________________
( ६३८ ) अभिधानराजेन्द्रः ।
सामंतभद्दसूरि
सामंतभद्दसूरि - सामन्तभद्रसूरि - पुं० । चन्द्रकुलमूलस्य चन्द्रसुरेः शिष्प्पे, 'पूर्वमतश्रुतजलधिस्तस्मात् चन्द्रगुरोः सामन्तभद्रसूरीन्द्रः ।' ग० ३ अधि० ।
लिपननगरस्य सप्तमे
सामंतसिंह सामन्तसिंह पुं० लुक्य राजनिती० २५ कल्प सामंतोवनिवाइय - सामन्तोपनिपातिकन० । अभिनयदे, रा० । स्था० । सामंतोणिवाइया सामन्तोपनिपातिकी श्री० समन्तात् सर्वत उपनिपातो जनमीलकस्तस्मिन् भवा सामन्तोपनिपा तिकी । क्रियाभेदे, स्था० २ ठा० १ उ० । प्रा० चू० । सामतोवनिवाइया किरिया दुविहा पलत्ता, तं जहा- जीवसा - मंतोनियावा. अजीव सामंतोषनिवाया। सामंतोयलिया या सम्मादपततीति सामंतोयवाया सा दुविधा श्रजीवजीव सामन्तोवशिवाइया । जधा एगस्स लंडी तं जणो पलोपति । जधा जधा फ्लोएति, तहा तहा सो हरिसं गच्छति एवं अजीब बिरहकम्पादितु । प्रा० ० ४ ० ।
"
श्राव० ।
सामकंति - श्यामकान्ति त्रि० । श्यामा कान्तिर्यस्येति । श्यामले, प्रव० २६ द्वार ।
सामकरिल्ल - श्यामकरील न० । प्रियङ्गोः प्रत्यग्रे कन्दले अन सामकोह - श्यामक्रोष-पुं० नमिजिनसमकालिकैरयत जिने, "नमिदो भरहे परपर सामको निरादो एगसमपण जाया, दस वि जिला अस्सी जोगा । ति० । सामग श्यामक- -त्रि० ० । ( साँमा ) धान्ये, श्राचा० १० ८
अ० ६ उ० । सूत्र० ।
सामग्ग- श्लिष्- धा० । श्रालिङ्गने, “श्लिषेः सामग्गावयास-परिश्रन्तः " ॥ ८ । ४ । १६० ॥ इति श्लिष्यतेः सामग्गादेशः । सामग्गइ | लिष्यति । प्रा० ४ पाद ।
सामग्गिय - सामग्रय- न० । समग्रतायाम्, 'तस्स भिक्खुस्स भिक्खुणी वा सामग्गिज सव्वहिं समिते सया गए ति । श्राचा०२ श्रु० चू०१ अ०१ उ० । सामयं समग्रता यदुद्गमोत्पादनग्रहणैषणा संयोजनाप्रमाणाङ्गारधूमकारणैः सुपरिशुद्धस्य पिण्डस्योपादानं सम्पूर्ण मिश्रभावः आचा०२ श्रु० १ चू० १ ० १ उ० ।
सामचंद्र - श्यामचन्द्र पुं० [भरतजसुपार्श्वजिनसमकालिके ऐरवतजे तीर्थकरे, ति० ।
सामच्छ - सामर्थ्य - न० । “ सामार्थ्योत्सुकोत्सवे वा " ॥ ८ ॥ २ । २२ ॥ इति संयुक्तस्य च्छो वा । प्रा० । शक्ल, वीर्ये, श्र० चू० १ ० ।
सामच्छण - देशी-पर्यालोचने, पृ० १ ३० ३ प्रक० । ० म० । नि० चू० ।
सामज - श्यामा- पुं० । स्वातिशिष्ये हारीतगोत्रे स्थविरे, "हारियगुरुं साइं च वंदामो हारियं च सामजं ।" नं० । श्र यमेव प्रज्ञापनाकारकः कालिकाचार्यः । जै० ३० ।
Jain Education International
सामण्ण
सामण - श्रामण- त्रि० श्रमणानामयं श्रामणः । श्रमणसंबन्धिनि, श्राव० १ ० । आ० म० ।
