________________
सागारियर्पित अभिधानराजेन्द्रः।
सागारियपिंड सत् शब्यातरस्यान्येषां च साधारणमिति साधारणव
सम्प्रतिछिनमाह-- क्रय युक्तं जानीहि।
तद्दश्चमनदवे-ण वा विछिन्ने वि गहणमद्दिहो। अत्र यथा कल्पते यथा धा न कल्पते तथा
मा खलु पसंगदोसा, संछोभभयं व मुंचेजा ॥ ३२ ॥ प्रतिपादयति
तद् द्रव्यं यत् शालायां प्रक्षिप्तम् , अन्यद्रव्यं-तन्यतिरिपीलिय वरेडियम्मि, पुन्चगमेणं तु गहणमद्दिढे । क्लम् एतावता कालेन द्रव्यं मयैतावदातव्यमित्येवं तद एमत्थ विक्कयम्मी,भमेलिया दिट्ठमन्नत्थ ॥ २८॥
द्रव्येण अन्यद्रव्येण छिन्नेऽपि-विभक्तीकृतेऽपि ग्रहणमदृष्टे श. अन्यस्यान्यस्य तिलानेकत्र मीलयित्वा पीलयित्वा च
च्यातरेण कल्पते, न तु दृष्टे । कुत इत्याह-मा खलु प्रसङ्गदोषाः तैले विरचिते-विभक्तीकृते पूर्वगमेन-पूर्वप्रकारेण शय्यातरे
स्युरिति कृत्वा । एतदेव संछोभो नाम-प्रक्षेपस्तं कुर्यात् , भृति
वा मूल्यं मुञ्चेत् यावदुपयुज्यते साधूनां तावद् दत्स्व द्रव्यं णादृष्टे ग्रहणं भवति, हष्टे तु न कल्पते । मा प्रक्षेपकं कु
भृतिमध्यात् पातनीयमिति । र्यादितो हेतोः, अन्यत्र ज्ञातं तु कल्पत एव, तथा पृथक ति
जंपियन एइ गहणं, फलकप्पासो सुरादि वा लोणं । लान् पालयित्वा च एकत्र विक्रीणन्ति तत एकत्र विक्रये यावन्मूल्यं मिलितम्-अविभक्तमित्यर्थस्तावन्न कल्पते इत्य
फासं पिउ सामनं, न कप्पर जं तर्हि पडियं ।। ३३ ।। र्थः । श्रमीलिते मूल्यकरणेन विभक्तीकृते सागारिकेण अदृष्टे
यदपि चापासुकतया ग्रहणं नागच्छति,तद्यथा-फलमाम्रास तु कल्पते । इष्टे प्रक्षेपदोघसंभवात् । अन्यत्र पुनः स्व
दि। कर्पासः सुरादिरादिशब्दात्सरजस्कादिग्रहसं लवणम् , योगेन नीतं निःशकं कल्पते ।
एतान्यप्राशुकान्यपि कदाचित्कारणे गृह्यन्ते । तत एवमुक्त
प्राशुकमपि तु वस्त्रादि यत्तत्र शालायां शय्यातरेण सह साम्प्रतमापस साधारणवक्रयप्रयुक्तं व्याख्यानयति--
साधारणं तत् तु कल्पते । जो उ लाभगभागेण, पउत्तो होति श्रावणो ।
तदेव दौषिकशालामधिकृत्य दर्शयतिसो उ साहारणो होइ,तत्थ घेत्तुं न कप्पइ।।२।।
अंडजबोंडजवालज, वागज तह कीडजाण वत्थाणं । यस्तु सागारिकेण लाभभागेन त्रिभागादिना आपणः
नाणादिसागयाणं, साधारणवञ्जिते गहणं ॥ ३४ ॥ प्रयुक्नो भवति साधारणो भवत्यापणस्ततस्तत्र ग्रहीतुं न
अण्डजाना-अण्डजसूत्रमयाणां वोएडजानां-कोसिकसूकल्पते।
त्रमयाणां वालजानां-कम्बलानां वल्कलजानां-शणत्वसाम्प्रतं भाण्डं साधारण वक्रयप्रयुक्तं व्याख्यानयति--
ग्मयानां कीटजानां वस्त्राणां नामादेशागतानां प्रयोजने छेदे वा लाभे वा, सागारितो जत्थ होइ आभागी।
