________________
संख
संख
अभिधानराजेन्द्रः। रित इत्यादि । स्था०६ठा०३ उ० प्रा० क०मा०म०।। आपुच्छित्ता जेणेव पोसहसाला तेणेव उवागच्छइ उवागआ० चू०। कल्प।
च्छित्ता पोसहसालं अणुपविसइ पोसहसालं अणुपविसित्ता तेणं कालणं तेणं समयेणं सावत्थी नाम नगरी पोसहसाल पमञ्जइ,पोसहसालं पमजित्ता उच्चारपासवणभूहोत्था । वनो, कोद्रए चेहए वनभो. तत्थ णं सा- मि पडिलेहेइ,उच्चारपासवणभूमि पडिलेहित्ता दन्भसंथारगं वत्थीए नगरीए बहवे संखप्पामोक्खा समणोवासगा परि- संथरति, दम्भसंथारगं संथरित्ता दब्भसंथारगं दुरूहइ, वसंति अड्डा० जाव अपरिभूया अभिगयजीवाजीवाजाव | दुरूहित्ता पोसहसालाए पोसहिए बंभयारी० जाच पक्विविहरंति । तस्स णं संखस्स समणोवासगस्स उप्पला नाम | यं पोसहं पडिजागरमाणे विहरइ । तए णं ते समणोवासगा भारिया होत्था । सुकुमाल जाव सुरूवा समणोवासिया जेणेव सावत्थी नगरी जेणेव साइं गिहाई तेणेव उवागच्छइ, अभिगयजीवाजीवा० जाव विहरइ । तत्थ णं सावत्थीए उवागच्छित्ता विपुलं असणं पाणं खाइमं साइमं उवक्खनगरीए पोक्खली नाम समणोवासए परिवसइ अड्डे अभि- डाति, उवक्खडावेत्ता अन्त्रमन्ने सद्दावेंति, अन्नमन्ने सद्दागयजाव विहरइ । तेणं कालणं तेणं समएणं सामी समो- वेत्ता एवं वयासी-एवं खलु देवाणुप्पिया ! अम्हेहिं सढे परिसा निग्गया०जाव पज्जुवासइ । तए णं ते समणो- से विउले असणपाणखाइमसाइमे उवक्खडाविए , संबासगा इमीसे जहा पालभियाए०जाव पज्जुवासइ । तए खे य णं समणोवासए नो हव्वमागच्छइ । तं सेयं खं समणे भगवं महावीरे तेसिं समणोवासगाणं तीसे य म- खलु देवाणुप्पिया! अम्हं संखं समणोवासगं सद्दावेहति०धम्मकहा. जाव परिसा पडिगया । तए णं ते सम- |
तए । तए णं से पोक्खली समणोवासए, ते समणोवागोवासगा समणस्स भगवश्री महावीरस्स अतिय धम्म सए य एवं वयासी-अच्छद णं तुज्झे देवाणुप्पिया! सु. सोचा निसम्म हडतुड० समर्ण भगवं महावीरं वंदइ न- निव्वुया वीसत्था अहानं संखं समणोवासगं सद्दावेमिमंसह बंदिसा नमंसित्ता पसिणाई पुच्छति । पसिणाई पु- ति कह तेसिं समणोवासगाणं अंतियाअो पडिनिक्खमति, च्छित्ता अट्टाई परियादियंति, भट्ठाई परियादियि- पडिनिक्खमित्ता सावत्थीए नगरीए मज मज्झेणं जेता उहाए उद्वेति, उद्वित्ता समणस्स भगवओ व संखस्स समणोवासगस्स गिहे तेणेव उवागच्छइ, महावीरस्स अंतियातो कोट्टयाओ चेइयाओ पडि- उवागच्छित्ता संखस्स समणोवासंगस्स गिहं अणुपविनिक्खमइ, पडिणिक्खमित्ता से जेणेव सावत्थी न-दे। तए णं सा उप्पला समणोवासिया पोक्खलि सगरी तेणेव पहारेत्थगमणाए । ( मू०-४३७ +) मणोवासयं एजमाणं पासइ, पासित्ता हट्टतुट्ठ. आसतए णं से संखे समणोवासए ते समणोवासए य एवं णाओ अब्भुटेइ अन्भुद्वित्ता सत्तट्ठपयाई अणुगच्छइ, अ. वयासी-तुझे णं देवाणुप्पिया ! विउलं असणं पाणं णुगच्छित्ता पोक्खलिं समणोवासगं वंदति नमसति खाइमं साइमं उवक्खडावेह, तए णं अम्हे तं विपुलं अस- | वंदित्ता नमंसित्ता आसणेणं उवनिमंतेइ, उवनिमंतित्ता एवं णं पाणं खाइमं साइमं प्रासाएमाणा विस्साएमाणा पारेभुंजे वयासी-संदिसंतु णं देवाणुप्पिया! किमागमणप्पयोमाणा परिभाएमाणा पक्खियं पोसह पडिजागरमाणा वि- | यणं ? , तए णं से पोक्खली समणोवासए उप्पलं समहरिस्सामो । तए णं ते समणोवासगा संखस्स समणो- पोवासियं एवं वयासी-कहनं देवाणुप्पिए ! संखे वासगस्स एयमढे विणएणं पडिसुणंति । तए णं तस्स समणोवासए ? , तए णं सा उप्पला समणोवासिया संखस्स समणोवासगस्स अयमेयारूवे अब्भथिए. जाव पोक्खलि समणोवासयं एवं वयासी-एवं खलु देवा.. समुप्पजित्था नो खलु मे सेयं तं विउलं असणं०जाव सा णुप्पिया! संखे समणोबासए पोसहसालाए पोसहिए इमं अस्साएमाणस्स०४ पक्खियं पोसहं पडिजागरमाणस्स बंभयारी • जाव विहरइ । तए णं से पोक्खली स-- विहरित्तए । सेयं खलु मे पोसहसालाए पोसहियस्स बंभ- मणोवासए जेणेव पोसहसाला जेणेव संखे समणोवासए चारिस्स उम्मुकमणिसुवनस्स ववगयमालावनगविलेव- तेणेव उवागच्छइ, तेणेव उवागच्छित्ता गमणागमणाए णस्स निक्खित्तसत्थमुसलस्स एगस्स अविइयस्स दम्भसं- पडिक्कमइ गच्छइ गच्छित्ता संखं समणोवासगं वंदति थारोवगयस्स पक्खियं पोसह पडिजागरमाणस्स विहरित- नमसति वंदित्ता नमंसित्ता एवं वयासी-एवं खलु ए ति कडु एवं संपेहेति, संपेहित्ता जेणेव सावत्थी नगरी | देवाणुप्पिया! अम्हेहिं से विउले असण जाव साइमे जेणेव सए गिहे जेणेव उप्पला समणोवासिया तेणेव उ- उवक्खडाविए तं गच्छामो णं देवाणुप्पिया! तं विबागच्छह, उवागच्छित्ता उप्पलं समणोवासियं पापुच्छह, उलं असणं . जाव साइमं आसाएमाणा . जाव प
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org