________________
(६३४ साहवाहणे अभिधानराजेन्द्रः।
सातवाहए मवादात्-भो-भो मवत्सु मध्ये किं शिलामिमां मस्तकं न क. | बदागमन मिति १ तेनाभिदधे-महाराज! भवतः कीर्ति श्चिदुद्धर्तमीष्टे । तेऽपि सदर्पमवादिषुर्यथा त्वमेवोत्पाटय यदि समाकर्ण्य करुणरुदितव्याजेनात्माने झापयित्वा त्यामसमर्थम्मन्योऽसि । शूद्रकस्तदाकराय शिलां वियति तथोच्छा-1
हमुपागमम् , दृष्टश्च भवान् कृतार्थे मेऽद्य च चुक्षी जाते, इलयांचकार यथा सा दूरमूर्द्धमगमत्-पुनरवादि शूद्रकेन | ति । कां कलां सम्यग् वेत्सीति राशा पृष्ठे तेनोक्रम्-देव ! गी यो भयत्स्वलभूष्णुः स खल्विमा निपतन्तीं बिभर्तु । सात- तकलां चेनिं । ततो राक्ष आशया निरवगीतं गीतं गातुं प्रच. वाहनादिवीर योद्धान्तलोचनैरूचे स एव सानुनयम् । यथा क्रमे । क्रमेण तद्वानकलया मोहिता सकलाऽपि नृपतिप्रमुभो!महाबल! रक्ष रक्षास्माकीनान प्राणानिति । स पुनस्तां पत- खा परिषत् । स च मायासुरनामकोऽसुरस्तां मायां निर्माययालु तथा मुष्टिप्रहारोग प्रहतवान् यथा सा त्रिखण्डतामन्य
महीपतेर्महिषी महनीयरूपधेयां अपजिहीर्षुरुपागतो बभूभूत् । तत्रैकं शकल योजनत्रयोपरि न्यपतत् , द्वैतीयिकं च
व । न च विदितचरमेतत्कस्यापि लोकैस्तु शीर्षमात्रदखण्डं नागदे तृतीयं तु प्रतोलीद्वारे, चतुष्पथमध्ये न प
शनात्तस्य प्राकृतभाषया 'सीसुला' इति व्यपदेशः कृतः । त. तितमद्यापि तथैव वीक्ष्यमाणास्ते जनाः, तद्वलविलसित
दनु प्रतिदिनं तस्मिन्नपि तुम्बुरौ मधुरतरं गायति सति श्रुतं चमत्कृतचेताः क्षोणिनेता शद्रकं सुतरां सत्कृत्य पुराss
तत् स्वरूपं महादेव्या,दासीमुखेन भूपं विज्ञाप्य तच्छी खा. रक्षकमकरोत् । शस्त्रान्तरेण प्रतिषिध्य दण्डधारकस्य तस्य
न्तिकमानायितम् प्रत्यहं तमजिसपत् गझी। दिनान्तरे गत्री दराडमेवायुधमन्वाझासीत् । न च शूद्रको बहिश्चरान् पुरमध्ये |
प्रस्तावमासाद्य सद्य एवापहरति स्म तां मायासुरः, आरोपप्रवेणुमपि न दत्तवान् , अनर्थनिवारणार्थम् । अन्यदा स्वसौ
यामास च ताम् । घण्टाबलम्बिनामनि स्वविमाने । राशीच धस्योपरितले शयानः सातवाहनः क्षितिपतिमध्यरात्रे
करुण क्रन्दितुमारेभे। अहोऽहं केनाप्यपाहिये। अस्ति कोऽपि शरीरचिन्तार्थमुत्थितः , पुराहिः परिसरे करुणं रुदितमाकर्ण्य तत्प्रवृत्तिमुपलब्धु कृपाणपाणिः परदुःखि
धीरः पृथिव्यां यो मां मोचयति । तच्च वदलाभिख्येन चोरेप
श्रुत्वा धावित्वा समुत्पत्य च तद्विमानघण्टा पाणिना गाढम तहदयतया गृहान् निरगमत् । अन्तराले शद्रकेणाऽवलोक्य
बधार्यत । ततस्तत् पाणिनावष्टब्ध विमान पुरस्तान प्राचाली सप्रश्रयं प्रणतः पृष्टश्च महानिशायां निर्गमनकारणम् धरणी
त् । तदनु चिन्तितं मायासुरेण । किमर्थ विमानमेतत्र सर्पपतिरवादीत्-अयं बहिः पुरः परिसरं करुणक्रन्दितध्वनिः श्र
ति । यावदद्राक्षीत्तं वीरं हस्तावलम्बितघण्टाम् । ततः खनेन वणध्वनिपथिकीभावमनुभविनस्ति , तत्कारणं ज्ञातुं व
तद्धस्तमच्छिन्दत्, पतितः स पृथिव्याम् । स चासुरःपुरःप्रा. जन्नस्मीति राबोक्ने शूद्रको व्यजिशपत्--देव ! प्रतीक्ष्यपादैः
चलत् । ततो विदितदेव्यपहारवृत्तान्तः क्षितिकान्तः पश्चाशस्वसौधालंकरणाय पादायवधार्यतामहमेव तत्प्रवृत्तिमाने
तमेकोनां वीरानादिशत् , यत्पट्टदेव्याः शुद्धिः क्रियता, केच्यामीत्याभिधाय वसुधानायकं व्यावृत्त्य स्वयं रुदितध्व
