________________
सागारियपिंड अभिधानराजेन्द्रः।
सागारियपिंड स्थापयित्वा शेषानिर्विशन्ति । कुत इत्याह-'तुक्त्रं 'दु
अथ भाष्यतिस्तरः-- करं तत्र बहून् वर्जयितुम् ।
वाडगदेउलियाए, इच्छादंतम्मि गहणे तह चेव । गिएहति वारएणं, अणुग्गहत्थीसु जहरूई तेसि । णीसट्ठमणीसढे, गहणागहणे इमे दोसा ॥ ३०६॥ एकेऽत्थ परीमाणं, संतमसते य से दब्बे ॥ ३०७॥ । शय्यातरवाटकस्य मध्ये काचिद्देवकुलिका , तस्यां यद्वायद्वा-ते सर्वेऽपि शय्यातरा अनुग्रहार्थिनः ततो यथा ते- नमन्तरं तदर्थ वाटकवास्तव्या अगारिणः संखडी कुर्वन्ति । षां रुचिरुपजायते तथा वारके गृहन्ति, तत्र च एके उपस्कृ- तत्र च भिक्षाचरेभ्यो दातुं तेषामिच्छा समजनि, ततो वाटते अत्र परिमाणं ज्ञातव्यम् । किं परिमितायामुपस्क्रियते कवास्तव्यजने ददति दातुमुपस्थिते प्रहणं तथैव मन्तव्य उतापरिमितायामिति । तदपि द्रव्यं तस्य गृहे तत्र देशे वा यथा पूर्वसूत्रे अभिहितम् । तथा निसृष्टं नाम-यद्वल्यादिकं सद-विद्यमानं यदि पूर्वपरिणामेण द्रव्यमुपस्कुर्वन्ति तदा क. वानमन्तरस्य निवेदितम् । अनिसृष्टं तु तद्विपरीतं तयोल्पते अन्यथा भजनीयम् । एवं तस्य शय्यातरस्य द्रव्ये स- ग्रहणे अग्रहणे चामी वयमाणा दोषा भवन्तीति से-- म्यगुपयोगो दातव्यः। बृ०२ उ०।
प्रहगाथासमासार्थः। सागरिकपिण्डं गृह्णाति भुङ्क्ते च
अथैनामेव विवृणोति-- जे भिक्खू वा भिक्खुणी वा सागारियपिंडं गिराहइ उप्पत्तिय वा वि धुवं च भोजं, गिण्हतं वा साइजइ ।। ४॥ जे भिक्खू वा भिक्खुणी तस्सेव मज्झम्मि उवागडस्स । वा सागारियपिंडं मुंजइ भुजंतं वा साइजइ ।। ४६॥
समस्सिते सागॉरचोलगम्मि, 'सागारिश्रो सेवातरो तस्स पिंडो ण भोत्तव्यो, जो वा ___ अमेहिँ सो चेव उ तस्स पिंडो॥३१ ।। भुंजति तस्स मासलहुँ।' नि० चू०२ उ०।
तस्यैव--सागारिकस्य वाटकस्य मध्ये वानमन्तरमुसागारिककुलमज्ञात्वाऽनुप्रविशति
विश्य भोज्यं-संखडिर्भवेत् , तश्चौत्पत्तिकं वा स्यात् ध्रुवं वा । जे भिक्खू वा भिक्खुणी वा सागारियकुलं अजाणिय औत्पत्तिकं नाम-पर्वतिथिमन्तरेणाकस्मिकम् ध्रुवं तु पर्वतिअपुच्छिय अगवेसिय पुवामेव पिण्डवायपडियाए अणु- थिभावि । अथ नवम्यां दशम्यां वा तत्रान्यैश्चोखकः सम पविसइ अणुपविसंतं वा साइजइ ॥४८॥ जे भिक्खू
मपि श्रितो यः सागारिकश्चोलकस्तस्मिन् संखड्यां दीयमाने
स एव शय्यातरस्य पिण्डो भवति । वा भिक्खुणी वा सागारियणीसाए असणं वा पाणं
अस्य निवेदितस्य वा ग्रहणे तावदिमे दोषाः-- वा खाइमं वा साइमं वा अोभासिय जाइय जायंत वा
