________________
(६३२) सागारियपिंड अभिधानराजेन्द्रः।
सागारियपिंड जं दवविदड्डे वा, जो वा तह भत्तसेस उद्धारो। तत्र परोते-इयं शाखा मदीयं गृहमाकामति ततश्छिनधि लभइ जइ सूवकारो, अविरिकं तं पि हुन लद्धा ॥३८॥
एवं तेनोक्ने व्यवहारस्तत्र भवेत् ।
कथमित्याहध्रुवं सर्वकालमुपस्करं करोति सूपकारो भोजिकानाम् , श्रा
सागारियस्स कहियं, केवतिओ उग्गहो मुणेयव्यो । वाहो दारकपक्षिणां वीवाहो वधूपक्षिणां यशो नाग-यज्ञादि। श्राद्ध-धिरजातिजनप्रतीतं करडुकं-मृतकभक्षणम् इन्द्रमहा
ववहारो तह छिन्नो, पासायगडे बिती तिरिए । ४३ ।। दिरेतेषु सूपकार प्रानीयते । तस्य भक्तस्तस्य सूपकारस्य वि. सागारिकस्य-शय्यातरस्य कियान् अवग्रहो क्षातव्य इति विधा औषधयः पूर्वभणिता उपनीता-ढौकितास्तत्र यत् दग्ध- व्यवहारकारिभिश्चिन्तितम् , ततः शाखं परिभाव्य व्यवहारे मीषत् दग्धं विदग्धं वा-प्रभूतं दग्धं यो वा तत्र भक्तशेषस्यो
ऊर्ध्वाधस्तिर्यग्भेदतश्छिन्नः, ततः ऊर्ध्वतोऽवग्रहस्य परिमाणे द्वारो भक्तशेषं यत्तत्रोद्वरितमित्यर्थः , तद्यदि लभते सूपका- प्रासादो यावत्प्रमाणमूर्व प्रासादस्योक्तं तावदूर्ध्वमवग्रह इत्यरस्ततस्तत्कल्पते । अविरक्तम्-अविभक्तीकृतं तदपि दग्धवि- र्थः अधोऽवग्रहप्रमाणं पालनीयं प्रमाणमित्यर्थः, तिर्यग् वृत्तिः। दग्धादि हु-निश्चितं ग्रहीतुं दातुं वा न लभते ततस्तद्न कल्पते.
एतदेवाहएतदेवाह
उड्डे अहो य तिरियं, परिमाणं तु वत्थूणं । अविरिको खलु पिंडो, सो चेव विरेइतो अपिंडो उ । ।
खायमूसिय मीसं वा, तं वत्थु तिविहोदियं ॥४४॥ भद्दगपंतादीया, धुवा उ दोसा विरिक्के वि ॥ ३९ ॥
ऊर्ध्वमधस्तियक्परिमाणं वास्तूनां भवति, तच्च वास्तु त्रिअविरलः-अविभक्क्रीकृतः खलु भवति पिण्डः सागारिक- घोदितम् । तद्यथा-खातमुच्छ्रितं मिश्रं च-खातोच्छ्रितम् । पिण्डः, स चैव विरचितः-विभक्रीकृतः भवति अपिण्डः-सा- (व्य०) (अत्रत्या व्याख्या 'पासाय' शब्दे पश्चमभागे गता।) गारिकपिण्डो न भवति, इति भावः । यद्येवं तर्हि स ग्राह्यः,तत
एवं छिन्ने उ ववहारे, परो भणइ सारियं । आह-विरलेऽपि, ध्रुवा भद्रकमान्तादिका दोषास्तस्मात्तत्रापि सागारिकसत्का असागारिकेण सह संस्तृतास्ताखलुन कल्प
कप्पेमि हंते सालाई, ततो भणइ सारिते ॥४७॥ म्ते, (२७सू० व्या०)। यास्त्वसस्तृता सूतस्य सूपकारस्य संब
पवम्-उक्लेन प्रकारेण व्यवहारे छिन्ने परः सागारिकं भन्धितया जातास्ताः कल्पन्ते। तदेवमौषधिसूत्रद्वयं भावितम् ।
णति-कल्पयामि छिननि अहं तवाम्रादिवृक्षसत्कं शाखादि अधुना पाम्रफलसूत्रद्वयं भावयति
आदिशब्दात्-प्रशाखापल्लवादिपरिग्रहः।
