________________
(३८) अभिधानराजेन्द्रः।
संख ग्रामवर्णकश्चत्थम्-तत्र च ग्राम कोद्वा रालकाश्च प्राचु- संकोय-संकोच--पुनस्कारे,प्रा०क० । द्रव्यभावसंकोचनम् । येणोत्पद्यते इति तेषामेव कुरं गृहे गृहे भिक्षार्थमटन्तः सा
द्रव्यसंकोचनम्-करशिरःपादादिसंकोचः , भावसंकोचनम्धयो लभन्ते । वसतिरपि स्त्रीपशुपण्डकविवर्जिता समभूत
मनस एकाग्रता । द्रव्यसंकोचः पालकस्य । भावसंकोचोऽलादिगुणैरतिरमणीया कल्पनीया च प्राप्यते। स्वाध्यायोऽपि
नुत्तरदेवानाम् । उभयसंकोचः शम्बस्य । उभयाभावः शून्यः। तत्र बसतामविघ्नमभिवर्द्धते, केवलं शाल्योदनो न प्राप्यते
आ० क०१०। इति म केचनापि सूरयो भरेण तत्रावतिष्ठन्ते । पि० । (विशेषश्चात्रस्यः श्राधाकम्म' शब्द द्वितीयभागे ४० संख-शङ्ख:-पुं०"शषोः सः"दा४।३०६॥ इति शस्य सः।प्रान पृष्ठे गतः।)
समुद्रोद्भवे (प्रशा०१ पद । ) वृत्ते दीर्घाकृती, ( नि० चू०
१७ उ०1) जलचरप्राणिविशेष, नि० चू०१ उ० । कम्बुनि, संकेय-संकेत-त्रि०। केतं-चिह्न केतेन सह वर्तत इति
स्था० ६ ठा०३ उभौला उत्त० । प्रश्न । वासुदेवस्य पाश्च संकेतम् । सचिह्न, श्राव० ६ ० । स्था।
जन्यः शंखः । उत्स०१० अ० । शंखः पाश्चजन्यो द्वादशयोजसंकेयपञ्चक्खाण-संकेतप्रत्याख्यान-न० । प्रत्याख्याने, ध०। नविस्तारध्वनिः । प्रव० २१२ द्वार। श्रा०म० । उत्तरा अष्ठमुष्टिप्रन्ध्यादिचिह्नोपलक्षितं सङ्केतं, तच्च श्राषकः पौ- जं०। प्रश्न | नं0 "परिट्ठिया संखसुत्ति व्व।" प्रा०२ पाद। रुष्यादिप्रत्याख्यानं कृत्वा क्षत्रादौ गतो गृहे वा तिष्ठन् श्राचा । श्रा० म० । अनु० । अक्षिप्रत्यासन्नावयवविशेष, भोजनप्राप्तेः प्राक् प्रत्याख्यानरहितो मा भूवमित्यङ्गष्टादि
मा०१७०८ अ० । एकोनविंशतितमे महाग्रहे , स्था० २ कं सङ्केतं करोति ' यावदङ्गुष्ठं मुष्टिं ग्रन्थि (वा) न मुश्चा- अ० ३ उ० । कल्प० । चं० प्र० । सू० प्र० । मि , गृहं वान प्रविशामि, खेदबिन्दवो यावन्न शुष्यन्ति , दो संखा । (सूत्र) स्था० २ ठा०३ उ०। एतावन्तो वा उच्छासा यावन्न भवन्ति , जलादिमश्चिकायां यावदेते बिन्दवो न शुष्यन्ति, दीपो वा यावन्न निर्वाति
वैशालीनगरीवास्तव्ये सिद्धार्थराजमित्र, श्रा० म०१०। तावन्न भुञ्ज इति । ध०२ अधिक।
आ० चूछ। लवणसमुद्रस्य वेलारक्षके स्वनामख्याते वेलन्ध
रनागराजे, जम्बूद्वीपस्य बाह्यवेदिकान्तात् द्वाचत्वारिंशद्योइदानी सङ्केतद्वारविस्तरार्थप्रतिपादनायाऽऽह
जनाम्यवगाह्य लवणसमुद्रे सखस्य वेलन्धरनागराजस्यावाअंगुट्ठमुद्विगंठी-घरसेउस्सासथिवुगजोइक्खे ।
सपर्वते, स्था०४ ठा०२ उ०। (संखस्य वेलन्धरनागराजस्य
तदावासभूतस्य पर्वतस्य च वक्तव्यता लवणसमुद्द' शब्दे ६ भणियं संकेयमेयं, धीरेहि अणंतनाणीहिं ॥ १५७८ ॥