भद्दो तबीसाए, पंतो घेप्पति दणं भणइ। साइजइ ॥ ४६॥
अंतोघरे ण इच्छह, ऽहो गमणं दुधम्मो ति ॥३१॥ 'सागारिश्रो पुव्ववरिणो कुलं-कुलकुटुंबं भिक्खा
यः सागारिको भद्रकः स तन्निश्रया वानमन्तरनिवेदकालाश्रो पुवं-पुवदिटे पुच्छा अपुव्वगवेसणं तं साहु
नाव्याजेनान्यदप्यात्मीयमाहारजातं तत्र प्रक्षिपेत् । यस्तु समीवे अपुच्छिऊण पविसन्तस्स मासलघु । नि० चू०२ उ०।
प्रान्तः स तथा गृह्यमाणं दृष्ट्वा भणति-अन्तहे-गृहाभ्यन्तसागारिकपिण्डो बहिनिहतः संसृष्टः
रे दीयमानं तदीयं पिण्डं नेच्छथ, इह पुनरेवं दीयनो कप्पइ निग्गंथाण वा निग्गंथीण वा सागारियपिंडं मानस्य ग्रहणं कुरुध्वम् , अहो दुष्टधाणो यूयमिति बहिया अनीहडं असंसर्ल्ड वा पडिगाहित्तए ॥ १४ ॥ नो तथैतद्दोषभयान गृहन्ति । कप्पइ निग्गन्थाण वा निग्गन्थीण वा सागारियपिण्डं
ततः किं भवतीत्याह-- बहिया अनीहडं संसट्ठ पडिगहित्तए ॥ १५ ॥
तेसु अगिएहतेसु य, चिंता परिसाएँ से समुप्पेञ्जा। अथास्य ( सूत्रद्वयस्य १४-१५) सम्बन्धमाह-- को जाणइ किं एते, साहू घेत्तुं ण इच्छंते ।। २१२।। अंतो नूगाँ न कप्पइ, णिक्कासिओं कपई उ मा एवं ।
तेषु साधुषु तं शय्यातरभक्तं--निवेदनापिण्डमगृहमाणेषु पत्तेयविमिस्सं वा, पिंडे गेण्हेज तो सुतं ॥ ३०८॥
तस्याः संखडीकारिएयाः पर्षदि चिन्ता समुत्पधेत, यथा को
जानाति-को नामामुमर्थ सम्यग् वेत्ति किमेते साधव इदं नूनमन्तगृहाभ्यन्तरे पिण्डो न कल्पते , गृहाबहिर्निष्का
शय्यातरसत्कमाहारजातं ग्रहीतु नेच्छन्ति । शितस्तु कल्पते , एवं विचिन्त्य मा प्रत्येकं संसृष्टविमिश्रं वा संसृष्टं पिण्डं गृह्णीयात् । अत एतत्सूत्रमारभ्यते । वक्ष्य
नूणं सें जाणंति कुलं व गोतं, माणसूत्रद्वयस्याप्ययमव संबन्धो द्रष्टव्यः, अनेन संबन्धे
आगंतुओ सो य तहिं सॉगारो। नायातस्यास्य (सू०१४-१५) व्याख्या। नो कल्पते निग्रानां भृणग्घ सोयं च ततो घएब्बए, वा निग्रन्थीनां वा सागारिकपिण्डं बहिर्वाटकादनिहतमनि
जं अम्ह इच्छंति ण सेज्ज दातुं ॥ २१३ ॥ एकाशितमसंसृष्टं वा अन्यदीयपिण्डैः सहामीलितं, संसृष्टम्
नूनं 'से' तस्य शय्यास्वामिनो जानन्त्यमी कुलं वा गोत्रं वा, अन्यदीयपिण्डैः संमीलितं प्रतिग्रहीतुमिति सूत्रार्थः ।।
यथायं नीचकुलोत्पनो हीनगोत्रो वेति । स च सागारिकस्तत्र १- साइज' प्रास्वादने धातुः ।
प्रामादावागन्तुकः प्रतो न तदीयं कुलादि तत्र कोऽपि घेत्ति।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org