तत अाह सागारिक:सागारियस्स अंबफला संथडाओ तम्हा दावए ,णो से
मा मे कप्पेहि सालाई, दाहं ते फलनिक्कयं । कप्पति पडिगाहित्तए ॥३१।। सागारियस्स अंबफला असं
तत्थ छिन्ने अच्छिन्ने वा, सुत्तसाफल्लमाहितं ।। ४८ ॥ थडाभो तम्हा दावए, एवं से कप्पति पडिगाहित्तए॥३२॥
ममाम्रवृक्षस्य शाखादि मा कल्पयत ते फलानि निष्क्रय वल्ली वा रुक्खो वा, सागारियसंतिम्रो भइञ्ज परं । दास्यामि । तत्र एतावन्ति फलानि दातव्यानीति छिन्नं सातेसि परिभोगकाले,समणाण तहिं कहं भणियं ॥४०॥ मान्यतः फलानि दातव्यानि इत्यछिन्नं तत्र बिन्ने अच्छिन्ने वल्ली वा सागारिकसत्को वृक्षो वा सागारिकसंबन्धी वा यथायोग सूत्रद्वयस्य साफल्यमाख्यातम् । परस्यावग्रई भजेत । तत्र तेषां वल्लीवृक्षाणां फलपरिभो
तत्र पर माहगकाले श्रमणानां कथं भणितम् ? किं कल्पते किंवा न कल्प- साहणं व न कप्पइ, सुत्तमाहु निरत्थयं । ते? इति एष गाथासंक्षेपार्थः ।
गेलद्धाणोमेसु, गहणं तेसि देसियं ।। ४६ ॥ सांप्रतमेनामेव व्याचिख्यासुः प्रथमतो
केचिदाहुः सूत्रद्वयमिदं निरर्थकं यतः साधूनामाम्राणि सवृक्षवल्लीव्याख्यानमाह
चित्तत्वान कल्पन्ते । आचार्य श्राह-तेषामाम्रफलानां ग्लानफणसंबचिंचतलना-लिकरमादी हवंति फलरुक्खा । वे अध्वनि शेषभिक्षाया अलाभे अवमौदार्ये च ग्रहणं दशिलोमसिय तउसमुद्दिय, तंबोलादी य वल्लीतो॥४१॥ तं-कथितं महर्षिभिरतो न निरर्थकमिति ।। पनस आम्रश्चिश्चा-चिश्चनिका 'आँबिली' इत्यर्थः तत- अविरिक्कसारिपिंडो,विरिका वि य सारिदिट्ट न वि कप्पे। स्तालो नालिकेरी इत्येवमादिका भवन्ति फलवृक्षाः । लोम- अद्दिढसारिएणं, कप्पंति य ताहे घेत्तुं जे ॥५०॥ सिका पुषिका ताम्बूलिका इत्येवमादिका वल्ल्यः । तदेवं
अविरिकान्यपि च सागारिकेण दृष्टानि न वैकल्पन्ते,ततो. वृक्षा वल्ल्यश्चोक्लाः।
दृष्टानि सागारिकेण ग्रहीतुं कल्पन्ते 'जे' इति पादपूरणे । संप्रति एतेष्वपरिमितस्य व्याख्यानमाह
उपसंहारमाहपरोग्गहं तु सालणं, अकमेज्ज महीरुहो ।
एवं अत्तट्ठाए; सयं परूढाण वा वि भणियमिणं । छिंदामि त्ति य तेणुत्ते, ववहारो तहिं भवे ॥४२॥
इणममो श्रारंभो; समणट्ठा वा वि एतम्मि ॥ ५१ ॥ महीरुद्दो--वृत्त आघ्रादिसागारिसत्कः शालया-शाखया,
एवमुक्तप्रकारेणात्मार्थमारोपितानां स्वयं वा प्ररूडानामिदगाथायां पुस्त्वं प्राकृतत्वात् । विवर्द्धमानः परगृहमाक्रमेत् ,
मनन्तरोनं भणितम् । व्य० उ०। (अत्रत्या विशेष वक्तव्यता १-मविरिक्तः।
'प्राधाकम्म' शब्दे द्वितीयभागे २४२ पृष्ठे गता।)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org