________________
सागारियपिंड अभिधानराजेन्द्रः।
सागारियपिंड अमुकस्यां वेलायां नेत्तव्यमिति निर्दिषं द्रव्यं कालातश्छिन्नम्।। केचिदाचार्या निक्षेपचतुष्कस्य द्रव्यतः प्रतिगृहीता न भाउपलक्षणमिदं तेन मेष्यामीति तत्र भावो निवृत्तस्तद्रावच्छि वत इत्यादिलक्षण भनचतुष्टयस्य द्विकं प्रथमचतुर्थमनपम् । अच्छिन्ना स्वाहतिका चतुर्धाप्येतद्विपरीता। तथा द्वयमाश्रित्य इदं सूत्रप्रवृत्तमित्येवंविधमवजानतोऽपि तद्वयोर्भङ्गयोः-द्रव्यतः प्रतिगृहीता न भावतः, नापि द्रव्यतो दर्थ केचिदगीतार्थानां संमोहं कृस्वा लोभात् ब्रुवते कनापि भावतः प्रतिगृहीतेत्येवंलक्षणयोर्न सागारिकपिण्डः, ल्पते सागारिकेणापरिगृहीता अाहतिका । परं प्रसादोषान्न गृह्यते । 'भावो' त्ति भावतः प्रतिगृहीता
इदमेव स्पथ्यतिन द्रव्यत इत्येवंरूपो यो भङ्गः, पश्चाद् द्रव्यतोऽपि भावतोऽपि प्रतिगृहीता इत्येवलक्षणो द्विविधः प्रतिगृहीतो भगः--
जं पाहडं होइ परस्स हत्थे, पतयोः सागारिकपिण्ड इति कृत्वा न कल्पते ।
जंनीहडं वावि परस्स दिन । अथैनामेव नियुक्तिगाथां व्याचष्टे
तं सुत्तछंदेण वयंति केई, संकप्पियं वा अहवेगपासे,
कप्पं ण मे सुत्तमसुत्तमेवं ।। ४४१ ।। ___ सागारिदिढ अमुगं तु बेलं ।
यदाहृतं प्राघूर्णकं शय्यातरगृहमानीय परस्य हस्ते भवति, नियभावेन मुगं अदिङ,
एतेन प्रस्तुतमेव सूत्रं गृहीतं सागारिकगृहानिष्काशितं पकाले न निइसे अछिन्नभावे ॥ ३४०॥ । रस्य दत्तम् । अनेन वषयमाणसषमुपात्तम् । तदेयंविधं द्रव्यं यत् घृतपूरादि तत्र गृहे नयनाय संकल्पितम् । अथवा- सूत्रच्छन्देन-सूत्राभिप्रायेण कल्प्यं-कल्पनीयं न-नैव, चेयदेकपाचे विष्वक स्थापितं तदेतत् द्रव्यतश्छिन्नम् । सागा
द्यदि श्राचार्य एवमस्मदुकं मन्यसे ततः सूत्रमसूत्रमेव प्रारिकेण स्वगृहमानीयमानं यत् दृष्टं तत् क्षेत्रतश्छिन्नम्। अ- मोति अप्रमाणामित्यर्थः, एवं केचिदाचार्यदेशीया पदन्ति । मुकस्यां मध्याह्नादिलक्षणायां वेलायां नेतव्यमिति निर्दिष्टं
अत्र सूरिः प्रतिवचनमाहकालतश्छिन्नम्। यत्र न तेषामिति भावो निवृत्तस्तश्रावत
सुत्तं पमाणं जति इच्छितं ते, शिव व्याख्यातम् । अथाच्छिन्नं व्याख्याति-'अमुगं' इत्या.
