्रादुर्भावे निव
अभियुक्त-यदि ब्राह्मणे विद्याचरणसंपद् भवति तर्हियात्ये
ऽपि सा भवेत् । वात्येऽपि ब्राह्मण एवेति औपचारिके प्रयो. सको भवति, तन्निमित्तस्य कर्मण उपादानात् । कोपपरि
गे मुख्यप्रतिषेधेन प्रत्ययस्थानम् । स्या० । णाम समासाद्यमानश्च पुरुषः ततः परभवजीवाद्धिभजनीयो भिन्नो व्यवस्थापनीयः,कार्यकारणयोर्मुत्पिण्डघटवत्कथंचिद्भे साममणय-सामान्यनय-पुं०। नामात्मादिपदार्थानामेकत्वदात् ,अन्यथा कार्यकारणभावाऽभावप्रसङ्गात् न चासौ ततो | स्याभिमन्तरि सामान्यवादिनि नये,स्या । तदुक्तम्-"निर्वि. भिन्न एव परस्मिन्भवे स्वयमेव पुरुषो भजनीयः, आत्मरूप- शेष हि सामान्यं, भवेत् खरविषाणवत् । सामान्यरहितत्वे तया अभेदेन व्यवस्थाप्यत इति भावः, घटाद्याकारपरिण- न , विशेषास्तद्वदेव हि ॥ १ ॥” ततः सिद्धे तमृद्द्वब्यवत्कदाचिदभिन्नः, कदाचिद्भिन्न इत्यनेकान्तः । सामान्यविशेषाऽऽत्मन्यर्थे प्रमाणविषये कुत एवैकस्य यद्वा-कोपपरिणतिमन्यस्मिन् जीव उत्पादयन्पुरुषः कारको | परमब्रह्मणः प्रमाणविषयत्वम् ? । यश्च प्रमेयत्वाभवति । ततोऽसी कोपकारकत्वेन विभजनीयः, कोपपरिण- दित्यनुमानमुक्तम् , तदप्यतेनैवापास्तं बोद्धव्यम् : पक्षस्य प्रतियोग्यजीवे कारकोऽन्यत्राऽकारक इति ।
त्यक्षबाधितत्वेन हेतोः कालात्ययापदिष्टत्वात् । यश्च तत्सिद्रव्यं गुणादिभ्योऽनन्यत् तेऽपि द्रव्यादनन्य एवेत्ये- द्धौ प्रतिभासमानत्वं साधनमुक्तम् , तदपि साधनाऽऽभासतदनेकान्तं मृष्यमाणा आहुः
त्वेन न प्रकृतसाध्यसाधनायाल:प्रतिभासमानत्वं हि निखिल
भावानां स्वतः,परतो वा ?। न तावत् स्वतः, घटपटमुकुटशकरूपरसगन्धफासा, असमाणग्गहणलक्खणा जम्हा।
टादीनां स्वतः प्रतिभासमानत्वेनासिडेः। परतः प्रतिभासतम्हा दब्बाणुगया, गुण त्ति ते केइ इच्छंति ॥८॥ मानत्वं च-परं विना नोपपद्यते, इति । यश्च परमब्रह्मविवर्तरूपरसगन्धस्पर्शा असमानग्रहणलक्षणा यस्मात्ततो द्रव्या- वर्तित्वमखिलभेदानामित्युक्तम् , तदप्यन्त्रम्बीयमानद्वयाश्रिता गुणा इति केचन बैशेषिकाद्याः स्वयथ्या वा सिद्धा
विनाभावित्वेन पुरुषाद्वैतं प्रतिबध्नास्येव । नच घटादीनां न्तानभिक्षा अभ्युपगच्छन्ति । तथाहि-गुणा द्रव्याद् भिनाः,
चैतन्यान्वयोऽप्यस्ति मृदाद्यन्वयस्यैव तत्र दर्शनात् । तभिन्नप्रमाण ग्राह्यत्वात् भिन्नलक्षणत्वाञ्च; स्तम्भात् कुम्भवत् ।
तो न किञ्चिदेतदपि,अतोऽनुमानादपि न तत्सिद्धिः । किश्चनचासिद्धो हेतुः, द्रव्यस्य 'यमहमद्राक्षं तमेव स्पृशामि' इत्य
पक्षहेतुदृष्टान्ता अनुमानोपायभूताः परस्परं भिन्नाः, अभिनुसंधानाध्यक्षग्राह्यत्वादूपादीनां च प्रतिनियतेन्द्रियप्रभव
नावा? | भेदे-द्वैतसिद्धिः । श्रभेदे त्वेकरूपताऽपत्तिः । प्रत्ययावसेयत्वात् 'दार्शनं स्पार्शनं च द्रव्यम्' इत्याद्यभिधा
