________________
सारिपिंड
न शेषा इति वाक्यशेषः । यथेद्दैव सूत्रे यथा भावेन परिते तर यदि सामारिको न पश्यति ततः कल्पते प्रतिग्रहीतुं इय्यम् । पतेन पर्यायार्थम् आहात कामिच्छति न शेषैरपि परिणतक्षेत्रच्छिन्नतादिभिः पर्यायैः । एवमत्रापीप्सितेऽनीप्सिते व वस्तुनि सूत्रकारः कथं सूत्रं बध्नीयादित्याह -- विधिर्वा तत्र सूत्रे वक्तव्यः । यथावाहनिकासूत्रे द्वितीये मलायके वारणा वा प्रतिपेचः पथैवेह वधयन्धे झालायके उभर्थ वा विधिप्रतिषेधरूपं चित्रापि सूत्रे शिष्यमतिविकाशनायें सूरयति । यथा-"कप्पर निग्गथीं पक्के तालपलंबे भिन्ने पडिग्गाद्दित्तये से विभिनो अभि" ॥ ५॥ ( (सूत्रस्यास्य व्याख्या 'पद' शब्दे पमनाने ७१४ अपि च-उस्सग्गओ व सुतं पमाणं,
गता ।)
( ६२४ ) अभिधानराजेन्द्रः ।
-
ण वाऽपमाणं कुसला वयंति । हि पंगुं वहते स वावि,
कइ दोहं पि हिताय पंथं ॥ ३४५ ॥ रात्र उत्सर्गतः - सामान्येन तं सूत्रं नै प्रमाणे न पा प्रमाणम्, किंतु-पूर्वापराविरुद्ध वृद्ध संप्रदायागतेनार्थेन युक्तं प्रमाणम्, अन्यथा पुनरप्रमाणमित्येवं कुशलास्तीर्थङ्करणधरा वदन्ति । तथाहि यथा किल कश्चिदन्धो देशान्तरं गन्तुमनाः स्वयं मार्गमपश्यन् पङ्कं गन्तुमशक्रं चक्षुष्मत्तया स्कन्धे चिन्यस्य वहति स चापि पयोध्यात्मनस्तस्य वा हिताय गर्त्तापाताद्युपपरगाव पन्थानं मार्ग कथयति यमनाप्रबोधितं सद्यस्थानीय सूत्रम्, यदि पानीयमर्थ मात्मन उपरि कृतं महति तदा सोऽप्यर्थः सूपनियागतान् सम्यग विषयविभागदर्शनतथा नित्यपार्थ मुक्तिमार्गमुपदि शति । इत्यतो ऽर्थसव्यापेक्षमेव सूत्रं प्रमाणमिति स्थितम् । अथ जाणता वि य केई, संमोहं कातु लोभा वा' इति पक्षाध्याय---
•
अप्पया जे अविकोविया घा
ते मोहइत्ता इमिणा सुए ।
सिं पगासो वि तमंतमेति,
निसा विहंगेसु व सूरपादा || ३४६ || ये अल्पभुता अधीतवपना ये या अधिकविदा अगीतायस्तान् अनेन सूत्रे मोहयित्वा विज्ञानन्तोऽपि भवलतया सागारिकस्याहतिकापि प्रादयन्तीति वाक्यशेषः। तेषां चैव मोहितानां प्रकाशप्रस्तुतसूत्रार्थः कथ्यमानोऽपि तमस्तमायते प्रबलान्धकारतया परिणमते, यथा निशाविहगाउलूकाद्यास्तेषु सूर्यस्य पादाः- किरणाः प्रकाशरूपा अतिमहाधकारीभवन्ति । श्राह-यद्येवं ततः कल्पते सागारिकेणापरि गृहीता आहूतिकेति प्रस्तुतसूत्रं कथं नयते । अत्रोच्यते-
Jain Education International
अह भावविपरिगए, अदि सुयं तु तम्मि उपउत्थे ।
हडिया पुर, छोभगमाइणो दोसा ॥ ३४७ ॥ यस्तमोहृतिकां प्रहिणोति - नयति वा तस्मिन् भावं स्वयमेव विपरिणते न प्रद्देष्यामि न नेष्यामीति वा विपरिणाम
