________________
( ४०) संख
अभिधानराजेन्द्र डिजागरमाया विहरामो। तए णं से संखे समणो- सालाए० जाव विहरिए, तं सुट्ठ मं तुम देवाणुप्पिया! वासए पोक्खलि समणोवासगं एवं वयासी-णो खलु अम्हं हीलसि । अजो त्ति समणे भगवं महावीरे ते सकप्पइ देवाणुप्पिया! तं विउलं असणं पाणं खाइमं मोवासए एवं वयासी-माण अजओ! तुज्झे संखं समणोसाइम आसाएमाणस्स . जाव पडिजागरमाणस्स विह- वासगं हीलह निंदह खिंसह गरहह अवमन्त्रह । संखे णं रित्तए, कप्पइ मे पोसहसालाए पोसहियस्स . जाव वि-- समणोवासए पियधम्मे चेव दढयम्मे चेव सुदक्खु जागरियं हरित्तए, तं छंदेणं देवाणुप्पिया! तुम्भे तं विउलं अस- जागरिए (सू०-४३८) णं पाणं खाइमं साइमं आसाएमाणा जाब विहरइ । तए- 'आसाएमाण' ति ईषत्स्वादयन्तो यहु च त्यजन्तः णं से पोक्खली समणोवासगे संखस्स समणोवासगस्स इजुखण्डादेरिव — विस्साएमाण ' ति विशेषेण स्वाअंतियानो पोसहसालारो पडिनिक्खमइ, पडिनिक्खमित्ता
दयन्तोऽल्पमेव त्यजन्तः सार्जूरादेरिव 'परिभाएमाण' त्ति सावत्थिनगरि मज्झमझेणं जेणेव ते समणोवासगा ते
ददतः 'परिभुंजेमाण' ति सर्वमुपभुजाना अल्पमप्यपरिस्प
जन्तः, एतेषां च पदानां वार्समानिकप्रत्ययान्तत्वेऽप्यतीमेव उवागच्छइ, उवागच्छित्ता ते समणोवासए एवं क्या
तप्रत्ययान्तता द्रष्टव्या । ततश्च तालमशनाचास्वादितषसी-एवं खलु देवाणुप्पिया! संखे समणोवासए पोस- न्तः सन्तः 'पक्खियं पोसह पडिजागरमाणा बिहरिस्साहसालाए पोसहिए • जाव विहरइ, तं छदेणं देवाणुप्पि
मो' ति पले-अर्द्धमासि भवं पाक्षिकं पौषधम्-अन्याया! तुझे विउलं असणपाणखाइमसाइमे • जाव वि-|
पारपौषधं प्रतिजाप्रतः-अनुपालयन्तः विहरिष्यामः-स्था
स्यामः । यहातीतकालीनप्रत्ययान्तत्वेऽपि वार्समानिकप्रहरह। संखे णं समणोवासए नो इम्बमागच्छइ । तए णं
त्ययोपादानं नोजनानन्तरमेवाक्षेपेण पौषधाभ्युपगमप्रदते समणोवासगा तं विउलं असणपाणखाइमसाइमे शनार्थम् । एवमुत्तरत्राऽपि गमनिका कार्येत्येके । अन्ये तु आसाएमाणा • जाव विहरति । तए णं तस्स संखस्स व्याचक्षते-दह किल पौषधं पर्वदिनानुष्ठान, तब वेधा-इष्टजसमणोवासगस्स पुश्वरत्तावरत्तकालसमयंसि धम्मजागरियं नभोजनानादिरूपमाहारादिपौषधरूपंचतत्र शंखः इष्टजनजागरमाणस्स अयमेयारूवे जाव समुप्पअिस्था-सेयं खलु
भोजनदानरूपं पौषधं कर्तुकामः सन् यदुनवांस्तदर्शयतेदमु
कम्-'तपणं अम्हे तं विउलं असणपाणखाइमसाइमं भस्सामे कळ जाव जलंते समणं भगवं महावीरं वंदित्ता नम
एमाणा' इत्यादि, पुनश्च राष्ट्र एष संगविशेषवशादाचपौषधसित्ता जाव पज्जुवासित्ता तभो पडिनियत्तस्स पक्खियं
