________________
सामण्ण
"
कर्मत्वं सामान्यम्, द्रव्यगुणेभ्यो व्यावृत्तत्वाद् विशेषः। एकर्मत्वापेक्षादिक्षेयम्। तत्र द्रव्यगुणकर्मभ्यो ऽर्थान्तरं कषायुषा, इति वेद् उच्य सेन द्रव्यं सत्ता, द्रव्यादन्येत्यर्थः ; एकद्रव्यवत्त्वाद्-एकैकस्मिन् इये वर्तमानत्वादित्यर्थः इत्यथाव्यत्वम्-नवसु द्रव्येषु प्रत्येकं वर्त्तमानं द्रव्यं न भवति, किन्तु सामान्यविशेषलक्षयत्यमेव एवं सत्ताऽपि वैशेषिकाणां दि अद्रव्यं वा व्यम् अनेक या व्य म् । तत्राऽद्रव्यं द्रव्यम् आकाशः, कालो, दिगाऽऽत्मा, मनः, परमाणवः, अनेकद्रव्यं तु-द्वयरणुकादिस्कन्धाः, एकद्रव्यं तु द्रव्यमेव न भवति, एकद्रव्यवती च सत्ता इति द्रव्यलक्षणविलक्षणत्वाद् न द्रव्यम् । एवं न गुणः- सत्ता : गुगेषु भावाद गुणत्ववत् । यदि हि सत्ता गुणः स्याद् न तहिं गुणेषु वर्त्ततः निर्गुणत्वाद् गुणानाम् । वर्तते च गुणेषु सत्ता, सन् गुण इति प्रतीतेः । तथा सत्ता-कर्म,
3
क
६
"
सुभावात् कर्मत्ववत् । यदि च सत्ता कर्म स्याद् न सर्दि कर्मसु वर्त्तेत निष्कर्मत्वात् कर्मणाम् वर्तते च कर्मसु भावः, सत् कर्मेति प्रतीतेः तस्मात् पदार्थान्तरं सत्ता । स्या० । जात्यादिकल्पनारहिते वस्तुमात्रे, विशे० । वस्तुनः समाने परिमाणे, स्था० १ठा० । एकप्रकारे, श्रा० ०१० या जीवन्बाजीयत्वादिके सूत्र० २०७ श्र० । विशे० । श्रा० चू० । प्रा० म० । ( सामान्यलक्षणम् अर्पितम् श्रनर्पितं ' लक्खण' शब्दे षष्ठभागे गतम् । ) सत्र सामान्यं द्विविधम्-परम् अपरं च । परं व सत्तायत त्रिषु द्रव्यगुणकर्मसु पदार्थेभ्यनुवृतिप्रत्ययस्यैव कारणत्वात् सामान्यमेव न विशेषः । अपरं तु द्रत्यगुणकर्मत्वादिदम् तच स्वाश्रयेषुवदिष्यनुवृत्तिप्रत्ययहेतुत्वात् सामाम्यमित्युच्यते, स्वाश्रयस्य च विजातीयेभ्यो व्यावृत्तप्रत्ययहेतुतया विशेषणात् सामान्यमपि सद्विशेषसां लभते तथाहि द्रव्यादिषु 'अगुण' इत्यादिका येवं व्यावृतबुद्धिरुत्पद्यते तां प्रत्येषामेव हेतुनाम्यस्य न गुणत्वादिकमपरमस्ति अपेक्षाभेदार्थस्य सा मान्यविशेषभावो न विरुद्धयते । यद्वा-सामान्यरूपता मुख्यतो विशेषसंज्ञा तूपचारतां विशेषागामित्वादीनामपि व्यावृत्तबुद्धिनिबन्धनत्वात् सामान्यस्य चेन्द्रियाम्यति रेकानुविधाव्यनुगताकारप्रत्ययग्राह्य त्या दध्यक्षतः प्रसिद्धिः । तथा - अनुमानाश्च । तथाहि व्यावृत्तेषु खण्डमुण्डशाबलेयादिष्वनुगताकारः प्रत्ययस्तद्ध्यतिरिक्तानुगताकारनिमिनिबन्धः व्यावृत्तेष्वनुगताकार प्रत्यत्वात् यो यो व्यावृत्शेष्यनुगताकारः प्रत्ययः स तद्व्यतिरिक्रानुगतानवन्धनो यथा चर्मचीरकम्बलेषु नीलप्रत्ययः, तथा चायं शालेयादिषु गौरिति प्रत्ययस्तस्मात्तद्व्यतिरिक्रानुगतनिमित्तनिबन्धन इति । तथाहि--नेदमनुस्यूताकारानं पिण्डेषु निर्हेतुकं कादाचित्कत्वात् । न शालेयादिपिण्डनि बन्धनं तेषां व्यावृत्तरूपत्वात् अस्य चाऽनुगतरूपत्वात् । यदि वेदं पिडा स्वात् तदा शाबलेयादिवि क कोदिष्वपि गोगीः इत्युलेखनपद्येत परापतापास्तेवप्यविशेषात् । अथवा दोहाद्यर्थकिवानिबन्धनेतेषु गोगः इति प्रत्ययहेतुता न तदर्थकि
"
Jain Education International
6
