________________
(६२२) सागारिवपिंड अभिधानराजेन्द्रः।
सागारियपिंड ते न पश्यन्ति तथा पुराणादिना संसृष्टं कारयन्ति । धम्-श्रतिशायि द्रव्यमुपस्कृतम्।कुलपुत्रस्य च भगिनी त त्रैव अथाहटे कार्यमाणे तेवामप्रत्यय उत्पद्यते, यतः सागा- ग्रामे परिणीता तदर्थ स्वकीयभार्याहस्ते घृतपूरादिकं प्रेषयरिकपिण्ड एवासंसृष्ट श्रानीतः ततस्तत्प्रत्ययकारिणो गी- ति. सा च भगिनी तदानीं मृत्तिकालिप्तहस्ता ततस्ता भ्रातार्थास्तैदृष्टमपि संसृष्टं कारयन्ति ।
तृजायां ब्रवीति स्थापय त्वमिदममुकत्र प्रदेशऽहमिदानीमक्षअथ 'पभुनिक्खंतस्स वा करण' मिति पदं व्याख्याति- णिका तिष्ठामीति । सा चाहृतिका चतुर्धा. तद्यथा-द्रव्या
हृतिका क्षेत्राहृतिका कालाहृतिका भावाहृतिका चेति । जो उजिनो आसि य भूतपुत्वं,
अथैनामेघ नियुक्तिगाथां विवरीषुराह___ तप्पक्खिो रायगणच्छिो वा । सीरियो पक्खिवती इमं तु ,
आएसट्टविसेसे, सति काले भगिणि संभरिता णं ।
भजि भजाहत्थे, कुलो पेसेति भगिणीए ॥३३६ ॥ वोत्तूम किं अच्छइ एस वीसुं ॥३३३॥ यस्ता ग्रामे पूर्वमूर्जितो-बलवान् प्रभुर्वाऽधिपतिरासीत् , ।
श्रादेशः-प्राघूर्णकस्तदर्थ घृसपू(र)पलपनश्रीप्रभृतः खाद्यक
द्रष्यस्य विशेष संजाते काले-भोजनदेशकाले भगिनी स्वसारं तत्याक्षिको वा-तस्य हितैषी राजगणान्वितो वा राजसंमतो मादिगणसम्मतो वा श्रासीत् ; एवंविधोऽपि यः
स्मृत्वा भार्याहस्तैर्जिका प्राघूर्णकं कुलजः-कुलपुत्रको भगि
नीनिमित्तं प्रेषयति, एषा श्राहृतिकोच्यते । अस्यां च चत्वारो सवीर्यः-शाहमान भाजनभेदादयो दोषास्तस्य न भवन्तीति माया, स एनं सागारिकपिण्डमन्यपिण्डेषु प्रक्षिपति । पर
भङ्गास्तद्यथा-द्रब्यतः प्रतिगृहीता न भावतः, भावतः प्र
तिगृहीता न द्रव्यतः, द्रव्यतोऽपि भावतोऽपि प्रतिगृहीता, मिदं वचनमेवमुक्त्वा, यथा किमेष पृथक् प्रथक तिष्ठतीति ।
नापि द्रव्यती नापि भावतः प्रतिगृहीता। सागारिकपिण्डाहृतिकासूत्रम्
श्रथ यथाक्रमं भावनामाहसागारियस्स आहडिया सागारिएणं पडिग्गाहित्ता त
उच्छंगे अणिच्छाए, ठविया दव्यगहिताण पुण भावे । म्हा दावए नो से कप्पइ पडिग्गहेत्तए ॥ १६ ॥
एत्थ पुण भद्दपंता, अवियनं चव घेप्पते ॥ ३३७ ।। सागारियस्स आहडिया सागारिएणं अपडिग्गहित्ता,
वाचारमट्टियऽसुई, लित्ते हत्थे उ विइयो भंगो। तम्हा दावए एवं से कप्पइ पडिग्गहेत्तए ॥ २० ॥
दोसु वि गहिए तइओ, चउत्थभंगे उ पडिसेहो ।।३३८॥ अथास्य सूत्रस्य कः संबन्ध इत्याह
यदर्थ सा भर्जिका प्रेषिता सा भगिनी तत्रान्तरमपि कनीहडसॉगारिपिंड-स्स विवक्खो आइडो अहउ जोगो।।
नापि कारणेन च रुपा सती भ्रातृजायया समय॑माणामर्पितां बीहडसुत्ते पुणरवि,जोगो संसट्टो णाम ।। ३३४ ॥ न गृह्णाति , ततस्तया तदुत्सङ्के अनिच्छयापि सा भ'मीहडं'नाम-पूर्वसूत्रे निहतः सागारिकपिण्ड उक्नः, इह तु
र्जिका स्थापिता, एषा द्रव्यतः प्रतिगृहीता न पुनभावतः तद्विषक्षे चाहत उच्यते-अथैष प्रस्तुतसूत्रस्य योगः-संब
इयं च शय्यातरपिराडो न भवति, भावतोऽत्र अगृहीतन्धः, तथा इतः सत्रादनन्तरं पुनरपि निहतसूत्रं भविष्यति,
त्वात् . परमत्र भद्रकमान्तदोषा भवन्ति । भद्रकस्तन्निश्रया प्रततोऽयं सूत्रत्रयस्य संबन्धः संदंशको नाम मन्तव्यः ।
क्षेप, प्रान्तस्तु निष्काशनं वसतिव्यवच्छेदादि कुर्यादिति भाकिमुक्नं भवति-श्राइडो निर्दृतस्तत्र अवसाने भूयोऽपि निह.