ण सुत्तमत्थं अतिरिच्च जाति । कि, यद् द्रव्यममुकं नेतव्यमिति न संकल्पितं न वा पृथक स्थापितं तद् द्रव्यतोऽच्चिनम् । या वाऽऽहतिका सागा
अत्थो जहा पस्सति भूतमत्थं , रिकेश नीयमाना ना तत्क्षेत्रतोऽच्छिन्नम् । काले अ- तं सुत्तकारीहि तहा णिबद्धं ॥३४२।। छिन्नं यत् प्रतिनियतायां बेलायां निर्देशो नास्ति । भावे -
यदि ते तव सूत्र प्रमाणत्वेनेएमनुमतं' तत इदमप्यधिछिर्ष तु यदद्यापि मेण्यामीति भावः अव्यवच्छितो न नि
मी निमीत्य विचारयन्तु देवानांप्रियाः सूत्र तावदर्थ-व्याबते इस्पर्कः
स्यानमतिरिव्य न याति-न प्रवर्तते,तावदुच्यते इत्यर्थः। एष अथात्रैव ग्रहणविधिमाह
पथार्थो नियुक्तिभाष्याविरूपो यथा-येन प्रकारेण भूतं-सभावो जावन विभइ,विपरिमतो गणहमो ति खत्तं तु ।
ब्रूतमर्थमभिधेयं पश्यति, सूत्रकारिभिरपि गणधरस्थविरैः खेत्ते विहोति गह,अदिढे वि विप्परिखतम्मि॥३४१।।
सूत्रं तथा-तेनैवाभिप्रायेण निबद्धमवसातव्यम् । भावो चापवद्यापि न व्यवच्छिद्यते, ताबन करूपते, यदा तु
अमुमेवार्थ दृढयतिन नेण्यामीति भायो विपरिसतो व्यवच्छिन्नस्तदा क्षेत्रच्छिअंतुन कल्पते इति भावः । अथैतदेव भावयति- खते वि'
छाया जहा छायवतो णिबद्धा, इत्यादि क्षेत्रच्छिन्नस्यापि ग्रहणं भवति , यदि स तद् द्रव्यं . संपडिए जाति ठिते य ठाति । नयन्नपान्तराले न नेण्यामीति परिणतो भवति , तस्वसागा- अत्थो जहा गच्छति पज्जवेसु, रिकेणारष्टमरश्यमानं ग्रहीतव्यम् ।
सुतं पि अत्थाणुचरं तहेव ।। ३४३ ।। ततःपुरतो पसंगपंता, अवियत्तं चेव पुव्वभणियं तु ।
छाया प्रतीता सा यथा छायावतः पुरुषादेर्निबद्धा पर
तन्त्रा सती तस्मिन् संप्रस्थिते याति, स्थिते च तस्मिन् वितियततियाउ पिंडो, पहमचउत्था पसंगेहिं ॥३४२॥
साऽपि तिष्ठति , यथाऽत्रापि । पुरुषस्थानीयोऽर्थो येषु श्रथ सागारिकस्य पुरतो गृहन्ति ततो भद्रकः प्रसङ्ग त
भक्तकादिविषयेषु प्रकारेषु गच्छति । सूत्रमपि छायास्थानी. म्निश्रया तत्र प्रक्षेप, प्रान्तश्च निष्काशमादिकं कुर्यात् । अप्री
यं तस्यैवार्थस्यानुचरं सत्तथैव तेषु तेषु पर्यायेषु गच्छति । तिकं च पूर्वभणितं तस्य तथा पश्यतो गृखमाणे भवति, ततः
____ इदमेव स्पष्टतरमाहपुरतो न ग्रहीतव्यम् । तथा द्वितीयतृतीयौ भङ्गो शय्यातर
जं केणई इच्छइ पज्जवेण, पिण्ड इति कृत्वा परिहर्तव्यौ, प्रथमचतुर्थी तु शय्यातरपिण्डः परं प्रसङ्गदोषमयात्तावपि परिहर्सव्यौ।
अत्थेण सेसेहिउ पज्जवेहिं । अथाचार्यों विनेयवर्गव्युत्पादनार्थमाक्षेपपरिहारौ
विहीव सुत्ने तहि वारणा बि, निरूपयितुकाम इसमाह
उमेय इच्छति विकोवणड्डा ॥३४४॥ कप्पा अपरिग्गहिया, सिक्खेवे चउदुर्ग अजाणता।।
अर्थो--व्याख्यानविधिर्येन केनचित् पर्यायेण यत्सूत्रग्रहीजावंता वि व केई, संमोहं कातु खोभा वा ॥ ३४३॥ तुमिच्छति न शेपरपरैः पर्यायैस्तन स एव प्रमाणवितव्यो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org