(ARE). अभिधानराजेन्द्रः ।
9
।
सामरण यामपि बसादी गोविले महिष्यादी स द्भावेऽपि चाप्रवृत्तेः । न च दुष्टकारणप्रभवत्वं विशदं किंपार्थक्रियाया अपि प्रतिष्यमि कुतोऽनुगतारान देसिनुगतनिमि सनिबन्धनत्वमस्य ज्ञानस्य नचास्य याधितस्वं सर्वदा सत्र सर्वप्रमातृ शाबलेयादिष्यनुयूतप्रत्ययोत्यते न दुष्टकार विशदत्राणामप्यनुवृताकारस्याप्रत्यये प्रतिभासनातु मय संपविपर्ययानध्यवसाय रूपतया ऽस्योत्पति तद्वैपरीत्येवास्य प्रतिभासनात् । नचैवंभूतस्यापि प्रत्य यस्याप्रमाणता स्वलक्षणविषयस्यापि तस्याऽप्रमाणताप्रसक्लेः । न च प्रतीयमानस्याप्यनुगतप्रत्ययस्यापलापः शक्यते कर्तुं सर्वप्रत्ययापलापप्रसक्तेः । तस्मादनुगतप्रत्ययनिमित्तत्वात् सामान्यसद्भावः सिद्धः । अत्र प्रतिविधीयतेयत्तावदुक्तमध्यज्ञप्रत्ययादेव सामान्यं प्रतीयत इति तदयुक्तम् शाबलेयादिव्यतिरेकेणा परस्यानुगताकारस्याक्षत्रत्यये सामान्यस्याप्रतिभासनात् नह्यव्यापार शालेयदिषु व्यवस्थितं सूत्रकण्ठे गुण व मिश्रमनुगताकारं सामान्यं केनचिलक्ष्यते 'गौः' 'गौः' इति विकल्पशानेनापि त एव समानाकाराः शाबलेयादयो बहिर्व्यवस्थिता श्रवसीयन्ते अन्तश्च शब्दोल्लेखः, न पुनस्तद्भिन्नमपरं गोत्वं, तन्न निर्विकल्पकेन सविकल्पकेन वाऽध्यक्षेण सामान्यं व्यवस्थापवितुं शक्यम्। यदपि कार्यभूतानुगतस्य येनानुमानतः सामान्यव्यवस्थापनं तद्यसङ्गतं तस्य प्रत्ययहेतुत्वेन प्रमाणतो निश्चयात्। तथाहि अनुगताकारज्ञानस्य निमित्तस्वासंभवात्केनचित् निमितेन भाय्यं इत्येतामा सिद्धयति । तच्च सामान्यमन्यद्वेति न निश्चयो भवताम् । कार्यान्वयव्यतिरेकाभ्यां च कारणत्वावधारणं, पिण्डानां च विज्ञानजन्मनि ततः सामार्थ्यं विशेषप्रत्यये सिद्धमिति । इद्दापि तेषा मेव सामर्थ्य प्रकल्पनं, न सामान्यस्य तस्य क्वचिदपि साम
नयधारणात्। तथादिपिण्डसद्भावे अनुगताकारं हा नमुपलभ्यते तदभावे न इति वरमध्यप्रत्ययावयानां तेषामेव तनिमित्ततो कल्पनीया । यदपि पिण्डानामविशिटत्वात् प्रतिनियमो न स्यात् तज्जन्मनि ' इत्यभिधानं तदप्यसङ्गतम् यतो यथा पिण्डादिरूपतयाऽविशेषेऽपि तन्तूनामेव परजन्मनि देतुन कपालादीनां तथा शा नामेव ' गौः ' ' गोः ' इति ज्ञानोत्पादने सामर्थ्य भविष्यति, न कयाचिद् युक्त्या न कर्कादीनाम् । यथा वा गुडूच्या एव राशिम सामर्थ्यं प्रतीयते या वस्तुरूपतया - विशेषेऽपि तथा प्रकृतेऽपि भविष्यतीति न पर्यनुयोगो युक्तः । किञ्च सामान्यं परेण मूर्त्तमभ्युपगम्यते । यद्य मूर्त्ते, न सामान्यं स्यात् रूपवत्, अथ मूर्त, तथा च न सामान्यं घटादियत्। तथा यदि अनं सामान्यमभ्युपगम्यते तर्हि न सामान्यमनशत्वात् परमाणुवत् । सांशत्वेऽपि न सामान्यं घटवत् । किं च-यदि पिण्डेभ्यो भिन्नं सामाम्यं भेदेनेोपलभ्यते घटादिभ्य इव पटः । न चैकान्ततो व्यक्तिभ्यः सामान्यस्य भेदे 'गोर्गोत्वम्' इति व्यपदेशोपपतिः संबन्धाभावात् समवायस्य तत्संबन्धत्वेन निषेत्स्यमानत्यात् व्यक्तिभ्यस्तस्यानेदे अन्यत्राननुयायित्यान्न सामान्यपता पिण्डस्वरूपवत् । न च मेदेन व्यक्तिभ्यस्तस्यानुपलक्षणं
,
For Private & Personal Use Only
www.jainelibrary.org