विनिवृत्तमनाः द्वितीयपौषधं चिकीर्षुर्यचिन्तितास्तदर्शयते. पोसहं पारित्तए ति का एवं संपेहेति एवं संपेहेत्ता कलं. दमुक्तम्-'नो खलु मे सेयं त' मित्यादि, 'एगस्स भविश्यजाव जलंते पोसहसालामो पडिनिक्खमति पडिनिक्षमित्ता स्स' सि एकस्य-बाह्यसहायापेक्षया केबलस्य अद्वितीयस्य
तथाषिधक्रोधादिसहायापेक्षया केबलस्यैव । न बैकस्येति सुप्पाबेसाई मंगलाई वत्थाई पवरपरिहिए सयानो गिहाम्रो
भणनादेकाकिन एव पौषधशालायर्या पौषधं कक्षु करपत - पडिनिक्खमति, सयाभो गिहामो पडिनिक्खमित्तापादवि
त्यवधारणीयम् , एतस्य चरितानुवादरूपत्वात् , तथा प्रस्थाहारचारेणं सावत्थि नगरिं मझ मज्मेणं जाव पज्जुवा- म्तरे बहूनां श्रावकाणां पौषधशालायां मिलनभवणादोषासति, अभिगमो नऽस्थि । तए णं ते समणोवासगा कल्लं
भावारपरस्परेण स्मारणादिविशिष्टगुणसम्भवाब्वेति । 'गपादु जाव जलते रहाया कयवलिकम्मा • जाय सरीरा
मणाऽऽगमणाए पडिकमा' तिईयोपथिकी प्रतिक्रामतीत्य
थः। देणं' ति स्वाभिप्रायेण न तु मदीयायेति । 'पुसएहिं २ गेहेहितो पडिनिक्खमंति सएहिं०२ मित्ता एगय
व्यरत्तापरत्तकालसमयसि' कि पूर्वरात्रश्च-राः पूर्वो भागः भो मिलायंति एगयभो मिलायंति एगय . ता सेसं जहा अपगता राभिरपररात्रः, सच पूर्वरात्रापरराषस्तहलक्षण: पढम. जाव पज्जुवासंति । तए णं समणे भगवं कालसमयो यः स तथा तत्र ' धम्मजागरियं' ति धमहावीरे तेसिं समणोवासगाणं तीसे य धम्मकहा • जाव
र्माय धर्मचिम्तया या जागरिका-जागरण धर्मजाग
रिका ता 'पारितपसिल कटु एवं संपेहेर' सि-पारयितुंभाणाए भाराहए भवति । तए णं ते समणोवास
पारं तुम् एव सम्प्रेक्षते-स्यालोषयति, किमिस्याहगा समणस्स भगवभो महावीरस्स अंतियं धम्मं सोचा
इति कर्तुम् पतस्यैषार्थस्य करणायेति । 'अभिगमो इरिथ' निसम्म हडतुडा उड्डाए उठेति उलेत्ता समणं भगवं| त्ति पचप्रकारः पूर्वोक्तोऽभिगमो नास्पस्य, सचित्तावित्रमहावीरं वदति नमसति बंदित्ता नमंसित्ता जेणेव संखा ज्याणां विमोचनीयानामभावाविति । 'जहा पदम ति यथा ते समणोबासए तेणेव उवागच्छन्ति तेणेव उवागरिछत्ता
षामेव प्रथमनिर्गमस्तथा-द्वितीयमिर्गमोऽपि वाध्य इत्यर्थः ।
भ०१२ २०१उ०प०र० स० । महलीसह प्रमजिते संखं समणोवासयं एवं बयासी-तुम देवाणुप्पिया! हिजा
काशीराजे,हा०१९०० । (महिल' शब्दे षष्ठे भम्हेहि अप्पणा चेव एवं पयासी-तुम्हे णं देवाणुप्पिया!
भागे १५८ पृष्ठेऽस्य वक्तव्यता गता।) शखः काशीवर्धनो विउलं असणं जाव विहरिस्सामो । तए णं तुमं पोसह- | वाराणसीमगरीसम्बन्धिजनपदवृद्धिकर इत्यर्थः । अयं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org