________________
(६४०) सामरण अभिधानराजेन्द्रः।
सामरण भिन्नप्रतिभासविषयत्वादसिद्ध, बुद्धिभेदस्य व्यक्तिनिमित्तत्वे. कैव काचित् पद्मनि धीयमाना व्यक्तिरभ्युपगम्यताम् । न प्रनिपादनात् । किंच यदिसामान्यबुद्वियक्निभिन्नसामान्य- सा हि तथास्वभावत्वात् तथा तथा प्रथिष्यत इति लानिबन्धना भवत् तदा व्यक्त्यग्रहणेऽपि भवेत् अश्वबुद्धिवद्गो भाभिलाषुकस्य भूलोच्छेदः । तन्न व्यक्तिसर्वगतत्वमेतस्य सपिण्डाग्रहणेन च कदाचत्तथा भवेत् ,ततो न व्यक्तिव्यतिरि- अतिगोचरीभावमभजत् । नापि सर्वसर्वगतत्वम् , खण्डमु
सामान्यसद्भावः। अथ आधारप्रतिपत्तिमन्तरेणाधेयप्रतिपः ण्डादिव्यक्त्यन्तरालेऽपि तदुपलम्भप्रसङ्गात् । अव्यक्तत्वात्तिनं भवतीति तद्हे एव,तद्ग्रहो नाभावाद् अन्यथा कुण्डा तत्र तस्यानुपलम्भ इति चेत् , व्यक्निष्वात्मनोऽप्यनुपलचाधारप्रतिपत्तिमन्तरेण बदराधेयस्य अप्रतिपत्तेः' तस्या- म्भोऽत एव सत्रास्तु । अन्तराल व्यक्त्यात्मनः सद्भावावेदऽध्यभाव एव' स्यात् , न बदराऽऽदेः प्रतिनियताधारमन्तरे- | कप्रमाणाभावात् , असेत्स्वादेवानुपलम्भे सामान्यस्यापि सी. णापि स्वरूपेणीपलब्ध भावः गोत्वादेस्तु प्रतिनियतपिण्डो- ऽसस्वादेव तत्रास्तु विशेषाभावात् । किञ्च-प्रथमव्यक्तिपलम्भमन्तरेण स्वरूपेण कदाचनाप्यनुपलब्धेरभाव एव । ते. समाकलनवेलायां तदभिव्यक्तस्य सामान्यस्य सर्वात्मनाऽभिन तदग्रहे तबुध्यभावादित्यत्र सामान्याभिव्यञ्जकपिण्डग्रह व्यनिर्जातैव , अन्यथा व्यक्लाव्यक्तस्वभावभेदेनानेकत्वानुषणे एव तदभिव्यङ्गय सामान्यबुद्धिसभावात् प्रकाशग्रहण एव | नादसामान्यस्वरूपताऽऽपत्तिः । तस्मादुपलब्धिलक्षणप्राप्तगृह्यमाणघटादिसत्त्ववत्, सामान्यस्यापि सत्वमिति यदुक्तं स्य स्वव्यक्त्यन्तराले सामान्यस्यानुपलम्भादसत्त्वम् , व्यतन्निरस्त भवति । सम्म० ३ काण्ड । ('णेगम 'शब्दे चतु- निस्वात्मवत् । अपि च-श्रव्यक्तन्वात् तत्र तस्यानुपलर्थभागे २१५७ पृष्ठे सामान्यस्यैवैकस्य सत्त्वम् ।) सामान्य- म्भस्तदा सिध्येद् , यदि व्यक्त्यभिव्यङ्गयता सामान्यस्य विशेषौ वक्ष्यमाणलक्षणावादियस्य सदसदाद्यनेकान्तस्य त- सिद्धा स्यात् , न चैवम्-नित्यैकरूपस्यास्याभिव्यक्तिरेतदात्मक तत् स्वरूपं वस्त्विति । एवं च केवलस्य, सामा- वामुपपत्तेः । तथाहि-व्यक्तिरुपकारं कश्चित्कुर्वती सामाम्यस्य विशेषस्य तदुभयस्य वा स्वतन्त्रस्य प्रमाणविषयत्वं म्यमभिव्यञ्जयेत् , इतरथा वा । कुर्वती चेत् , कोऽनया तप्रतिक्षिप्तं भति । अथैतदाकर्ण्य कर्णानेडिपीडिता इव योगाः स्यापकारः क्रियते । तज्ज्ञानोत्पदानयोग्यता चेत् , सा ततो सगिरन्ते । नन्वहो जैनाः! केनेदं सुहृदा कर्णपुटविटङ्किनम- भिन्ना , अभिन्ना वा विधीयेत । भिन्ना चेत् , तत्करणे साकारि सुष्माकम् , स्वतन्त्रौ सामान्यविशेषौ न प्रमाणभूमिरि मान्यस्य न किञ्चित्कृतमिति तदवस्थाऽस्यानभिव्यक्तिः । ति । सर्वगतं हि सामान्य गोत्वादि, तद्विपरीतास्तु शबलशा- अभिशा चेत् , तत्करणे सामान्यमेव कृतं स्यात् , तथा बलेयबाहुलेयादयो विशेषाः,ततः कथमेषामैक्यमाकर्णयितुम. चानित्यत्वप्राप्तिः । तज्ज्ञानं चेदुपकारः तर्हि कथं सामापिसकर्णैः शक्यम्?तथा च सामान्यविशेषावत्यन्तभिन्नौ,वि. न्यस्य सिद्धिः ? , अनुगतज्ञानस्य व्यक्तिभ्य एवं प्रादुर्भारुद्धधर्माध्यस्तत्वात्,यावेवं तावेवम्,यथा पाथः पावको,तथा- | वात् । तत्सहायस्यास्यैवात्र व्यापार इत्यपि श्रद्धामात्रचैती,तस्मात्तथा,ततोन सामान्यविशेषात्मकत्वं घटादेर्घटते। म् । यतो यदि घटोत्पत्तौ दण्डाद्युपेतकुम्भकारवद् तदेतत्परमप्रणयपरायणप्रणयिनीप्रियालापप्रायं वासवेश्मा- व्यक्त्युपेतं सामान्यमनुगतज्ञानोत्पत्ती व्याप्रियमाण प्रतीयत, स्तरेव राजते । तथाहि-यदिदं सर्वगतत्वं सामान्यस्य न्य
