________________
(६३६) अभिधानराजेन्द्र । ।
सातवाहण
तां रूपवर्ती श्रुत्वा विश्वायत सोऽपि जगाद दत्ता म या परं महाराज ! तत्रागत्य मत्कन्योद्वोढव्या । प्रतिपन्नं राज्ञा । गणकदत्ते लग्ने क्रमाद्विवाहाय प्रचलितः, प्राप्तश्च तं प्रा स्कुले च नृपतिः देशाचारानुरोधाद्वयोरन्तराज धनिकासा असगंधा पतिला तिर स्करणीमपनी यापदम्पोम्यस्य शिरसि लाजान् चिकरीतुं प्रवृत्तौ तदनु किल हस्तलेपो भविष्यति तावद्राजा तां रौद्ररूप राक्षसीमिशिलाजाः कठिनपापाय कर रूपा राशः शिरसि लगितुं लग्नाः । क्षितिपतिरपि किमपि वैकृतमिदमिति विभावयन् पलायत । तावत्सा पृष्ठल नाम कलानि वर्षन्ती प्राप्ता । ततो नरपनि नगदं प्राविशनिजजन्मभूमिम्, तत्रैव च निधनमानशे इति । श्रद्यापि सा पीजा देवी प्रतो हिरास्ते निजप्रासादस्या शूइकोऽपि मेण कालिकादेव्या स्वरूपं विकृत्य वापी प्रविष्टषा करुणरसितेन विप्रालभ्यत, निष्कामणार्थं प्रविशन् पतितस्य तस्य कृपाणस्य कूपद्वारे तिर्यक्पतनाच्छिन्नाङ्गः पञ्चतामानञ्च । म हालयादि परवितरणावखरोऽस्मादेव की स्याप्तिवित्रीत्यादिमासीत् । ततः शक्तिकुमारी राज्ये मि पिक्लः सातवाहनायतौ, तदन्तरमद्यापि राजा न कश्चित्प्रति ष्ठाने प्रविशति वीरक्षेत्रे इति । अत्र च यदसंभाव्यं कचिद्भवेत् तत्र परसमय एव मन्तव्यो हेतु:, यन्नासंगतवाग् जनो जैनः | इति प्रतिष्ठानकः सातवाहनचरित्रलेशय । विरचितः श्रीजिनप्रभसूरिभिः । “चक्रे प्रतिष्ठानकल्पः श्रीजिनप्रभरि भिः । सातवाहनभूपस्य, कथांशश्च प्रसङ्गतः ॥ १॥" ती० ३३ कल्प | आ० चू० । ( सातवाहन कथा ' दित्तचित्त ' शब्दे चतुर्थभागे २५१८ पृष्ठे गता ॥ )
|
साता माता श्री० सुखरूपायां वेदनाम् प्रा० ३५ पद साताकम्म सात कर्म्मन्न० बन्धदशानां दशमेऽध्ययने
स्था० १० ठा० ३ उ० । तच्च विच्छिन्नमिदानीं नोपलभ्यते
स्था० १० ठा० ३ उ० ।
।
सातागारव - सातगौरव न० । सुखशीलतायाम्, सूत्र०१०८० सातागारवणिहुय-सातगौरवनिभृत- त्रि० । सुखशीलतार्थमनुद्युक्ते, सूत्र० १० ८ ० । सातासातासातासाता श्री० [सुखदुःखात्मिकार्या बेदनायाम्, प्रज्ञा० ३५ पद । सातासायपरितावणमय सातासातपरितापनमय त्रि०। सा तं च सुखमसातं परितापनं च दुःखजनितोपताप पतन्मयमेतदात्मकम् । सुखदुःखमये प्रश्न० ३ ० द्वार सातासोक्स - सावसौख्य न० । शाहादरूपे सोये जी०४ प्रति० ३ ३० ।
साति-- साति- अविश्रम्भे, प्रश्न० २ अाध० द्वार । स्वाति श्री नक्षत्र सू० प्र० १० पाहु० । सातिजोग - सातियोग- पुं० । मायाविशेषे, स० । सातिजोगजुत्त-सातियोगयुक्त - त्रि० । अशुभमनोयोगयुक्ते,
