________________
सागारियपिंड अभिधानराजेन्द्रः।
सागारियपिंड डिगाहेत्तए । सोरियनायए सिया सारियस्स एगवग- । दोषाः शय्यातरपिण्डग्रहणे ते दोषास्तत्र ज्ञातव्या इत्यर्थः । ' डाए अन्तो अभिनिपयाए सारियं चीयजीवाद, तम्हा दावए, चतुर्पु द्वितीयचतुर्थषष्ठाष्टमादिरूपेषु सूत्रेषु प्रसनदोषाश्चतुनो से कप्पर पडिगाहेत्तए १०। सारियनायए सिया सारि- लपि सूत्रेषु यथोक्लकमेण सातव्याः,भद्रकप्रान्तादिकाः-भद्रयस्स एगवडाए बाहिं एगपयाए सारियं चोवजीवाद, त- कप्रान्तादिकृता आदिशब्दस्तरतमविशेषपरिग्राहकः । म्हा दावए, नो से कप्पर पडिगाहेत्तए ११ । सारियनायए
अथ कथं प्रथमतृतीयादिषु चतुषु सूत्रेषु शय्यातरदोषाः सिया सारियस्स एगवगडाए बाहिं अभिनिपयाए सारियं
कथं वा अत्र प्रसङ्गदोषास्तत्र पाहचोवजीवा, तम्हा दावए, नो से कप्पद पडिगाहेत्सए १२ । सारियनायए सिया सारियस्स अभिनिव्वगडाए एगदुवारा-1
दारुगलोणे गोरस, सूवोदगअंबिले य सागफले । ए एगनिक्खमणपसाए अन्तो एगपयाए सारियं चोवजी- उवजीवइ सागा-रि एगपऍ वा वि अभिनियए।॥१८॥ वर, तम्हा दावए, नो से कप्पर पडिगाहित्तए १३ । सारिय- दारु-काष्ठं लवणं गोरसं च प्रतीतं सूपोदकं मुगाधुनायए सिया सारियस्स अभिनिव्वगडाए एगदुवाराप एग- । दकमाम्लशाकफलानि च प्रतीतानि च , यस्मात् सानिक्खमणपसाए अभिनिफ्याए सारियं चोवजीवर, तम्हा गारियमिति षष्ठयर्थे द्वितीया प्राकृतत्वात् , सागारिकस्य दावए, नो से कप्पर पडिगाहेत्तए १४ । सारियनायए सिया सत्का अनेकस्यां प्रजायां प्रत्येकं विविक्तायां वा प्रजायाभुसारियस्स अभिनिव्वगडाए एगदुवाराए पगनिक्खमणपवे
पजीवति तेन कारणेन सागारिकदोषाश्च प्रसजन्ति । एतेन साए बाहिं एगपयाए सारियं चोवजीवह, तम्हा दायए, नो
'सागारियं च उवजीवति' इति व्याख्यातम् । से कप्पा पडिगाहेत्तर १५ । सारियनायए सिया सारिय
कस्मादेकां चुली प्रतिपद्यन्ते तत आहस्स अभिनिब्धगडाए एगदुवाराप एगनिक्खमणपवेसाए
भीयाइँ करभयस्स,अंतो बाहिं च होज एगपया । याहिं अभिनिपयाए सारियं चोयजीवइ, तम्हा दावप, नो अभिनियए विन कप्पड़,प्रक्खेवगमादिणो दोसा ॥१६॥ से कप्पर पडिगाहेत्तए १६ । अत्र अभिनिव्वगाए पृथग्गृहे भीतानि चुल्लीकरणभयात् गाथायां षष्ठी पञ्चम्यर्थे संबन्धएकद्वारे एकनिष्क्रमणप्रवेशे एकनिवेशनान्तर्वर्तित्वात्तथा । विवक्षायां वा षष्ठी यस्माच्चुल्लीकरणभयात्तानि तेन कारणे• अभिनिषयाए' इति अभि-प्रत्येक नियता-विविक्ता नान्तर्बहिर्वा तेषामेका प्रजा-चुल्ली भवति । अभिनिप्रजायां तु प्रजा-चुली अभिनिप्रजा तस्यां शेष सुगमम् ।
सत्यां यद्यपि सागारिकसत्कमुपजीव्यते तथापि निभिन्नचुसंप्रति भाष्यविस्तरः