भागे ६४५ पृष्ठे गता।) स्वनामख्याते श्रावस्तीवास्तव्ये श्रावके, अङ्गुष्ठश्च मुष्टिश्चेत्यादिद्वन्दः , अष्ठमुष्टिग्रन्थिगृहस्वेदो- स्था । शंखशतको श्रावस्तीश्रावकौ, ययोरीदृशी वक्तव्यतासछासस्तियुकज्योतिष्कान तान् चिहं कृत्वा यत् क्रियते किल श्रावस्त्यां कोष्ठके चैत्ये भगवानेकदा विहरति स्म, शप्रत्याख्यानं तत् भणितम्-उक्तं सङ्केतमेतत् , कैः ? धीरेः | लादिश्रमणोपासकाश्चागतं भगवन्तं विशाय वन्दितुमागताः। अनन्तशानिभिरिति गाथासमासार्थः । अवयवत्थो पुण-केतं ततो निवर्तमानांस्तान् शंखः खल्वाख्याति स्म-यथा भोनाम चिंधं, सह केतेन सङ्केतं; सचिह्नमित्यर्थः । 'साधू साव
देवानांप्रिया ! विपुलमशनाधुपस्कारयत ततस्तत्परिभुजानाः गोवा पुग्ने वि पञ्चकखाण किंचि चिराहं अभिगिणहति , पाक्षिकं पर्व कुर्वाणा विहरिष्यामः । ततस्ते तत्प्रतिपेदिरे, जाव एवं ताबाधं ण जिमेमि' ति ताणिमाणि चिंधाणि
पुनः शङ्खोऽचिन्तयत्-न श्रेयो मेऽशनादिभुञ्जानस्य पाक्षिकअंगुटमुट्ठिगंठिघरसेऊसासथिबुगदीवगाणि । तत्थ ताव सा- पौषधं प्रतिजाग्रतो विहर्नु,श्रेयस्तु मे पौषधशालायां पौषधिकवगो पोरुसीपच्च क्खाइतो ताथे छत्तं गतो, घरे वा ठि- स्य मुक्ताभरणशस्त्रादेः शान्तवेषस्य विहर्त्तम्।अथ स्वगृहे गत्वा तो ण ताव जेमेति, ताथे रण किर वट्टति अपच्चक्खाणस्स
उत्पलाभिधानस्वभार्याया वार्ता निवेद्य पौषधशालायां पौषअच्छितुं तदा अंगुट्टचिंधं करेति, जाव ण मुयामि ताव न
धमकार्षीत् । इतश्च तेऽशनाद्युपस्कारयांचाः, एकत्र च समअमेमि सि, जाव वा गठिण मुयामि, जाव घरंण पविसामि,
वेयुः शङ्ख प्रतीक्षमाणास्तस्थुः । ततोऽनागच्छति शङ्ख पुष्क
लीनामा श्रमणोपासकः शतक इत्यपरनामा शंखस्याकारणाजाव सेश्रो ण णस्सति, जाव वा एवतिया उस्सासा, पाणि
थतगृहं जगाम । श्रागतस्य चोत्पला श्रावकोचितप्रतिपति यमंचिताए वा, जाव एत्तिया थिबुगा उस्सासबिंदू थिबुगा
चकार । ततः पौषधशालायां स विवेश, ईर्यापथिकी प्रतिच. वा, जाव एस दीवगो जलति ताव अहं ण भुंजामि त्ति ।
काम । शङ्गमभ्युवाच-यदुतोपस्कृतं तदशनादि तद् गच्छामः न केवलं भत्ते असु वि अभिग्गहविसेसमु संकेतं भव
श्रावकसमवाय, भुज्महे तदशनादि, प्रतिजागृमः पाक्षिकति । एवं ताव सावयस्स, साधुस्स वि पुस्मे पश्चक्याणे
पौषधम्।तत उपाच शङ्क:-अहं हि पौषधिको नागमिष्यामीति। कि अपचक्वाणी अच्छउ ? तम्हा तेण वि कातव्वं सङ्के
ततःपुष्कली गत्वा श्रावकाणांतग्निविवेद । ते तु तदनुबुभुजिरे, तमिति । व्याख्यातं सङ्केतद्वारम् । श्राव ६०।
शास्तु प्राप्तः पौषधमपारयित्वैव पारगतपादपनर्माणपतनार्थ संकोडना-संकोटना-स्त्री० । गात्रसंकोचने, प्रश्न. ३ पाश्र० प्रतस्थौ। प्रणिपत्य च समुचितदेशे उपविषेश। इतरेऽपि भगव. द्वार । विपा।
म्तं वदित्वा धर्म व श्रुत्वा शंखान्तिकं गत्वा एषमूचुः
सुण्ठु स्वं देवानांप्रिय ! अस्मान् हीलयसि, ततस्तान् भसंकोडिय--संकोटित-त्रि० । संकोचिते, प्रश्न० ३ आश्रद्वार।
गवान् जगाव-मा भो यूयं शाहीलयत शङ्को बदलनीयः, मा०चू०।
यतोऽयं प्रियधर्मा धर्मा च । तथा सुष्ष्ट्रिजागरिकां जाग
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org