________________
६४२) सामरण अभिवानराजेन्द्रः।
सामरण कारणं परमारवादि यत्प्रतिपादयति तदपि प्रतीत्य वचनम्, | तः प्रत्युत्पन्नपर्यायस्य बिगतभविष्यांना सर्वथैकरवमिति तथाहि-त्र्यणुकरूपा ये परमाणवः प्रादुर्भूता द्वयणुकतया कथं तत्प्रतिपादकवचस्याप्रतीस्यैष बचनतेति भावः । प्रच्युताः परमाणुरूपतया अविचलितस्वरूपा अभ्युपगम्त- मनु घटादेरर्थस्य कैः पर्यायैरस्तित्वमनस्तित्वं चेस्याहव्याः, अन्यथा तद्रूपतयाऽनुत्पादिप्राक्तनरूपतापगमो न
परपञ्जवेहि असरिस-गमेहि णियमेण णिच्चमवि नस्थि । स्यात् परमाण्यवस्थावत् प्राक्तनरूपानपगमे या नोत्तररूपतयोत्पत्तिस्तदवस्थावत् । परमाणुरूपतयाऽपि विनाशोत्पस्य
सरिसेहि वि वंजणभो, भस्थि ण पुणऽत्थपजाए ॥५॥ भ्युपगमे पूर्वोत्तरावस्थयोः निराधारविगमप्रादुर्भावप्रसक्तिः वर्तमानपर्यायव्यतिरिक्तभूतभविष्यत्पर्यायाः परपर्यायास्तैन च तदवस्थयोरेवाधारत्वम् , तयोस्तदानीमसस्वात् । न- विसरशगमैविजातीयज्ञानप्राहनियमेन--निश्चयेन नित्यंच 'पूर्वोत्तरावस्थयोद्रव्यविनाशप्रादुर्भावयोः' कारणस्या:- सर्वदा नास्ति तद् द्रव्यम् ,तैरपि तदा तस्य सद्भावे भव. विनाशप्रादुर्भावी ततस्तस्यैकान्ततो हिमवद्विन्धयोरिष स्थासंकीरणताप्रसक्तः। सहशैस्तु ब्यानतः सामाग्यधर्मः भेवप्रसक्तः । न च कारणाश्रितस्य कार्यद्रव्यस्योत्पत्तेनाय सदव्यपृथिवीत्वादिभिः विशेषात्मकैश्च शम्मप्रतिपाचदोषः , तयोर्युतसिद्धिः कुण्डबदरवत् पृथगुपलब्धिप्रसक्तः। रस्ति सामान्यविशेषात्मकस्य शम्मवाच्यत्वात् । सामाअयुतसिद्धावपि कार्योत्पत्तौ कारणस्याप्युत्पत्तिप्रसक्तिः ।
म्यमात्रस्य तवाव्यशम्नाइप्रवृतिप्रसक्त, प्रक्रियासमअन्यथाऽयुतसिद्धपनुपपत्तेः । अथायुताश्रयसमवायित्वमबु
थस्य तेनानुक्कवात् .सामान्यमात्रस्य च सहस्वार्थक्रियातसिद्धिः, सा च कार्योत्पत्ती कारणानुत्पत्तावपि भवत्येवन
या अनिवर्तकत्वात् विशेषमम्तरेण सामाम्यस्थासंभवात् । समवायासिद्धावयुतसिद्धयसिद्धेः नचायुतसिद्धित एवं
सामाम्यप्रतिपादनद्वारेण लक्षणया विशेषप्रतिपादनमपि शसमवायसिद्धिः, इतरेतराश्रयदोषप्रसक्नेः । नचाध्यक्षतः
म्दात् न संभवति,क्रमप्रतिपत्तेरसंवेदनात् विशेषाणां त्वामसमवायसिद्धेर्नायं दोषः,तमत्वात्मकपटप्रतिभासमन्तरेणाध्य- न्स्यात् , संकेतासम्भवतः शब्दावाच्यत्वम् परस्परम्यावृत्तक्षप्रतिपत्तावपरसमवायाप्रतीतेः- इह तन्तुषु पटः' इत्यत्रापि- सामाम्यविशेषयोरप्यवाच्यत्वमुभयदोषप्रसमात्। तत उभप्रत्यय 'बह तन्तुषु' इति प्रतिपत्तिस्तत्वालम्बना 'प- यात्मकवस्तुगुणप्रधानभावेन शब्देनाभिधीयत इति सरीटः' इति प्रतिपत्तिः, पटालम्बनासंवेद्यत इति नापरसमवा- व्यंजनतोऽस्तीत्युपपन,न पुनर्नवार्थपर्यायैः ऋजुसूत्राभिमयप्रतिभासः । न च 'इह तन्तुषु पटः' इति लौकिकी प्रतिप- तार्थपर्यायेण तदस्ति अन्योन्यव्यावृत्तवस्तुस्खलक्षणग्राहकत्तिः ' किंतु 'पटे तन्तयः' इति । नचान्यथाभूतप्रतिपस्या:- त्वात् तस्य । श्रयं चार्थः पूर्वसूत्र एष प्रदर्शित इत्यन्यथा गान्यथाभूतार्थव्यवस्था। नन्नानुमानादपि समवायप्रसिद्धिः,प्र- थासूत्र व्याख्येयम्-अम्यवस्तुगताः पर्याया विसरशसरशत्यक्षाभावे तत्पूर्वकस्य तस्य तत्राऽप्रवृत्तः। अनुमानपूर्वकस्य