सदा स्थादतत् , तच्च नास्त्येव । न किञ्चित् कुर्वत्याश्व साप, तत् कि व्यक्तिसर्वगतत्वम् ?, सर्वसर्वगतत्वं वा स्वीकृ
व्यञ्जकत्वे विजातीयव्यक्नेरपि व्यञ्जकत्वप्रसङ्गः । तन्नाव्यक्तस्य ? , यदि प्राक्कमम् , तदा तर्णकोत्पाददेशे तदविद्यमानं त्यात् तत्र तस्यानुपलम्भः, किन्त्वसत्त्वादेव; इति न सर्वसवर्णनीयम् अन्यथा व्यक्तिसर्वगतत्वव्याघातात् । तत्रो
धंगतमप्येतद् भवितुमर्हति; किन्तु-प्रतिव्यक्ति कथश्चिद्विभित्पन्नायां च व्यक्ती कुतस्तत् तत्र भवेत् ? किं व्यक्त्या नम् , कथञ्चित्तदात्मकत्वाद्, विसदृशपरिणामवत्। यथैव हि सहवोत्पत व्यक्त्यन्तराद्वा समागच्छेत् ? । नाद्यः पक्षः। काचित् व्यनिरुपलभ्यमानाद् व्यक्स्यन्तराद्विशिष्टा चिनित्यत्वेनास्य स्वीकृतत्वात् । द्वितीयपक्षे तु ततस्तदाग- सहशपरिणामदर्शनादधतिष्ठते , तथा सशपरिणामात्मकच्छत् पूर्वव्यक्ति परित्यज्यागच्छेत् ?, अपरित्यज्य वा ?। प्रा- सामान्यदर्शमात् समामेति , तेनाय समानो गौः, सोचिकविकल्पे प्राक्तनव्यक्तनिःसामान्यताऽऽपत्तिः। द्विती- उनेन समाम इति प्रतीतेः । नच व्यक्तिस्वरूपादभिन्नत्वात् यपक्षे तु किं व्यक्त्या सहवागच्छेत् ? केनचिदंशेन वा? आ
सामान्यरूपताध्याघातोऽस्य , सूपादेरप्यत एव गुणरूपताघे शाबलयेऽपि बाहुलेयोऽयमिति प्रीतिः स्यात् । द्विती
व्याघातप्रसङ्गात् । कश्चिद् व्यतिरेकस्तु रूपादेरिव सद यपक्षे तु सामान्यस्य सांशताऽऽपत्तिः, सांशत्वे चास्य शपरिणामस्याप्यस्त्येष । ननु प्रथमव्यक्तिदर्शनवेलायां कथं न व्यक्तिवदनित्यत्वप्राप्तिः । अथ विचित्रा वस्तूनां शक्तिः ' य- समानप्रत्ययोत्पतिः?,तंत्र सदृशपरिणामस्य भावादिति था मन्त्रादिसंस्कृतमनमुदरस्थं व्याधिविशेष छिनत्ति , नो- चेत् , तवापि विशिष्टप्रत्ययोत्पत्तिस्तदानीं कस्माम्न स्याद ?, दरम् , तद्वदिहापि सामान्यस्येद्दशी शक्तिः , यथा-स्वहेतु- वैसघश्यस्यापि भावात् । परापेक्षत्वात् तस्याप्रसङ्गोऽन्यत्राभ्यः समुत्पद्यमानेऽर्थे पूर्वस्थानादचलदेव तत्र वर्तत इति पि तुल्यः । समानप्रत्ययोऽपि हि परापेक्षः, परापेक्षामन्तरेचेत् , स्यादतदेवम् , यद्यकान्तेनैक्यं सामान्यस्य प्रमाणेन ण कचित् कदाचिदप्यभावात् , अणुमहत्त्वादिप्रत्ययवत् । प्रसिद्धं स्यात् , नचैवम् , तस्यैव तत्वतो विचारयितुमुप- विशेषा अपि नैकान्तेन सामान्याद् विपरीतधर्माणो भविक्रान्तत्वात्। तथाहि-यद्यस्यैकान्तैक्यं कीर्त्यते तदा भि- तुमईन्ति, यतो यदि सामान्यं सर्वगतं सिद्धं भवेत् तदाप्रदेशकालासु व्यक्निषु वृत्तिर्न स्यादिति । यदि तु स्वभाववा- तेषामव्यापकत्वेन ततो विरुद्धधर्माध्यासः स्थात् , न चैवदालम्बनमात्रेणवयमुत्पाद्यते , तदा किममुना सामान्येन ? , | म्-सामान्यस्य विशेषाणां च कश्चित्परस्पराव्यतिरेकणेकिंतरों वाऽन्येनापि भूयसा वस्तुना परिकल्पितेन ? ए- कानेकरूपतयाऽवस्थितत्वात् । विशेषेभ्यो व्यातिरिक्तत्वाद्धि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org