नेयमपट्टतेति । ते प्रागपि शूद्रकं प्रत्यसूयापराः प्रोचुः-मभ्यानुसारेण पुराद्वहिर्गन्तुं प्रवृत्तः। पुरस्ताद् वजन् दत्तकों
हाराज! शूद्रक एव जानीते। तेनैव तुच्छीर्षकमानीतं, तेनैव गोदावर्याः स्रोतसि तद् रुदनमश्रौषीत् । ततः परिकरबन्धं
च देवी-जहे, ततो नृपतिस्तस्मै कुपितः शूलारोपणमाक्षविधाय शुदकस्ता यावत्सरितो मध्प प्रयाति ता
फ्यत् । तदनु देशरीतिवशात्तं रक्तचन्दनानुलिप्ताङ्गं शकवत्पयः पूरप्लाव्यमान नरमेकं रुदन्तं वीक्ष्य बभाषे-भोः
टेशायित्वन सह गाढं बध्वा शूलायै याबद्राजपुरुषाश्चेकस्त्वं किमर्थं च रोदिषीयभिहितः । स नितरां रुदति
लुस्तावत्पञ्चाशदपि वीराः संभूय शूद्रकमबोचन् । भो महानिबन्धं केनापि यादसा विधृतोऽयं भवेदित्याशङ्कय सद्यः
वीर! किमर्थमवं दिदण्डेव म्रियते भवान्, 'अशुभस्य कालकृपारिणकामेवाऽवाहयामास शूद्रकः । तदनु शिरोमात्रमेवं हरणमि' ति न्यायात् मार्गय नरेन्द्रात् कतिपयदिनावधिम् , शद्रकस्योदषुः करतलमारोहत् । लघुतया तच्छिरः प्रक्षतु. शोधय सर्वत्र देव्यपहारिणम् । किमकाण्ड पब स्वकीयां धिरधारमिवालोक्य शूद्रको विशादमापनश्चिन्तयति स्म। वीरत्वकीर्तिमपनयसि । तेनोक्तम्-गम्यतां तर्हि उपराजं,वि. धिग्मामप्रहर्सरि प्रहर्तारं शरणागतरक्षकं चेत्यात्मानं निन्दन ज्ञपयतामेतमर्थ राजा । तैरपि तथाकृते प्रत्यानायितःशूद्रकः वज्राहत इव क्षणं मूर्छितस्तस्थौ 1 तदनु समधिगतचैतन्य- क्षितीन्द्रेण । तेनापि स्वमुखेन विज्ञप्तिः कृता-महाराज। दीश्विरमचिन्तयत्कथमिवैतत् स्वदुश्चेष्टितमवनिपतये निवेद- यताम् अवधिः,येन विचिनोमि प्रतिदिशं देवीम् ,तदपहारिण यिष्यामि इति लज्जितमनास्तथैव काष्ठश्चितां विरचय्य तत्र च । राक्षा दिनदशकमवधिर्दत्तःशद्रकगह च सारमेयद्वयमाज्वलनं प्रज्वाल्य तच्छिरः सह गृहीत्वा यावदर्चिषि प्रवेष्ट्र सीत्तत्सहचारि, नृपतिरवदत्-एतद्भपणयुगलं प्रतिभूयमप्रववृते तावत्तन मस्तन निजगदे भो महापुरुष! किमर्थमि- स्मत् पार्श्वे मुश्च स्वयं पुनर्भवान् देव्युदन्तोपलब्धये हिण्डत्थं व्यवसीयते, भवता यावदहं शितेमात्रमेवास्मि, सैहिके- तां महीमण्डलम् ,सोऽप्यादेशः प्रमाणमित्युदीर्यवान् प्रतस्थे। यवत्सदा तद् वृथा मा विषीद, प्रसीद मां राशः समी- भूचक्रशक्रस्तत्कौलेयकद्वन्द्वशृङ्खलाबद्धं स्वरय्यापादयोरपमुपनयति तद्वचनं निशम्य चमत्कृतचित्तः प्राणित्यय- यध्नात् । शूद्रकस्तु परितः पर्यटश्चमानोऽपि यावत् प्रस्तुमिति प्रष्टः शूद्रकस्तच्छिरः पट्टांशुकवेष्टितं विधाय प्रात- तार्थस्य वार्तामात्रमपि क्वापि नोपलेभे तावदचिन्तयत् , स्सातवाहनमुपानयत, अपृच्छदथ पृथ्वीनाथः । शूद्रक ! कि अहो ममेदमपयशः प्रादुरभूद्यदयं स्वामिद्रोही मध्ये भूत्वा मिदम्?,सोऽप्यवोचत् देव! सोऽयं यस्य क्रन्दितध्वनिर्देवेनरा देवीमुपाजीहरदिति। न च कापि सिद्धिशुद्धिलब्धा तस्यास्त. चौ शुश्रुवे.इत्युक्त्वा तस्य प्रमगुक्तं वृत्तं सकलमाविदयत् । पुना न्मरणमेव मम शरणमिति विमृश्य दारुभिश्चितामरचयत्, राजा तमय मस्तकममातीत्। भोः कस्त्वम्? किमर्थ चात्रभ- ज्वलन चाज्वालयत् व्यावन्मध्ये प्राविशत् तावत्ताभ्यां शुनका.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org