________________
(६३५) सातवाहण अभिधानराजेन्द्रः।
सातवाहणु भ्यां देवताधिष्ठिताभ्यां ज्ञातम् । यदस्मदाधिपतिर्निधनापन्नो- यां टङ्कित्वा मामित्थं व्यडम्बयत् , अहं च प्रसारितरसनऽस्तीति । ततो दैवतशक्त्या-शृङ्खलानिर्गतौ गतौ तत्र, य- समुद्रान्तःसंचरतो जलचरादीन् व्यवहरन् प्राणयात्रा कश्रासीद् शुद्रकरचिता चिता । दशनैः काष्ठमाकृष्य शूद्रक रोमि इति श्रुत्वा शूद्रकोऽप्यभाणीत् , अहं तस्यैव महीभृतो बहिनिष्काशयामासतुः। तेनाप्यकस्मात् तौ विलोक्य विस्मि
भृत्यः शूद्रकनामा,तामेव देवीमन्वेष्टुमागतोऽस्मि । तेनोकतमनसा निजगदे-रे पापीयांसौ!, किमेतत् कृतं भव- मेवं चेत्तर्हि मां मोचयत । यथाऽहं सह भूत्वा तं दर्शयामि द्याम् ?, यत् राज्ञो मनसि विश्वासनिरासो भविष्यति य- तांच देवीम् । तेन स्वस्थानं परितो जातुषं दुर्गे कारितमस्ति प्रतिभुवावपि तेनात्मना सह नीताविति । भषणाभ्यां बभा. तश्च निरन्तरं प्रज्वलदेवास्ते ततस्तदुल्लङ्ग्य मध्ये प्रविश्य तं घे। धीरो भव, अस्मदर्शितां दिशमनुसर सरभसम् । का चि.
निपात्य देवी प्रत्याहर्तव्या, इत्याकार्य शुद्रकस्तेन कृपाणन न्ता तवेत्यभिधाय पुरोभूय प्रस्थिती, तेन सार्द्ध क्रमात् प्रा
तत् काठबन्धनानि छित्त्वा तं पुरोधाय दैवतगणपरिवृतः प्र सौ कोल्लापुरम् । तत्रस्थं महालक्ष्मी देव्या भवनं प्रविष्टौ । तत्र |
स्थाय प्राकारमुल्लङ्घ्य तत्स्थानान्तः प्राविशत् । दैवतशूद्रकस्तां देवीमभ्यर्य कुशनस्तरासीनस्त्रिरात्रमुपावसत् ।।
गणांश्वावलोक्य मायासुरः स्वसैन्यं युद्धाय प्रागियाय । अनुप्रत्यक्षीभूय भगवती महालक्ष्मीस्तमवोचत्-वत्स! किं
तस्मिन् पश्चतामञ्चिते स्वयं योद्धमुपतस्थे । ततः क्रमेण शूद्रमृगयसे? शुद्रकेणोक्तम्-स्वामिनि ! सातवाहनमहीपालम
कस्तेनासिना तमवधीत् । ततो घण्टावलम्बविमानमारौप्य हिष्याः शुद्धिम् । वद-काऽऽस्ते केनयमपहता?। श्री
देवी,देवतगणैस्सह प्रस्थितः प्रतिष्ठानं प्रति ; इतश्च दशदिदेव्योदितं-सर्वान् यक्षराक्षसभूनादिदेवगणान् समील्य
नमयधीकृतमनागतमवगत्य जगत्यधिपतियाहतवान् अहो तत्प्रवृत्तिमहं निवेदयिष्यामि. परं तेषां कृते त्वया बल्यु
न मम महादेवी, न च शूदकवीरो नापि च तौ रसनालिहौ, पहारादि प्रगुणीकृत्य धार्यम् । यावश्च ते कणेहत्य बलादुपभुज्य प्रतीता न भवेयुस्तावत् त्वया विस्तरेणे
सर्व मयैव कुबुद्धिना विनाशितमिति शोचन् सपरिच्छद क्षणीयाः, ततः शूद्रकस्तेषां देवानां तर्पणार्थ कुराई बि
एव प्राणत्याग चिकीर्षः पुरावहिश्चितामरचयञ्चन्दनादिदारुरचय्य होममारेभे। मिलिताः सकलदैवतगणाः स्वां स्वां
भिः । यावत् क्षणादाशुशुक्षणि क्षेप्स्यति परिजनश्चिती तावभुक्तिमग्निमुखेन जगृहे , तावत्तद्धोमधूमः प्रस्मरः प्राप
द्व पक एको देवगणमध्यात् समयासीत् , व्यजिज्ञपत्सतत् स्थानं यत्र मायासुरोऽभूत् । तेनापि परिक्षातलभ्यादि
प्रश्रयम् । देव ! दिष्टया वर्द्धसे महादेव्यागमनेन । तनिशम्य प्रशूद्रकहोमस्वरूपेण प्रेषितः स्वभ्राता कोलासुरनामा होम
श्रवणरम्य नरेश्वरः स्फुरदानन्दकन्दलितहदयः ऊर्द्धमवलोकप्रत्यूहकरणाय । समागतश्च वियति कोल्लासुरः स्वसेनया
यन्नालुलोके नभसि दैवतगणं शूद्रकं चाश्रयमपि विमानादुत्ती समः । दृष्टश्च दैवतगणैश्चकिसंभूतः,ततो भषणौ दिव्यशक्त्या
र्य राज्ञः पादावपतत् , महादेवी च।अभिननन्द.सानन्दं मेदिनी. युयुधाते दैत्यैः सह । क्रमान् मारितौ च तौ दैत्यैः। ततः
