________________
सांगण्य
( ६४१ ) अभिधानराजेन्द्रः ।
सामान्यमप्यनेकमिष्यते, सामान्यान्तु विशेषाणामव्यतिरे कायेकरूपा इति । एकत्वं च सामान्यस्य संग्रहनयार्थ[णात् सर्वत्र विज्ञेयम् । रत्ना० ५ परि० । सम्म० ।
सामान्यविशेषयारन्योन्यानुविद्धस्वरूपत्वदर्शनम् - सामम्मि विसेसो, विसेसपक्खे य वयणविणिवेसो । दव्यपरिणाममन्नं, दाएइ वयं च गियमेइ ॥ १ ॥ सामान्येऽस्तीत्येतस्मिन् विशेषो द्रव्यमित्ययं तथा विशेषप क्षे च घटादावस्तीत्येतस्य वचनस्य नाम-नामवतोरभेदात्ससामान्यस्य विनिवेश : - प्रदर्शनं द्रव्यपरिणतिमन्यां सतस्य द्रव्यस्य पृथिव्याख्यां परिणतिमन्यां सत्तारूपापरिलागेनैव वृचां दर्शयति- विशेषभावे सामान्यस्याप्यन्यथा भावप्रसक्तेः, यद् यदात्मकं तत्तदभावे न भवति, घटाधन्यविशेषभावे द्विपात्मक व सामाम्पनिति तद्भावे तस्याप्यभावः, तथा तकं व विशेषम्, द्वितीयपक्षे सामन्यात्मनि नियमयति विशेषः सामान्यात्मक एवं तदभावे तस्याप्यभावप्रसङ्गाद् यतः सामान्यात्मकस्य विशेषस्य सामान्याभावे घटादेखि मृदभावे न भावो युक्तः ।
( सामान्य विशेषयोरेकान्तभेदं बदलो दोषाऽऽपत्तिप्रकट नम् न च विशेवाद्व्यतिरिकं सामान्यमेकान्ततः तस्माद्वा विशेषानियमतो भिन्न इत्यभ्युपगन्तव्यम् । श्रध्यक्षादिप्रमाविरोधादित्याह -
एयंत विनेसि च वयमाणो ।
दध्वस्त पत्रा य दधियं शिवने ॥ २ ॥ एकान्तेन निर्गता विशेषा यस्मात्सामान्यात् तद्विशेषवि[क] सामान्य वदन् तद् द्रव्यस्य पर्यायावादी निवर्त यति ऋजुतापयशिका ल्यादिव्या प्रतीयमानस्य पिनितिप्रज्ञादिप्रमाणबाधापत्तिः विशेषस्तमान्यदितं यदन पर्याय शेष अयं निवर्तयति एवं चात्यादिपव्यतिरिकऋ-तादिविशेषस्य प्रत्यक्षस्याद्यवगतस्य निवृत्तिप्रसक्तिः । नचापतिप्रमाणविषयीकृतस्य तथाभूतस्य तस्य निवृषियुक्ता, सर्वानिवृत्तिप्रसः अन्याभावाभ्युपगमस्यापि तनियधनात् तत्प्रतीतस्वाप्यभावे सर्वव्यवहाराभाव इति प्रति पादितम् । अत्राह - 'सामासम्मि' इत्यादिकाण्डं नारब्धव्यम् मुक्तात्तो न तावकान्तात्मकं प्रतिपाद्यते 'गदवियसि ' ( प्र० का० गा० ३१ ) इत्यादिना इहरा समूह सिद्ध' (प्र० का० गा०२७) इत्यादिना च तस्य प्रतिपादितत्वात् तथा-'उपपायहिभंगा, हंदि दवियलक्खणं पयं ।' (प्र० का० गा० २) इत्यनेन लक्षणद्वारेण सर्वस्य सतः श्रनेकातारकर प्रदर्शितमेव अप्रमाद्यविपयापनार्थमि दं प्रस्तूयते तदपि न सम्पण 'सविपणियमि' (प्र० का गा० ३५) इत्यादिना तस्यापि निरूपितत्वात् वाक्यस्य च वस्तुत्वात् तन्निरूपणे तस्यापि निरूपितत्वात् न तन्निरूपणा पुनम् एवमेतत् किन्तु प्रमेयप्राधान्येन त माह कस्य प्रमाणस्यापि नित्येतदर्शनद्वारे तिपादकवाक्यावतारः प्राग् विहितः, इह त्वविद्यमानमेयस्थ प्रभावस्य प्रमात्वासम्भवात् प्राखनिरूपगद्वारेग९६१
4
"
9
Jain Education International
----
