________________
साम अभिधानराजेन्द्रः।
सामंतकिरिया सामनिक्षेप:
साम्प्रतं भावसामादि प्रतिपादयनाह-- निक्लेवो सामम्मि य,चउव्यिहो दुन्विहोय होइ दवम्मि।
आओवमाइ परदु-क्खमकरणं १ रागदोसमझत्थं २। आगम नोआगमओ,नोआगमओ य सो तिविहो।४८०।
नाणाइतिगं ३ तस्सा-इ पोअणं ४ भावसामाई १०३२ जाणगसरीरभबिए, सबइरिते अ सकराईसुं ।
आत्मोपमया-प्रात्मोपमानेन परदुःखाकरणं भावसामेति भावम्मि दसविहं खलु, इच्छा मिच्छाइयं होइ॥४८१॥ गम्यते , इह चानुस्वारोऽलाक्षणिकः । एतदुक्तं भवति-श्राइच्छा मिच्छा तहक्कारो, आवस्सिा अनिसीहिया। मनीव परदुःस्वाकरणपरिणामो भावसाम , तथा 'रागद्वेआपुच्छणा य पडिपुच्छा, छंदणा य निमंतणा॥४८२॥
षमाध्यस्थ्यम्' अनासेवनमा रागद्वेषमध्यवर्तित्वं सम , उवसंपया य काले, सामायारी भवे दसविहा उ।
सर्वत्राऽऽत्मनस्तुल्यरूपेण वर्तनमित्यर्थः । तथा ज्ञानादित्रय--
मेकत्र सम्यगिति गम्यते , तथाहि-ज्ञानदर्शनचारित्रयोजएएसिं तु पयाणं, पत्तेयपरूवणं वुच्छं ॥ ४८३॥ । नं सम्यगेव , मोक्षप्रसाधकत्वादिति भावना, तस्य इ
आयारे निवखेवो, चउक्को दुविहोय होइ नायव्यो। ति सामादि सम्बध्यते,अात्मनि प्रोतनम्-श्रात्मनि प्रवेशनम् भागम नोआगमतो, नोआगमतो यसो तिविहो ।४८४।।
इकम् उच्यते, अत एवाऽऽह-'भावसामाई' भावसामादावेजाणयसरीरभविए, तव्वइरित्ते य नामग्याईसुं ।
तान्युदाहरणानीति गाथार्थः । श्राव०१० । श्रा० चू०।
सामवेद, विपा०१ श्रु०५०। सप्तमदेवलोकविमानभेदे, स०। भावम्मि दसविहाए, सामायारीइ आयरणा ।। ४८५ ॥ 'निक्खेवो' इत्यादि गाथाः पद प्रायः प्रतीतार्थाः । सूत्रव्या
श्याम-त्रि०। कृष्ण , श्राचा०१ श्रु०२३ उ० । प्रशा०। स्याने च काश्चिद्वयाख्यास्यन्ते, नवरं तव्यतिरिकं च'
श्यामवर्णत्वाच्छयामम् । श्राकाशे , भ० २० श०२ उ० । पशरीरभव्यशरीरव्यतिरिक्तं च । द्रव्यसाम-शकरादिषु, प्रादि
रमाधार्मिक विशेषे, यो हि रज्जुहस्तमहारादिभिः शातशब्दात्क्षीरादिपनि ग्रहः, ततश्च शर्कराक्षीरदधिगुडादीनां य
नपातनादि करोति, वर्णतश्च श्याम इति । स० १४ समः । स्परस्परमविरोधन व्यवस्थामम् , भावे साम दविध खलु' साडण पाडण तोडण, बंधण रज्जुल्लयप्पहारेहिं । अवधारणे, दशविधमेवेच्छामिथ्यादिकं सामाचारीस्वरू
सामा णेरइयाणं, पवत्तयंती अपुप्माणं ।। ७२ ।। पमिति गम्यते, भावसामत्वं चास्य तात्विकस्य क्षायोपशमिकादिभावरूपत्वात् परस्परमविरोधेन चावस्थानात् तथा
तथा अपुण्यवताम्-तीवासातोदये वर्तमानानां नारकाप्रत्यकप्ररूपणां वक्ष्ये इति प्रतिक्षामभिधाय यत् प्ररूपणान
णां सामाख्याः परमाधार्मिका एतचैतच प्रवर्तयन्ति । तभिधानं तदावश्यकनियुक्ना कृतत्वात् , तद्गाथयोरेव चैकक- यथा-शातनम्-अकोपालानां छेदनम् ,तथा पातनं-निष्कु
कत्वेनेह लिखितत्वान्न दुष्टमिति भाचनीयम् । सूत्रक्रमोमानं टादधोवज्रभूमौ प्रदोपः , तथा प्रतोदनम्-शूलादिना तोतु यथाविधं सर्वेषां सदा कृत्यत्वेन पूर्वापरभावस्याभाव- दन-व्यधन-सूच्यादिना नासिकादौ वेधः, तथा रज्ज्याप्रदर्शनार्थम् । उत्त० २६ अ० प्रा० म०।
दिना क्रूरकर्मकारिणं बध्नन्ति , तथा ताहग्विधलताप्रहारैसामं समं च सम्मं, इगमवि सामाइअस्स एगट्ठा। .
