________________
सागारियपिंड अभिधानराजेन्द्रः।
सागारियपिंड निस्षमसंसएमपि गृहीत्वा समुद्दिश्य च प्रजस्ति, तदभाव | कालेन च । द्वितीये कारापणे त एव चत्वारो गुरवस्तपोगुअन्तर्वाटकाभ्यन्तरे वर्तमानमुभयमपि प्रापूर्णकाः साध- रुकाः , तृतीये अनुमोदनालक्षणस्थाने त एव चतुर्गुरुकाः चो गृह्णन्ति । प्रथम संसृष्टं तदप्राप्तौ च असंसृष्टमपीत्यर्थः । कालगुरवो भवन्ति । कुन इत्याह-तथैवंविधे प्राघूमकानां प्रहणे प्रसङ्गादयो दोषाः
किंच-- भद्रकमान्तकृताः पुनर्ग्रहणाभावान्न सन्ति । तन्निधया भूयः अम्हच्चयं छूढमिणं किमट्ठा, संखडीकारापणम् आदिशम्दात् निष्काशनादिपरिग्रहः ।
तं केण उत्ते कहिते जतीहिं । अथ 'संसटमणुनायं' इत्यादिपदानां भावार्थ गाथात्रयेणाह
ते चेव तोयादिपवत्तणेया , जो उ महाजणपिंडे-ण मेलितो बाहि सागारियपिंडो ।
असिट्टतेणेव असंखडादी ॥३२६ ॥ तस्स तहिं अपभुत्ता,ण होति दिढे वि अवियत्तं।।३२३।। अस्मदीयं तदिदं द्रव्यं किमर्थ केनान्यत्र प्रक्षिप्तम् , इत्थं जं पुण तेसि चिय भा-यणेसु अविमिस्सियं भवे दव्वं । संडिकारिभिः साक्षेपमुक्को रक्षपालो ब्रवीति-यतिभिरिदतं दिस्समाणगहियं, करेज अप्पत्तियं पहुणो ॥३२४॥
मेकत्र मीलितम् , एवं कथिते सति त एव स्पर्शादय उदकजं पुण तेण अदिद्वे, दुधाय गहणं तु होति संसटे ।
स्पर्शनभण्डनादयो दोषाः । अथ ते भद्रकास्ततः साधु
हस्तेन पवित्रीभूतमिदमिति मत्वा प्रवर्त्तनं कुर्युः । अ. तहियं ताणि कहेजा,ण याविण य ायरो तत्थ।।३२॥
थासौ रक्षालो न कथयति ततोऽशब्दे-अकथिते तेनैयस्तु सागारिकपिण्डो महाजनपिण्डेन सह वाटकाद् बहि
व रक्षपालेन सम संखडं कुर्युः । श्रादिशब्दाद् वधो वा ब. मीलितः स साधूनां कल्पते। कुत इत्याह-तस्य सागा- न्धं वा ते तस्य कुर्वन्ति । यत एते दोषाः ततो नासंसृ. रिकस्य तत्राप्रभुत्वात् , महाजनस्यैव च प्रभुत्वात् । दृष्टेऽपि एं कर्तव्य कारयितव्यं क्रियमाणमनुमोदयितव्यं चेति । सागारिकस्य नाप्रीतिकं भवति । यत्पुनद्रव्यं तेषामेव
अथ द्वितीयपदमाहशय्यातरमानुषाणां भाजनेविति मिश्रितमसंसृष्टं भवति
अद्धाणणिग्गयादी, पविसंता वावि अहव ओमम्मि । तत् दृश्यमानं गृही संस्थापयेदिति भावः। यद्वा-साधुभिरिदं पवित्रीकृतमिति मत्वा भद्रकास्तस्यानादेः स्वगृहे
अणुमोदरपकारावण, पभुणिक्खंतस्स वा करणं ।३३०॥ स्थापनं कुर्युः। अथ ते प्रान्ताः ततो घातं वा बन्धं वा कु
श्रध्वनो निर्गताः श्रादिशब्दाद-अशिवादिनिर्गताः, श्रध्वनि पिताः सन्तः संयतानां कुर्युः । एते तावत् स्वयंकरणे दोषा
वा प्रविशन्तः,अथवा-श्रवमौदर्ये वर्तमानाः संसृष्टं पिण्ड कु. अभिहिताः।
र्वतः अनुमोदन ततः कायपणमपि प्रतिसेवन्ते । यो वा प्रअथ स्वयं संसृष्ट कर्तुमसमर्थाः अन्यैः कारयन्ति, यो वा