न्दुः शूद्रकम् ,राज्यार्द्ध चैव तस्मै प्रादिता सोत्सवमन्तर्नमरं प्र शुद्रकः स्वयं योद्धं प्रावृतत् । क्रमेण दण्डव्यतिरिक्लपहर
विश्य श्रुतशूद्रकचारुचरितःसह महिण्या राज्यश्रियमुपवुभुजे णान्तराभावाद्दण्डेनैव बहून् निधनं नीतवानसुरान् । ततो ]
महाभुजः । इत्थंकारं नानाविधान्यवदातानि सातक्षितिपालदक्षिणबाहुं दैत्यास्तस्य चिच्छिदुः। पुनर्वामहस्तेन दण्डयु
स्याकयन्ति नाम व्यावर्णयितुं पार्यन्ते । स्थापिता चानेन गो. धमकरोत्तस्मिन्नपि छिन्ने दक्षिणाविणोपात्तदण्डो यो | दावरीसरित्तीरे महालक्ष्मी प्रासादः,अन्यान्यपि यथाई देवता लग्नः । साऽपि दैत्यैलूनः ततो वामपदधृतयष्टिरयुध्यत , त
निनिवेशितानि तत्तत्स्थानषु । राज्यं चिरं भुञ्जति जगतीजा. मपि क्रमादच्छिन्दन्नसुराः । ततो दन्तैर्दण्डमादाय युयुधे त- नावन्यदा कश्चिद्दारुभारहारकः कस्यचिद्वणिजः वीथौ प्रत्यतस्तैर्मस्तकमच्छेदि । अथ कबन्धतृप्ता देवगणास्तं शूद्रकं हं चारूणि दारूण्याहृत्य विक्रीणीते स्म । दिनान्तरे च तस्मिभूमिपतितशिरस्कं दृष्टा , अहो अस्मद्भुक्तिदातुर्वराकस्य
ननुपेयुषि वणिजा तद्भगिनी पृष्ठा-भवद्भाताऽद्य नागतो मद्वी किं जातमिति परितप्य योद्धं प्रवृत्ताः । कोलासुरममारय- ध्याम् , तया बभाण,श्रेष्ठिन् ? मत्सोदर्यः स्वर्गिषु संप्रति प्रतिन ततः श्रीदेव्या अमृतेनाभिषिच्य पुनरनुसंहिताङ्गश्चक्रे शू- वसति । वणिग् अभारणीत् , कथमिव साऽवदत्कङ्कणबन्धादाद्रकः, प्रत्युज्जीवितश्च, सारमेयावपि पुनर्जीवितौ , देवी च रभ्य विवाहप्रकरणे दिनचतुष्टय नरः स्वर्गिचिव वसन्तमाप्रसन्ना सति तस्मै खड्गरत्नं प्रददौ । अनेन त्वमजेयो भ- त्मानं मन्यते । तत्तदुत्सवालोकनकौतूहलातचाकर्ण्य राजाविष्यसीति च वरं व्यतरत् । ततो महालक्ष्म्यादिदैवशगणैः प्यचिन्तयत् , अहो अहं किन्न स्वर्गिषु वसामि,चतुर्ध्वपि दिने सह सातवाहनदेव्याः शुद्धयर्थ समग्रमपि भुवनं परिभ्रा- वनवरतं विवाहोत्सवमय पच स्थास्यामीति विचार्य चातुर्व. म्यन् प्राप्तः शूद्रको महार्णवम् । तत्र चैकं वटतरुमुच्च रायें यां यां कन्यां युवति वा रूपशालिनी पश्यति शृणोति स्म स्तरं निरीक्ष्य विश्रमार्थमारुरोह, यावत्पश्यति तच्छाखायां वा तां तां सोत्सवं पर्यणषीत् । एवं च भूयस्यनेहसि गच्छति लम्बमानमधःशिरसं काष्ठकीलिकापवेशितोर्ध्वपादं पुरुष- लोकैश्चिन्तितमहो कथं भाव्यमनपत्यैरेव सर्ववर्णैः स्थेयम् , मेकम् । स च मदोन्मदिष्णुर्मदग्रजः प्रतिष्ठानाधिपतेः सा- सर्वकन्यास्तावद्राव वियोढा । योपिदभावे च कुतः संतति. तवाहनस्य महिषी रिरंसुरपाहरत् सीसामिव दशवदनः। सा | रिति । एवं प्रतिपन्नेषु लोकेषु विवाहवाटिकानाम्नि प्रामे वाच पतिव्रता तं नेच्छति, तदनु मया प्रोक्नोऽग्रेजन्मा-न युज्य- स्तव्यः एको द्विजः पीठजादेवीभाराध्य व्यजिज्ञपद्भगवति । ते परदारापहरणं तव । " विक्रमाकान्तविश्वोऽपि, परस्त्रीषु विवाहकस्मिदपत्यानां कथं भावीति । देव्योक्तम्-त्वद्भबनेरिरंसया । कृत्वा कुलक्षयं प्राप, नरकं दशकन्धरः॥१॥" ऽहमात्मानं कस्यारूपं कृत्वाऽवतरिष्यामि । यदा मां राजा इत्यादिवाग्भिनिषिद्धः कुद्धो मछ मायासुरोऽस्यां घटशाखा- । प्रार्थयते तदा तस्मै दयाशेषमहं लभिष्ये । तथैव राजा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org