धः । अप्रीतिकं चैवं गृह्यमाणे भवति, किमेष मदीयः पिण्डो न तसूत्रम् । एष ईशः संबन्धः संदशः पूर्वापरसूत्रद्वयेन संदंश
भवति येनैवं मम इदं गृह्णन्ति । तथा सा भगिनी यदा ककेन च गृहीतत्वात् संदंशक इत्यभिधीयते । अनेन बध्यमाण
मपि दलनपेषणादिव्यापारं कुर्वाणा मृत्तिकया वा श्रसूत्रस्याप्यत्रैव संबन्धोऽभिहित इत्यनेन संबन्धेन आयात
शुच्या वा लिप्तहस्ता भवति , तदा ब्रवीति स्थापय त्वस्यास्य (१६-२०) व्याख्या-पाहतिका प्राहरणकं सागारिकस्य
ममुकत्र प्रदेश पषा भावतः प्रतिगृहीता, न द्रव्यत इति द्विगृहे कुतोऽपि.गृहाम्तरादागता.सा च सागारिकेण प्रतिगृही
तीयो भङ्गः । तृतीये तु भड़े द्वाभ्यामपि द्रव्यभावाभ्यां प्रतिता-स्वीकृता । ततस्तस्या मध्याद दद्यात् नो से तस्य साधोः
गृहीता। चतुर्थभङ्ग द्वाभ्यामपि द्रव्यभावाभ्यां प्रतिषेधः। किकल्पते प्रतिग्रहीतुम् ॥१६॥ सागारिकस्याहृतिस्सागारिकेणा
मुक्तं भवति-सा भगिनी रुष्टा सती बलादर्प्यमाणामपि तां प्रतिगृहीता न स्वीकृता तस्या मध्याद्दद्यादेवं 'से' तस्य
भर्जिको हस्ताभ्यामपि न स्पृशतीति । सा चाहृतिका द्रव्य. कल्पते प्रतिग्रहीतुमिति सूत्र (२०) संक्षेपार्थः ।
क्षेत्रकालभावभेदाच्चतुर्विधा । पुनरे कैका द्विविधा-छिन्ना,
अच्छिन्ना च। सांप्रतं नियुक्निविस्तरः
अर्थता एघ भावयतिमाहडिया उ अभिधरा,कुलपुत्तगभगिणिमट्टिगालित्ते ।।
संकप्पियं च दव्वं, दिट्ठा खेत्तेण कालतो छिन्नं । दब्बे खत्ते काले, भावम्मि य होइ आहडिया ॥३३।। दोसु उ पसंगदोसा, सागारिऍ भावतो दुबिहो ॥३३६।। अभिशब्दः पृथगर्थवाचकः ततश्चाभिगृहादपरस्माद्वेश्म- यद् द्रव्यं संकल्पितं यथा अमुकं घृतपूरादिकं तत्र गृहे नेततो यदि शिष्टं खाद्यकद्रव्यमागतं सा श्राहृतिका भण्य- व्यम् , वाशब्दस्यानुक्नप्रकारान्तरद्योतकत्वात्तत्र गृहे यतनार्थ ते । सा चैवं संभवति-कश्चित् कुलपुत्रकः क्वचिद् ग्रामे प | पृथक स्थापितं तदुभयमपि द्रव्यतश्छिन्नम् । या पुनराहतिका रिवसति । तस्य चान्यदा प्राघूरार्णकः समायातः,तदर्थ विधि स्वगृहमानीयमाना सागारिकेन दृष्टा सा क्षेत्रतश्छिन्ना । तथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org