समापतिते साधारणवर्जिते सागारिकेण सह साधातं तु साधारण जाण, सेसमसाहारणं होई ॥ ३०॥ रणरहिते पापणे ग्रहणं भवति दोषाभावात् । दृष्टादृष्टयत्र भाण्डच्छेदे लामे वा सागारिकोऽर्द्धन त्रि- विभाषा प्राग्वत् । (व्य०) भागादिना वा आमागी भवति । तत् भाण्ड
सागारिकस्यौषधयःसाधारण-साधारणवक्रयप्रयुक्तं जानीयात्, एतद्व्य- सागारियस्स ओसहीओ संथडाओ तम्हा दावए, णो तिरिक्त शेष भाण्डमसाधारणं भवति । साधारण वा से कप्पति पडिगाहित्तए ।। २७ । सागारियस्स प्रोसभाण्डं यावत् तं न विभज्यते तावत्सागारिकपिण्डः, विभ
हीओ असंथडाओ तम्हा दावए, एवं से कप्पति पहिने तु कल्पते । तत्रापि प्रक्षपदोषप्रसङ्गतो दृष्टे म कल्पते, अष्टे तु कल्पते।यदा तु सा शाला भाटकप्रदानेन गृहीता का
गाहित्तए ॥ २८ ॥ (व्य०) लेन मया तवैतावत् दातव्यं नच भाण्डं शय्यातरेण सह
सागारिकस्य-शय्यातरस्य औषधयो गोरसवत्यां संस्तृताः च्छन्दे लामे वा त्रिभागादिना साधारणम् । तत्राप्यसाधारण साधारणास्तस्य तन्मध्याद्दापयति सूपकारो नो कल्पते 'से' अरऐ कल्पते, दृष्टे तु प्रक्षेपदोषप्रसङ्गतो नेति ।
तस्य साधो प्रतिग्रहीतुम् ॥२७॥ तथा सागारिकस्यौषधयः संप्रति 'छिन्नं वोच्छं छिन्नं वे' ति व्याख्यानार्थमाह
असंस्तृता असाधारणास्तस्मादापयति एवं 'से' तस्य क- सच्चित्ते अञ्चित्ते, मीसेण य जा पउंजए साला ।
ल्पते प्रतिग्रहीतुमेवमाम्रफलसूत्रद्वयमपि भावनीयम् ।
संप्रति भाष्यप्रपञ्चस्तत्रौषधिप्रतिपादनार्थमाह“तं दव्बमभदब्बे--ण होइ साहारणं तं तु ॥ ३१ ॥
गोरसगुलतेल्लघता-दिनोसहीतो व होति जा अमा। सचित्तेन आचत्तेन गाथायां सप्तमी तृतीयाथै प्राकृतत्वेन मिश्रेण च प्रयुज्यते शाला। किं विशिष्टेन सचित्तादिनेत्यत
सूयस्स कट्ठलेण तु, ता संथडऽसंथडा हुंति ।। ३६ ॥ आह-द्रव्येण, तावद् द्रव्यं नाम-यत् शालायां प्रक्षिप्तमस्ति ।
सूतस्य काष्ठलयने इन्धनगृहें ये गोरसगुडतैलघृताद्या अन्यत् द्रव्य-तद्व्यतिरिकं द्रव्यम् । इयमत्र भावना--यत्
औषधयोऽन्या चा याः सन्ति ता द्विविधाः सागारिकेण शालायां प्रक्षिप्तं सचित्तं मिश्रं वा कर्पासादि तस्य त्रि
सह संस्तृताः साधारणा असंस्तृता वा असाधारणा वा भागादि दातव्यम्। यदि वा--यनिष्पद्यते कर्षासादिभ्यो
भवन्ति ।
कथं पुनः साधारणास्तत अाहयस्खादिकमन्यत्तस्य त्रिभागादि दातव्यमिति तद् भवति साधारणमच्छिन्नं द्रव्यम् , तन्न कल्पते । सम्प्रति छिन्नं द्रव्यं
धुव आवाह विवाहे, जले सड्ढे य करडुगे चेव । तत् कल्पते ।
विविहाओं अोसहीनो, उवणीता भत्तस्वस्स ।। ३७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org