सागारियfपंड मापने कल्पते । यद्वा-तेन तथा गच्छता श्रुतं यस्य सकाशमइमिदं नयामि स प्रोषितो प्रामान्तरं गतः ततस्तस्मिन् प्रोषि ते सति स नेता न नयामीति परिणतः, अत्रान्तरे साधवः समायाताः, ततः सागारिकेणादृष्टं कल्पते प्रतिग्रहीतुम् । अत्र सूत्रनिपातः तथा मात्रे भविष्य नितिकायां सागारिकस्य पुरतो गृह्यमाणायां संछोभकः प्रक्षेपक आदिशब्दा किशनराव्याव्यवच्छेदादयश्च दोषा भवन्ति श्रतः सागारिकस्य पुरतः सा न ग्रहीतव्या ।
अथ कथं स तत्राहृतिकानयने विपरिणमतीत्युच्यतेनी पिसे घेति धम्मो व जतीय होति दितस्स । बसोवास मंडलकम्मे व असा ॥३४८|| मया तत्र नीतमध्येतत् पृतपुगिस न प्रहीष्यति यद्वा-यतीनामेवंविधं द्रव्यं ददतो मम धर्मो महान् भवति । अथवा येषां समीपे तनीयते तेषां स्वजन मरण्धनहरशादिकं व्यसनं शोककारणमजनिष्ट, अभ्युदयी या कोडप्युत्सवविशेषस्तेषां वर्त्तते, भराडनं - वाक्कलह इदानीं महता भरेण वर्तते । कर्मणि कृष्यादौ ते श्रध (न्याः) नाः - अक्षणिकाः सन्ति ततो नीम नामी ग्रहीष्यन्ति ।
इति नावम्मि शियते, तेहि अदिस कप्पती गहणं । छेता दिग्गिते व, कप्पति गहणं जहिं सुतं ॥३४८|| इत्यनन्तरोक्कप्रकारेण भावे निवृत्ते सति येषां समीपे त नीयते तैः शय्यातरमानुषैरदृष्टस्य कल्पते प्रहणम् । यद्वा-क्षेत्रकालादौ निर्गतेषु ग्रहणं कल्पते, एवं यत्र सूत्रमवतरति स पप विषयस्तु इति ।
सागारियस नीहडिया परेस अप रिम्गहिता तुम्हा दावए नो से कप्पइ पडिग्गाहत्तिए । २१ । सागारियस्स नीरडिया परेण पडिग्महिता तुम्हा दायर एवं से कप्पर पडिग्गहित्तए ||२२||
अस्य संवन्धस्य प्रागेवोत्वात् व्याख्याऽपि प्राग्वत् नवरं सामारिक यदन्यत्र नीयते सा निहृतिकेत्युच्यते। सा यस्य समीपे प्रेषिता तेन प्रतिगृहीता न कल्पते । अथ भाष्यविस्तरः
पडमचउत्थो पिंडो, पितियो उतियो व होति तु अपिंडो । पुरतो व विजेजा, मदमतेहि दोसेहिं ।। ३५० ।। निर्हृतिकायामपि द्रव्यतः प्रतिगृहीता न भावत इत्यादयश्चत्वारो भङ्गाः, नवरमत्र प्रथमचतुर्थी भङ्गौ शय्यातर पिण्डः, एकत्र भावतो परत्र तु दम्यतो भाव प्रतिगृहीतत्वात् । द्वितीयनीय महो न भवति शय्यातरपिण्डः खागारिकस्य पुरस्तादपि द्वितीयतृतीयही भद्रकान्तकमात् वर्जयेयुः । तत्र भइकस्तनि प्रक्षेपं कुर्यात्।
"
यस्तु प्रान्तकः स इदं ब्रूयात्Photo अभिप्पा - दिजमाणं पि खेच्छियं पुत्रि । अम्दे भावेंता, पुरओ वि य से पडिच्छति ॥ ३५१ ।। किं तं न होति अम्हं, खेत्तंतरियं व किंचि मम दोसं ।
For Private & Personal Use Only
www.jainelibrary.org