________________
सागारियपिंड अभिधानराजेन्द्रः।
सागारियपिंड एवं से कप्पति पडिगाहित्तए ॥१८॥सागारियस्स गोलि- साधोर्न कल्पते इति प्रथमसूत्रार्थः ॥१७॥ तथा सागारिकम्य यसाला साहारणवकियपउत्ता तम्हा दावए, नौ से कुप्प
चक्रिकाशाला-तैलयन्त्रशाला सा निस्साधारणवक्रय
प्रयुक्ता न किमपि सागारिकसाधारण तत्र भाण्ड प्रक्षिति पडिगाहित्तए॥१६॥सागारियस्स गोलियसाला निस्सा
तमस्तीति भावः , तस्मात् निस्साधारणवक्रयशालाहारणवकयपउत्ता तम्हा दावए, एवं से कप्पति पडिगाहि- मध्यात् दापयति एवं से' तस्य साधोः कल्पते प्रतितए।॥२०॥सागारियस्स बोधियसाला साहारणवक्कयपउत्ता ग्रहीतुम् , एष द्वितीयसूत्रार्थः॥१८॥एवं कोलिकशालाबोधि. तम्हा दावए,नो से कप्पति पडिगाहित्तए॥२शासागारियस्स
कशाला-दौषिकशाला सौतिकशालागन्धिकशालासूत्राण्यपि
भावनीयानि । (व्य० ।) बोधियसाला निस्साहारणवक्कयपउत्ता तम्हा दावए,एवं से
संप्रति चक्रिकादिशब्दव्याख्यानार्थमाहकप्पइ पडिगाहित्तए ॥ २२॥ सागारियस्स दोसियसा
तिल्लियगोलियलोणिय,दोसिय सुत्तियवोहिय कप्पासे | ला साहारणवक्कयपउत्ता तम्हा दावए, नो से कप्पड़ पडि
गंधिय सोंडियसाला, जा असा एवमादीओ ॥ २३ ॥ गाहित्तए।।२३।।सागारियस्स दोसियसाला निस्साहारणव
चक्रिका नाम-तैलिकास्तैलविक्रयकारिणः, एवं गोलिका कयपउत्ता तम्हा दावए,एवं से कप्पइ पडिगाहित्तए।२४॥
लावणिका दौषिकाः सौत्रिकाः बोधिका काप्पासाः|गन्धिकासागारियस्स सोत्तियसाला साहारणवक्यपउत्ता तम्हा दा- शालाः शौण्डिकशाला अन्या अपि च या एवमादिका गन्धवए, नो से कप्पइ पडिगाहित्तए ॥२५॥ सागारियस्स प्रधाना सा गन्धिकशालेत्युच्यते । सोत्तियसाला निस्साहारणवक्यपउत्ता तम्हा दावए, एवं बवहारे उद्देस-म्मि नवमए जत्तिया भवे साला । से कप्पद पडिगाहित्तए ॥२६॥ सागारियस्स बोडियसाला तासि परिपिंडियाणं, साहारणवञ्जिए गहणं ॥ २४ ॥ साहारणवक्कयपउत्ता तम्हा दावए, नो से कप्पइ पडिगाहि- व्यवहारे नयमे उद्देशके यावत्यः शाला:-शालासूत्राणि तए ॥ २७॥ सागारियस्स बोडियसाला निस्साहारण- भवन्ति-विद्यन्ते तासां सर्वासा परिपिरिडतानामयं तात्पर्यावक्कयपउत्ता तम्हा दावए,एवं से कप्पइ पडिगाहित्तए।॥२८॥
र्थः, यत्र साधारगामविभक्तं ऋयाणकं तत्र प्रतिषेधः साधार
णवर्जिते तु ग्रहणम् । सागारियस्स गंधियसाला साहारणवक्कयपउत्ता तम्हा
संप्रति साधारणशब्दशालाशब्दव्याख्यानार्थमाह- .. दावए,नो से कप्पइ पडिगाहित्तए।।२हासागारियस्स गं--