स्ताड्यन्त्येवं दुःखोत्पादनं दारुणं सातनपातनवेधनबन्ध
नादिकं बहुविधं प्रवर्तयन्ति-व्यारयन्तीति । सूत्र० १ श्रु० नाम ठवणा दविए, भावम्मि अतेसि निक्खेवो।१०३०।।
५०१ उ० । प्रश्न । महुरपरिणाम सामं, सम्म तुला सम्म खीरखंडणुई। दोरे हारस्स चिंई, इगमेश्राइं तु दबम्मि ॥ १०३१ ॥
सामइय-सामयिक-पुं० । समयः-सांख्यादीनां सिद्धान्तस्त
दाश्रितः सामधिकः । समयसिद्धान्तिते,स्था०३ ठा०३ उ०। इह सार्म समं च सम्यक 'इगमवि' देशीपदं क्वापि प्रदे
मगधजनपदे वसन्तपुरग्रामे खनामख्याते कुदम्बिनि , शाथै वर्तते, सम्पूर्णशब्दावयवमेवाधिकृस्याऽऽह सामायिक
क सूत्र. २ श्रु०६अ। स्यकाथिकानि । अमीषां निक्षेपमुपदर्शयन्नाह-नामस्थापमाद्रव्येषु, भावे च नामादिविषय इत्यर्थः, तेषां-सामप्रभृ-|
सामइयसम्मा-सामयिकसंज्ञा-स्त्री० । सिद्धान्तसङ्केतितभा. तीनां निक्षेपः , कार्य इति गम्यते । स चायम्-नामसाम | षायाम् , नि० चू० १ उ० । स्थापनासाम, द्रव्यसाम, भावसाम च । एवं समसम्य- सात-सामन्त-पंचनसमीपे, स्था १०ठा०३९० शा०॥ क्पवयोरपि द्रष्टव्यः । तत्र नामस्थापने चुराणे एब, द्रव्यसा-
ITEO० । मप्रभृतींश्च प्रतिपादयन्नाह-'महुरे' स्यादि, दहीघतो मधुरपरिणाम द्रव्य-शर्करादि द्रव्यसाम समं ' तुला ' इति । सामंतकिरिया-समन्तक्रिया-स्त्री० ।सामन्तोपनिपातियां भूतार्थालोचनायां समं तुलाद्रव्यं , सम्यक दीरखण्डयु- क्रियायाम् ,सा च द्विधा-देशसामन्तक्रिया, सर्वसामन्तक्रिक्लि:-क्षीरखण्डयोजनं द्रव्यसम्यगिति , तथा 'दोरे ' इति या चेति । प्रेक्षकान् प्रति यत्रैकदेशेनागमो भवति असंयसूत्रदवरके मौक्तिकान्येवाधिकृत्य भाविपर्यायापेक्षया, हार- तानां सा देशसामन्तक्रिया। सर्वसामन्तक्रिया यत्र सर्वतः-स स्य-मुक्ताकलापस्य चयन चित्तिः-प्रवेशनं द्रव्येक(व्यैक)म्, मन्तात् प्रेक्षकाणामागमो भवति सा सर्वसामन्तफिथा। श्रा० त पवाह-एयाई तु दबम्मि'सि-एतान्युदाहरणानि द्रव्य- चू०४ अाग्रहधा समन्तादनुपतन्ति पमत्तसंजयाणं अन्नपाणं विषयाणीति गाथाद्वयार्थः ।
प्रति अवंगुरिने संपातिमा सत्ता विणस्संति । श्राव०४०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org