आव० ४ अ० ।
सातजणास्वादना - बी० कर्मवधारवादे, नि००१ ४०
1
Jain Education International
साम
सातिणक्खन-स्वातिनक्षत्र न० बाबुदेयता के नक्षत्र, ०
स्वातिनक्षत्रं कतितारकम् -
सातिणक्खते एगतारे पते । ( सू० १४ ) स० १ सम० ।
सातोवभोग- सातोपभोग - त्रि० । सातस्य - सातवे दनीयस्य कर्मणो भोगो यत्र तत्सातोपभोगम् सुखखाने, कल्प० १ अधि० ३ क्षण । सादंडी-सादण्डी-स्त्री० । कन्दविशेषे भ० ७ श० ३४० । सादि-सादि- त्रि० । आदियुक्ते, उत्त० १ ० । सादिय-सादिक-त्रि महादिना मायथा वर्त्तत इति सादिकम् । समाये, सूत्र० १० ८ श्र० । सादिवीससाकरण - सादिविश्रसाकरण - न० । रूपिद्रव्याणां च aaणुकादिप्रक्रमेण भेदसंघाताभ्यां स्कन्धत्वापत्ती, सूत्र० १ श्रु० १ ० १ उ० ।
सादिव्व-सादिव्य- न० । देवताप्रयुक्ते अस्वाध्यायिके, प्रब०
२५४ द्वार ।
सादीणगंगा-सादीनगङ्गा- स्त्री० । गोशालक परिभाषिते सप्तमहागङ्गात्मके परिमाणभेदे भ० १५ श० । साधग-साधक- त्रि० । निर्वर्त्तके, पं० सू० १ सूत्र ।
(
सापाणि- स्वकपाणि- पुं० । स्वहस्ते, 'सापाणिणा श्रसिणा छिंदित्ता कमडलुं पक्तिवित्तए । भ० १४ श०८ उ० । साबर- शाबर-पुं० । शबररूपधारिशिवप्रोक्ले मन्त्रे, श्रा०म० अ० । साबाधा-साबाधा स्त्री० [सह प्रावाधा अनुयालेन सह वर्तमाने, प्रव० १ द्वार । साभरग-साभरक-देशीवचनात् (०१४० १०) राष्ट्राया दक्षिणस्यां दिशि समुद्रद्वीपे प्रचलिते रूपके, द्वावुत्तरापथे एको रूपकः । वृ० ३ उ० ।
साभाविय स्वाभाविक त्रि० । स्वस्मिन भाये भया लाभाविकः। प्राकृते सूत्र० १० १० १० ते शा० १ ० १६ श्र० प्रा० म० । साभिम्मह साभिग्रह-त्रिभिप्रभ दाः प्रतिज्ञाविशेषण, सहाभिनदेव पन्त इति सामिमाः । गृहीताभिमदेषु ० ६० नि० ० ।
साम - सामन् ज० । सर्वेषामपि जीवानां प्रिये, विशे० शा०म०॥ प्रियवचनादौ, स्था०३ ठा० ३ उ० । शा०। विपा०| प्रेमोत्पादने, विषा०२ २०३ श्र० । साम मिली । सर्वजीबेषु मैत्री साम भ रायते । विशे० । स्था० । सामनि, स्था० । “परस्परोपकाराणां दर्शनं १ गुणकीर्त्तनम् २। सम्बन्धस्य समाख्यान ३-मायत्या सम्प्रकाशनम् ॥१॥" अस्मिन् तेमा योजनमायतिः सम्प्रकाशनमिति । ' वाचा पेशलया साधु तामिति चाप्यर्णम् इति सामप्रयोग साम प स्मृतम् " ॥२॥ स्था० ३ ठा० ३ उ० । झा० म० ।
'9
For Private & Personal Use Only
www.jainelibrary.org