साहारणसामन, अविभत्तमछिन्न संघडेगहूँ। धियसाला निस्साहारणवकयपउत्ता तम्हा दावए, एवं से
साल ति आवणो त्तिय,पणियगिहं चेव एगढें ॥२५॥ कप्पइ पडिमाहितए ॥ ३० ॥ सागारियस्स सोंडियसा
साधारण-सामान्यम्-अविमनमच्छिन्न संस्कृतमिति एकाला निस्साहारणवक्कयपउत्ता तम्हा दावए, नो से कप्पइ
थम् , एते सर्वेऽपि शब्दा एकार्थिका इत्यर्थः , शाला इति पडिगाहित्तए ॥३१॥ सागारियस्स सोंडियसाला निस्सा
वा आपण इति वा पणितगृहमिति वा एकार्थः । हारणवक्कयपउत्ता तम्हा दावए, एवं से कप्पति पडिगाहि
साहारणा उ साला, दव्वे मीसम्मि आवण भंडे । त्तए।।६२||सागारियस्स चक्कियसाला साहारणवधुयपउत्ता साहारणओ पत्ते, छिन्नं वोच्छं अछिन्नं वा ॥२३॥ तम्हा दावए,नो से कप्पइ पडिगाहित्तए।।३३|सागारियस्स साधारणा तु शाला भरायते, मिश्रे द्रव्ये सति । किमुक्तं चक्कियसाला निस्साहारणवधुयपउत्ता तम्हा दावए, एवं से! भवति-अन्यस्यापि तिला एकत्र मिथयित्वा पील्यन्ते कप्पति पडिगाहित्तए ॥ ३४॥
पीलयित्वा च एकत्र विक्रीडन्ति । अथवा-साधा
रणनावक्रयेण युक्त प्रापणे भाण्डं वा ऋयाणके साधाअस्य सूत्रस्य संबन्धमाह
रणशाला भवति । तथा छिन्नमछिन्नं वा वक्ष्ये एप गाथासाधारणमेगपय-त्ति किच्च तहियं निवारियं गहणं । संक्षेपार्थः। इदमवि समापं चिय,साहारणसालसुयजोगो ॥ २२ ॥
सांप्रतमेनामेव विवरीषुः प्रथमतो द्रव्यमिश्रे इति
व्याख्यानयतिअनन्तग्सूत्रेष्वेकस्यां प्रजायां साधारणमिति कृत्वा तच्च
पीलंति एक्कतो वा, विकंति य एक्कतो करिय तेल्लं । ग्रहणं निवारितम् . इदमपि च वक्ष्यमाणं साधारणशालासु सामान्यशालासु सामान्यं-साधारणमतो निषि
अहवा वि वक्कएणं, साहारणवकथं जाण ॥ २७ ॥ ध्यत्ते अनेन संबन्धेनायातस्यास्य (सू०-१७)व्याख्या-सागा
अन्यस्यान्यस्य तिलान् एकत्र समालयित्वा पीलयन्ति ततो रिकस्य शय्यातरस्य चक्रिकाशाला-तैलविक्रयशाला विक्रीणन्ति । अथवा-पृथक पृथक तिलान् पीलयित्वा-तैले इत्यर्थः , सागारिकणात्मना सह साधारणा वक्रयायुक्ता कृत्वा एकत्र विक्रीणन्ति , तदेवं द्रव्ये मिश्रे साधारणवयत्तस्यां शालायां प्रक्षिप्यते , यश्च तस्य लाभात्सागा- क्रयप्रयुक्ना शाला व्याख्याता। अथवा अन्यथा साधारणवक्ररिकेण साधारण इत्यर्थः । तस्मात्-शालाया मध्यात् यप्रयुक्नेति व्याख्यानयति । अथवा-चक्रयेण-भाटकेन या यत्साधूचितं तैलादिकमन्यो दापयति तत् ‘से ' तस्य । साधारणशाला प्रयुक्ता-व्यापरिता तत्र तलभ्यते भारतकं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org