तया द्विप्रकाराः, तत्र विसरशैर्विवक्षितो घटादिवास्ति । तु तस्यानवस्थादिदोषाघ्रातत्वात् तत्राप्रवृत्तिरित्यनेकशः प्र- सरशस्तु कैश्चिदुक्रवदस्ति, कैश्चिन्नेति तात्पर्यार्थः । तिपादितं न पुनरुच्यत इति व्यवस्थितमेतत् । तथाभूतवस्तु
ननु प्रत्युत्पन्नपर्यायेण भावस्यास्तित्वनियमे एकाम्तवादाप्रतिपादकमेवापूर्ववचनमकान्तप्रतिपादकं तु नाप्तवचनम् ॥
पत्तिरित्याहअथवा-एकद्रव्यादन्यत् द्रव्यं द्रव्यान्तरं तस्मिन्निःसृतमबद्धं संबलं यत्तदपि प्रतीत्य वचनम् , यथा-दीर्घतरमङ्गलिद्रव्य
पच्चुपम्मम्मि विप्प-अयम्मि भयणागई पडइ दव्वं । मपेक्ष्य इस्वतरमष्ठकद्रव्यमिति वचः । इस्वदीर्घादिकस्तु
जं एगगुणाईया, अखंतकप्पागमविसेसा ॥६॥ खधा एव द्रव्यान्तरविषयाभिव्यङ्ग्यः पितेव पुत्रादिना । वर्तमानेऽपि परिणामे स्वपररूपतया-सदसदात्मरूपता यद्वा-गोत्वसदृशपरिणतियुक्तात् शाबलेयद्रव्याद् तत्स- अधोमध्योर्धादिरूपेण च भेदाभेदात्मकर्ता भजनापतिसुशपरिणतियुक्तं बाहुलेयादि द्रव्यान्तरम् , तस्मिमिश्रित- मासादयति द्रव्य, यत् एकगुणकन्यवादयोऽनन्तप्रकारातसंबद्धं वाचकत्वेन 'गौः' इति यद्वचनं तदपि प्रतीत्य वच- व गुणविशेषाः तेषां च मध्ये केनचिद गुणविशेषेण युकं तत्, नम् । न पुनः केवलतिर्यसामान्य-विशेष-तद्वदुभयादिन- तथाहि-कृष्ण द्रव्यं तद् द्रव्यान्तरेण तुख्यमधिकं ऊनं पाभषे. तिपादकमसद्भूतार्थप्रतिपादकत्वादुन्मत्तवाक्यवत् । ननु प्र
त् प्रकारान्तराभावात् प्रथमपक्षे सर्वथा तुस्यत्वे तदेकरवात्युत्पन्नपर्यायस्य स्वकालवदतीतानागतकालयोः सत्त्वे अती
पत्तिः, उत्सरपक्षयोः संख्येयादिभामगुणवृशिहानिया पदतानागतकालयोर्वर्तमानकालताऽऽपत्तेः अन्यथा तद्रपतया
स्थानकप्रतिपत्तिरवश्यंभाधिमी । स्यादतत्-पुरलद्रव्यस्य तयोस्तत्सत्वासंभवात् त्रैकाल्यायोगात् तस्य तद्विशिष्टता
ताहग्भूतापरपुद्गलद्रव्यापेक्षया अनेकाम्तरूपता युक्ता प्रत्युनुपपत्तेः।
त्पन्ने त्वात्मद्रव्यपर्याये कथमनेकान्तरूपता ? न प्रात्मपर्या
यस्यापि ज्ञानादेस्तत्तग्राह्यापेक्षयाऽनेकान्तरूपता पुद्रतथाभूतार्थप्रतिपादकं वचनमप्रतीत्य वचनमेवेत्याशङ्कयाह
लवन्न विरुध्यते , तथा द्रब्यकषाययोगोपयोगज्ञानदर्शनदव्वं जहा परिणय,तहेव अस्थि त्ति तम्मि समयम्मि।। चारित्रवीर्यप्रभेदात्मकत्वादात्मनः पुलवदमेकाम्तरूपता विगयभविस्से हि उप्प-जवेहि भयणा विभयणा वा॥४॥ आर्षे प्रतिपादितैव । 'काबिहे णं भंते । माया परणसे? गो. द्रव्यम्-चेतनाचेतनं,यथा तदाकारार्थप्रहणरूपतया,घटादि
यमा ! अटुविहे,तं जहा-दविए पाया ' ( भगवती सू० श रूपतया वा परिणतं वर्तमानसमये तथैवास्ति । विगतभवि
त०१२, उ०१.।) इत्यादि । प्यधिस्तु पर्यायैर्भजना-कथंचित् तैस्तस्यैकत्वं,विभजना-वि
इतवानेकान्तास्मकता पात्मनः प्रतिपत्तव्येत्याहगता भजना नानात्वं,कथंचिद्वाशम्दस्य कथंचिदर्थस्य तत्त- को उप्पायंतो, पुरिसो जीवस्स कारभो होई।
www.jainelibrary.org |
Jain Education Interational
For Private & Personal Use Only