भुर्बलवान् राजगणसम्मतो वा निष्क्रान्त:--प्रतिपनदीक्षि. कोऽप्यन्यत्प्रक्षिपति तमनुमोदग्रन्ति तत इमे दोषाः
तस्ततः स्वयमपि करणं भवतीति संग्रहगाथासमासार्थः । कारावणमन्नेहिं, अणुमोदणउग्गमादिणो दोसा ।।
अथ विस्तरार्थोऽभिधीयते-साधवो विप्रकृष्टादध्वनो नि
गतास्तं वा प्रविशन्तोऽयमौदर्ये वा अन्यत्र पर्याप्तमलभमादुविहे वतिकमम्मि, पायच्छित्तं भवे तिविहं ।।३२६॥
नास्तत्सागारिकसत्कं द्रव्यं स्निग्धं शरीरोपष्टम्भकं मत्था अन्यैः कारापण कुर्वतो वा अनुमोदने ऊष्मादयो दोषा
प्रथमं तावदन्यं संसृथं कुर्वन्तमनुमोदयन्ति । अथान्यः सं. भवन्ति, ऊष्मा नाम-तेनात्युषणद्रव्येण तस्य रागिणो हस्ता
सृष्टं कुर्वन्न प्राप्यते ततः कारयेयुरपि। दौ परितापः । श्रादिशब्दावदि द्रव्यमसौ तत्र प्रक्षिपति स
कथमित्याहतेन सहासंखडे कुर्यात् , तस्मात् मदीयं स्पृशत्येवमादयो
पुराण सागं च महसर वा , दोषाः । अत्र च द्विविधे व्यतिक्रमे लौकिकलोकोत्तरिकम
अन्न व गाहेति तहिं च वोहूं। र्यादातिक्रमरूपे प्रायश्चित्तं त्रिविधं भवति । तथैकं स्वयं
सागारियो वा वि विगोवितो जो, करणे, द्वितीयं कारापणे, तृतीयमनुमताविति । इदमेवोत्तरार्द्ध व्याचष्टे
सपिंडमासु तु संदधाति ॥ ३३१ ॥ लोउत्तरं च मेरं, अतिचरई लोइयं च मेलेत्ता ।
पुराण-पश्चात्कृतं, तदप्राप्तौ प्रतिपत्राणुव्रतं धावकं , तद
भावे यस्तत्र महत्तरस्तमन्यं वा प्रमाणभूतं तत्रान्यपिण्डेषु अहवा सयं परेहि य,दुविहा उ वतिक्कमो होति।।३२७॥ सागारिकपिएडं प्रक्षेप्तुं ग्राहयन्ति-प्रज्ञापयन्तीत्यर्थः । यो पढमिल्लुगम्मि ठाणे, दोहि वि गुरुगा तवेण कालेणं । वा सागारिको विकोविदो--विशेषेण साधुसमाचारीकुवितियम्मि य तव गुरुगा,कालगुरू होंति ततियम्मि३२८
शलस्स स्वकीय पिण्डमन्येषु संदधाति-मिश्रयतीत्यादि ।
संमिस्सियं वाऽवि अमिस्सिय वा , सागारिकचोलकमितरेषां चोल्लकैः समं मीलयन् लोकोसरिकी मर्यादाम् “न कल्पते सागारिकपिण्डोऽसंसृष्टः
गिण्हंति गीता इतरे विमिस्सं । कमिति भगवदालक्षणां" लौकिकी च न मीलनीया अस्मा
कारेंतदिटुं च अगोवितेसु , कंचोल्लका इत्येवरूपा मर्यादामतिचरति-अतिक्रामतीत्य
दिटुं व तप्पच्चयकारि गीता ॥ ३३२॥ र्थः । अथवा-स्वयं करणं परैश्च क्रियमाणस्य स्वादनमित्यवं यदि सर्वेऽपि गौतार्थाः ततः सम्मिश्रितं सागारिकपिद्विविधो व्यतिक्रमो भवति तत्र प्रथमस्थाने स्वयंकरणलक्ष- एडं गृह्णन्ति नाससृष्टम् । अथवा-संसृष्टं न प्राप्यते णे चत्वारो गुरुकाः, द्वाभ्यामपि गुरुकाः, तद्यथा-तपसा- चिकोविदाश्च गीतार्थास्तत्र न सन्ति ततोऽरष्ट-यथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org