________________
गारपिंड
यद्वा ते गृहस्थाश्चिन्तयेयुः - भ्रषनो बालमारकोऽयं शुभं वा शुचि समाचरत्वा रूपमस्य नास्ति तत पत्र वद्रीयं प्रियड त्यत्या पक्ष्मी अस्माकं मर्दातुमिति न शय्यादातुः
#
सम्बन्धि तत् ।
( ६२० ) अभिधानराजेन्द्रः ।
ततः सागारिक इत्थं चिन्तयेत् - भासियो हि स वासमज्झे, चंडालभृतो यतोऽहमेहिं । गृद्दे वि खिच्वंति असाधुधम्मा,
अतो परं किं च करेल अ ।। २१४ ॥ अपभ्राजितोऽहममीभिः भ्रमणकैः स्ववासमध्ये स्वकीयसहषासिजनमध्ये चण्डालभूतश्च कृतोऽहममीभिः मुण्डैः, गेहेऽपि च मदीयेनेत्यमी प्रसाधर्माः पितुम् अतः परं किंचान्यदपरं कुर्युः । यत्कर्तुं योग्यं तद्मीभिः कृतमिति भावः ।
ततश्च
राम्रो दिया सा वि निमसेजा, एगस्स गाण व सेजछेदं ।
श्रद्धा सिंर्ति व अलंभे जंतु, पावे
वा विगिरहमाणो ।। ३१५ ॥ रात्री दिवा वा साधून् प्रतिश्रयानिष्काश्येत्, एकस्य वा त स्यैव गच्छस्य अनेकेषां वा बहूनां गच्छानां शय्यादानस्य व्यकुर्यात्। ततोऽपनि वहमाना निर्गतो यासा स्तरीय समिलभमाना यत् परितापनादिकं प्राप्नुयुः ततस्ते यावरचोकमानाः परपरितापनादि प्राप्नुय तितेषां प्रायश्वितमिति भा पिण्डविषयशेष उक्तः ।
अथ संसृष्टपिण्डविषयानादससस्स महणे, तदियं दोसा इसे पसति । तीसा अभिसं संखडिकाराव होजा ॥३१५॥ यद्यदीयोः सं सागारिकपिएर्ड मुहन्ति तदा ततेोषाः प्रजन्ति । तविया यद्यन्यडिससूमयोऽमीयां कल्पते तत कृत्वा भूष दापयिष्यामीत्यालम्बनेन वाटक वास्तव्य, जनैरभीक्ष्णं संखडीकारापर्यं भवेत् ।
अल म्ह पिंडेय इमे अजा !,
मुंजे आयेति जहा स इत्थ सा वि नेच्छति इमस्स दोसा,
अम्बे विवखे को कि एसो ।। ३१७ || अथ भूयो यचैव सागारिका अत्र पिण्डमानयतीत्येवमर्थ साधवो गृहस्थान् बुधते-आर्य ! अलमस्माकमनेन संसृष्टपिएडेनेति, ततस्ते ऋगारिश्चिन्तयेयुः - अस्य सागारिकस्य दोषाः, यदि साथषोऽ पिएवं नेच्छन्ति ततो वयमपि दा नग्रहणादिव्यवहारमनेन सह वर्जयामः। यतो न कोऽप्येष विशेषतो ज्ञायते आगन्तुकत्वात् । अमम्मगामी फिलचोऽवाऽयं बोदी व हुआ सि सुखादिया वा ।
Jain Education International
दोसा बहू तेय जहिं सगारा,
पिंड गए तत्थ उ णाभिवच्छे || ३१८ ॥
अथवा यो सम्यगामी कीचो वा नपुंसको या भविष्यति वो. न्दी - कामादिपालना 'से' तस्य शय्यातरपिण्डस्य शुनकादिना कृता भवेत् एवमादयो बहवो दोषा यतो भवन्ति तेन यत्र संखडीकरणे सागारिकः स्वकीयं पिण्डं नयति तत्र प्रथमत एव नेवाभिगच्छेत् ।
,
3
बहिर्निर्गतः खागारिकप बहिनिहंतोसठःजो कप्पर निग्धा वा निधीयं वा सामारियपि - एडं बहिमा नीहडं श्रसंसङ्कं पडिग्गाहित्तए ।। १६ ।। कors निम्गंधाणं वा निग्गंधी या सागारिवपिंडं वहिया नहर्ड संस पडिग्गाहित्तए ।। १७ ।।
अस्य व्याख्या प्राग्वत् नवरं सागारिकपिण्डो वाटका - द्वदिनिष्काशितोऽसृष्टोऽन्यपिरांडेन सममसंमीलितो न कल्पते, ते
अथ भाष्यम्
दोसा न हु चैव मोतु संसट्टे ।
"
बहिया उ असं समशुभायं पच्छ सागारियो मा वा ॥ २१६ ॥ खागारिकवाटकाद्वहिर्मिकाशिते असं हाते एव पूर्वसूत्रीका भद्रकान्तदोषाः परं मुयात दोषा न भवन्तीति भावः । अत एव यद्वाटकाद्वहिर्निष्काशितं तदत्र सूत्रे अनुज्ञातम्, सागारिकः पश्यतु वा मा वा इदं पुरस्ताद्वयलीकरिष्यते ।
सागारिuपिंड
समसंसो, विय पिंडो किमु परेहि ँ संसट्टो | अप्पत्तियपरिहारी, सॉगारदि परिहरति ॥ ३२० ॥ निस्सृष्टो नाम - बहिर्निष्काश्य वानमन्तरस्य निवेदितः, यस्य वा याचकादेरर्थाय निष्काशितस्तस्मै प्रदत्तः, स यचप्यन्यैश्रोश र संस्था पनि सागारिक किं पुनः परैरन्यैश्वोल्लकैः ः समं संसृष्टः स सुतरां सागारिकपिण्डो न भवतीत्यर्थः । परम् अनीतिक परिहारिणः सन्तः सागारिकदृष्टं परिहरन्ति ।
इदमेव सापवादमाह
"
अहिस्स उ गहणं असती तन्यखिते दिट्ठस्स । दिट्ठे विपत्थिया, महणं अतो व वाहिं वा ।। ३२१ ॥ प्रथमं सागारिकेव सकुटुम्बेनादृष्टस्य ततोऽधि-संस्तरणाभावे तद्वर्जिते तमेक सागारिकं वर्जयित्वा शेषकुटुम्बेन दृष्टस्य संसृष्टस्य पिंडस्य ग्रहणमनुज्ञातम् । अथ ते साधवो प्रामान्तरं प्रस्थितास्ततः सागारिकेणापि दृष्टस्य संसृष्टस्य वा तस्यान्तर्बहिर्वा सर्वत्र ग्रहणमनुज्ञातम् । पुनाभावेन भद्रकान्तदोषाणामभावात् ।
पाहुया या माहिं पेस्तुमसंसइयं च वति ।
तो वा उभयं पी, तत्थ पसंगादयो गरिथ ।। ३२२ ।। अथवा प्राघूर्णकाः साधवः केचित्तत्र समायाताः, ते च प्रातीत्यतो गन्तुकामा वाटकाद्वहिर्निष्कासितं
3
२- निष्काशित इति दन्त्यान्त्योऽपि धातुः ।
For Private & Personal Use Only
www.jainelibrary.org