लीकतया यत् गृह्यते तत्तेषामेव भवतीति सागारिकदोषा न पुरपच्छासंथुतो वा, वि नायगो उभयसंथुतो वावि। भवन्ति । तथा प्रसङ्गदोषतो न कल्पते । तथा च पाहऍगवगडाएँ घरं तु, पयाउ चुल्ली समक्खाया ॥ १४ ॥ अभिनिप्रजायामपि न कल्पते, यतो भद्रकप्रान्तकृताः प्रक्षेशातको नाम-पूर्वसंस्तुतो, यदि वा-पश्चात्संस्तुतः। अथवा
पादयो दोषाः भद्रका प्रक्षेपादीन दोषान् कारयेत् , प्रान्तोउभयसंस्तुतः खजनपूर्वसंस्तुतः, स्वजनपूर्वसंस्तुतो नाम
विनाशप्रभृतीन् दोषान् कारयेत् । मातापितृपक्षवी पश्चात्संस्तुतो भार्यापक्षगतः उभय
तानेवाहसस्तुत:-तथाविधेनापासबन्धविशेषभावतः उभयपक्षवत्ती देसी तं देमो, एए घेत्तुं न इच्छते अम्हं। एकवगडा नाम-एकं गृहं प्रजा तु-चुल्ली समाख्याता प्रकर्षण श्रहवा वि अकुलजो त्ति य, गेएहति अदिट्ठमादीय।२०। जायते पाकनिष्पत्तिरस्यामिति प्रजेति व्युत्पत्तेः।
भद्रका ब्रुवते-त्वं साधुभ्यः प्रभूतं देहि यद्ददासि तद्वयं तव एगपए अभिनिपए,अढहि सुत्तेहि मग्गणा जत्थ । दास्यामःायत एतेऽस्माकं गृहे नेच्छन्ति ग्रहीतुम् ,गाथायामेसागारियदोसेहि, पसंगदोसेहि य अग्गज्झं ॥१॥ कवचनं प्राकृतत्वात् । एवं भद्रककृताः प्रक्षेपादयो दोषाः। श्र. एकस्यां प्रजायामभिनिप्रजायां प्रत्येकं विविक्तायां प्रजा
थवा-प्रान्तो ब्रूते-अकुलजा एते इति कृत्वा अदृष्टादिकं गृहयामभिः सूत्रैः पिण्डस्य मार्गणा यत्र येषु सूत्रेषु प्रथमतृती.
न्ति एवं गहीं करोति प्रान्तो विनाशमपि । यपञ्चमसप्तमरूपेषु सागारिकदोपैर्वितीयचतुर्थषष्ठाष्टमरू--
अत्रैवापवादमुपदर्शयतिपेषु अथ प्रसनदोषैर्भनपानमग्राह्यम्।
बिइयपदें दिट्ठगहणं, असती तं वञ्जिएण दिदृस्स । पाइला चउरो सुत्ता, चउस्सालगविक्कतो।
दिटे वि पत्थियाणं, गहणं अन्तो व बाहिं वा ॥२१॥ पिहगरेसुं चत्तारि, सुत्ता एकनिवेसणे ॥ १६ ॥
द्वितीयपदेन-अपवादपदेन यदि न केनापि दीयमानं दृष्टं तआदिमानि चत्वारि सूत्राणि एकगृहविषयाणि चतु:
दाऽस्य दृष्टस्य ग्रहणम् । अथ सर्वथा केनाप्यरष्टुं न प्राप्यते शाल्यापेक्षातः चतुःशालादावेव द्वयोः कुटुम्बयोरवस्थान
तदा तद्भावेतद्वर्जितेन दृष्टस्य ग्रहणम् । तथा प्रस्थितानां घटनात् , अन्तिमानि चत्वारि सूत्राणि पृथग्गृहेषु तान्यप्ये- |
गन्तुं चलितानां सागारिकेण दृष्टेऽपि दर्शनेऽपि अन्तर्बहिवा कस्मिन् निवेशने एकस्मिपरिक्षेपे।
प्रहणं भवति। सागारियस्स दोसा, चउसुं चउसुं पसंगदोसा य ।
सागारिकस्य चक्रिकादिशालाविषयमाहभगतादीया, चउसु पि कमेण नायध्वा ॥ १७॥
सागारियस्स चक्कियासाला साहारणवकयपउत्ता, तचतुर्यु प्रथमतृतीयपश्चमसप्तमरूपेषु सूत्रेषु सागारिकस्य म्हा दावए, णो से कप्पति पडिगाहित्तए ।।१७।। सागा२-पुस्तकान्तरे सागारिय इति पाठः।
रियस्स चक्कियासाला हिस्साहारणवक्कयपउत्ता दावए
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org