सामणि - श्रामणि- पुं० । श्रमणस्यापत्यं श्रामणिः । श्रमणेन परस्त्रियामुत्पादिते पुत्रे, सूत्र० १ ० ४ ० २ उ० । सामणिय-- श्रामणिक - त्रि० । श्रमणानां सम्बन्धिनि दश०
१ श्र० ।
,
सामम श्रामण्य - न० । श्रमणस्य भावः श्रामण्यम् । संपूर्णसंयमे, सूत्र० २ ० ६ श्र० । चारित्रे, उत्त० १८ ० | दश० । षड्जीवनिकायरूपे श्रमणभावे, दश० ४ ० । श्रमत्वे, कल्प०३अधि० १ क्षण । सकलयतिसमाचारे, दर्श० ५ तत्त्व । उत्त० । साधुत्वे, उत्त० २ ० । व्रते, श्रद्यहेतुत्यागो हि व्रतम् । रागद्वेषाचेय तस्वतस्तद्धेत् उनीति न स्त्रीभ्यः परं तन्मूलमिति । उत्त० २ श्र० । ( " सब्बुत्तमलाभाणं सामयं चैव लाभमति" 'संधार' शब्देऽस्मि भागे १५३ पृष्ठे व्याख्यातम् । ) श्रामण्यस्य फलं मोक्षः प्रधानमितरत्पुनः । तस्वतो ऽफलमेवेह, ज्ञेयं कृषिपलालवत् ॥ १ ॥" पं० सू० ४ सूत्र |
निषेप:--
"
सामथ्यगस्स उ निक्खेयो होह नामनिफन्नी । सामम्यस्स चउको, तेरसगो पुव्वयस्त भवे ।। १५२ ।। श्राम्यतीति श्रमणः श्राम्यति तपस्यति तद्भावः श्रामण्यं, तस्य पूर्व-कारणं श्रामण्यपूर्व तदेव श्रामण्यपूर्वकमिति संज्ञायां कन् । श्रामण्यकारणं च धृतिः, तन्मूलस्वात्तस्य तम्प्रतिपादनमिति भावार्थः । अतः श्रामण्यपूर्वकस्य तु निक्षेपो भवति नामनिष्पन्नः, कोडसौ ? - धन्यस्याश्रुतत्वात् श्रामपूर्वकमित्यमेव तु शब्दः सामान्यविशेषवन्नाम विशेषणार्थ, श्रामण्यपूर्वकमिति सामान्यम्, श्रामण्यं पूर्वे चेति विशेषः, तथा चाहश्रामत्यस्य चतुष्ककत्रयोदशकः पूर्वकस्य अपेक्षेिप इति गाथार्थः । दश० २ अ० । समानस्य भावः सामान्यम् । साम्ये, विशे० । ( साम्यविषयो विस्तरः गाण शब्दे चतुर्थभागे १६४० पृष्ठे गतः । ) श्रविकल्पायां सत्तायामत्र सामान्यम् । विशे० । ( 'तश्च जाइशब्दे चतुर्थभागे १४३७ पृष्ठे प्रतिपादितम् । ) अत्यन्तव्यावृत्तानां पिण्डानां यतः कारवाद अम्योऽम्पलरूपानुगमः प्रतीयते तदनुवृत्तिप्रत्ययद्देतुः सामान्यम् । तश्च द्विविधम् परमपरं च । तत्र परं सत्ता, भावो, महासामान्यमिति चोच्यतेः द्रव्यत्वाद्यवान्तरसामान्याऽपेक्षया महाविषयत्वात् । श्रपरसामान्यं च द्रव्यत्वादि एतच्च सामास्यविशेष इत्यपि व्यपदिश्यते। तथाहि द्रव्यत्वं वसु
पेषु वर्तमानत्वात् सामान्यम् गुणकर्मभ्यो
त् विशेषः, ततः कर्मधारये सामान्यविशेष इति । एवं द्रव्यस्वाद्यपेक्षया पृथिवीत्यादिकमपरं तदपेक्षया घटत्वादिकम् । पीषु वृतेगुवा सामान्यं द्रव्यकर्मभ्यो व्यावृतेश्व विशेषः । एवं गुणत्वापेक्षया रूपत्वादिकम्, तदपेक्षया नीलत्वादिकम् । एवं पञ्चसु कर्मसु वर्तनात्
I
For Private & Personal Use Only
www.jainelibrary.org