सामण्ण प्रमेयनिरूपणमिति प्रदर्शनद्वारेतद्वाक्यावतारः इत्यदोषः । यज्ञा- अनेकान्तपक्षशेषपरिहारोऽनेकधा उपवस्थाप्यत इति न कोष'मम्मी' स्वादिष संदर्भविरचमे । सामान्यविशेषाऽनेकान्तात्मकवस्तुप्रतिपादकं वचनमाप्तस्य इतरस्येत्येतदेव दर्शयन्नाह -
पच्चुपपन्नं भावं, विगयभविस्सेहि जं समाणेड़ |
एयं पचवणं दयंतरचिस्सिर्व जं च ॥ ३ ॥ प्रत्युत्पन्नं भार्य वस्तु वर्तमानपरिवामं विगतभविष्य पर्यायाभ्यां यत्समानरूपतया नयति - प्रतिपादयति वचःतरमतीत्य वचनं समीक्षितार्थवचनं सर्वशययनमित्यर्थः धन्यश्वानाप्तवचनम्। ननु वर्त्तमानपर्यायस्य प्रागपि सद्भावे कारकव्यापारवैफल्यं कियागुपदेशानां च प्राप्युपलम् श्व, उत्तरकालं च सद्भावे विनाशहेतुव्यापारनेरथक्यम् उपल
सङ्गय ततो यद्यदेवोपलम्भादि कायस न प्राग्न पश्चात् तदर्द्धक्रियासविर पस्तुनोभावात् असदेतत् तस्य प्रागसत्वे दलस्येत्ययोगमात्मादि विज्ञानादिपयत्पत्ती दवं तस्य नित्यात्न निष्पक्ष स्यैव पुनर्निष्पत्तिः अनवस्थाप्रसङ्गात् न च तत्र विद्यमान एवमानादिकार्योत्पत्तिस्तत्रेति सम्बन्धमा तोयपदेशाभावप्रसङ्गात्,समवायसम्बन्धप्रकल्पनायां तस्य सर्वत्राविशेषातद्वदाकाशादावपि तत् स्यात् । अथात्मादि द्रव्यमेव तेनाकारेोरपद्यत इति नात्पति कार्यस्य भवत्येवमुत्पत्तिः किंत्वारम पूर्वमप्यासीत् पश्चादपि भविष्यति तत्सर्वायस्थासु तादात्म्यप्रतीतेरन्यथा पूर्वोत्तरावस्थयोस्तत्प्रतिभासोन संचेत् येकत्वप्रतिभासो भ्रान्तो बाधकाभावे भ्राम्यसिद्धेः। नचापविरोधी नित्यबाधक अनि त्यत्वे च तस्य बाधकत्वेन प्रतिपादनात् । नचोत्पादविनाशयोरपि तत्र प्रतिपताकान्त परिणामनित्यतया तस्य नित्यत्वात्; अन्यथा खरविषाणवत् तस्याभावप्रसङ्गात् । न चैवं तस्य विकारित्वको दोषा
अमीत्यात् न च नित्यविरोधस्ततस्ततः न च तस्य तथास्वप्रतिपत्तिप्रति बाधकाभावादित्यु त् । अथ ज्ञानपर्यायादात्मनो व्यतिरेके भेदेनोपलम्भः स्यादय तिरेके पर्यायमात्रं द्रव्यमात्रं वा भवेत् व्यतिरेकाव्यतिरेकपक्षस्तु विरोधाधातः, अनुभयपक्षस्त्वन्योन्यव्यवच्छेदरूपायामेकनिषेधेना पर विधानादसङ्गतः, श्रसदेतत्-व्यतिरेकाव्यतिरेकपक्षस्याभ्युपगमात् नच व्यतिरेकपलमाची तयतिरेकेखोपलब्धिको दोषः, एकशानस्यतिरेकेण ज्ञानान्तरेऽपि वस्य प्रतीतेतिरेकेोपलम्भस्य सद्भावात् । अव्यतिरेको ऽपि ज्ञानात्मकत्येतस्य प्रतीतेः न व्यतिरेकाव्यतिरेकयांरम्पोम्यपरिद्वारेणास्थाना विरोधोऽपाधि
विषयीकृत वस्तुतस्वं विरोधासंभवात् ; अन्यथा संशयज्ञानस्यैकानेक रूपस्य वैशेषिकेश प्रानासंविधिक पस्य युद्धपात्मनकानेकस्वभावस्य सोमतेन कथं प्रतिपा दनमुपपत्तिमद् भवेत्, यदि प्रमाणप्रतिपन्ने वस्तुतस्ये विरोधः संगच्छेतेत्यादि पूर्वमेव प्रतिपादितम् वर्त्तमानपर्यायस्यान्यद्रव्यद्वारे त्रिकालतिपादकं प्रतीत्यचनमिति सिद्धं 'परमाण्वारम्भकद्रव्यात् कार्यद्रव्यं द्वयकादि इव्यान्तरं का
"
For Private & Personal Use Only
www.jainelibrary.org