तत् कथमेतेभ्योऽनुमानमात्मानमासादयति ? । यदि च हेनादसमानग्रहणता द्रव्यगुणयोः सिद्धा । तथा-विभिन्नलक्ष
तुमन्तरेणापि साध्यसिद्धिः स्यात् , तर्हि द्वैतस्यापि वा
मात्रतः कथं न सिद्धिः । तदुक्रम्-"हेतोरद्वैतसिद्धिश्चेद् , गत्वमपि “क्रियावत् गुणवद् समवायिकारणं द्रव्यम्" (वैशेषिकद०१-१-१५) "द्रव्याश्रयगुणवान संयोगविभागेष्व
द्वैतं स्याद् हेतुसाध्ययोः । हेतुना चेद बिना सिद्धि-दैत कारणमनपेक्षः" (वैशेषिक द०१-१-१६)इति वचनात् सिद्ध
वाङ्मात्रतो न किम् ? ॥१॥""पुरुष एवेदं सर्वम्" इत्याम् । सम्म० ३ काण्ड । बहूनां प्राणिनां साधारणे, पश्चा०६
देः, सर्व वै खल्विदं ब्रह्म" इत्यादेचागमादपि न तसिद्धिः,
तस्यापि द्वैताविनाभावित्वेन अद्वैतं प्रति प्रामाण्यासम्भविव०।
वात् , वाच्यवाचकभावलक्षणस्य द्वैतस्यैव तत्रापि दर्शनात्। सामायोविणिवाइय-सामान्यतोविनिपातित-न०। अभि
तदुक्तम्-'कर्मद्वैतं फलद्वैतं , लोकद्वैतं विरुध्यते। विद्या - नयनदे. प्रा. म.१० । जं०।
विद्याद्वयं न स्याद्, बन्धमोक्षद्वयं तथा ॥१॥ ततः कथमासामामाकरिया--सामान्यक्रिया-स्त्री० । अस्ति भवति विद्यते गमादपि तत्सिद्धिः ? । ततो न पुरुषाऽद्वैतलक्षणमेकमेव इत्यादिरूपायां क्रियायाम् , प्राचा०१ श्रु०२०१०। प्रमाणस्य विषयः । इति सुव्यवस्थितः प्रपञ्चः । स्या। सामणगुण-सामान्यगुण-पुं० । सर्वद्रव्यवर्तिषु गुणेषु, अथ | सामामणिसेह-सामान्यनिषेध-पुं०। निर्विशेषतया निवारणारूपरसगन्धस्पर्शा रूपिद्रव्यवृत्तेर्विशेषगृणास्तथा संख्यापरि- याम् , पञ्चा० ११ विव० । मा (णानि) णे पृथक्त्वं संयोगविभागौ परत्वापरत्वे इत्येते मायापरियारा-शामरायपरिणा-पं० । सर्वचारित्रपरिपासामान्यगुणाः । सूत्र० १ श्रु० १२ १०।
के , औ०। सामम्मगुणपसंसा-सामान्यगुणप्रशंसा-स्त्री० । लोके लो- |
सामएणपुब्बिया-श्रामण्यपूर्चिका-स्त्री० । श्रामण्यस्य पूर्व कोत्तराविरुद्धविनयदाक्षिण्यसौजन्यादिगुणस्तुती, पञ्चा०६ विव०।
कारणं श्रामण्यपूर्व तदेव धामण्यपूर्वकमिति संज्ञायां कन् ।
श्रामण्यकारणं च धृतिस्तन्मूलत्वात्तस्य तत्प्रतिपादकं चेसाममग्गहण-सामान्यग्रहण-म० । सामान्यमेव बस्तु तदेव
दमध्ययनम् , दश०। दशवैकालिकस्य द्वितीयेऽध्ययने, दशा गृह्यतऽनेनेति ग्रहणम् । दर्शने, सम्म० २ काण्ड ।
अत्र वक्तव्यतासामपच्छल-सामान्यच्छल-न । न्यायप्रसिद्ध छलभेदे, य. थाऽहो नु खल्बसौ ब्राह्मणो विद्याचरणसंपन इति ब्राहस
कहं नु कुजा सामएणं, जो कामे न निवारए । स्तुतिप्रसने कश्चिद् वदति, संभवति ब्राह्मणे विद्याचरणसं- पए पए विसीदंतो, संकप्पस्स वसंगो ॥१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org