________________
सागारिfपंड
( ६ ) अभिधानराजेन्द्रः ।
घटाद्वारमाह-
महतर अणुमहतरए, ललियास कडुयदंडपतिए य । एतेहि परिग्गहिया, होंति पडा तो तदा काले ॥ २६७॥ महत्तरोऽणुमहत्तरको ललितासनिकः कटुको दण्डपतिकखेति एते पञ्चभिः परिगृहीतांस्तदा पूर्वकाले गोठ्यो भ यति भूरित्यर्थः ।
अयामूनेव महनरादीन् व्यास्यानयतिसव्वत्थ पुच्छणिओ, महत्तरो जिद्रुमासधुरे य । इयं तु अभिहिएऽणुमहचरतो पुरे वाति || २६८ ॥ सर्वत्र सर्वेषु गोष्ठिकाद्यमानेषु सर्वगोः पुरुषे
नीय यस्य च ज्येष्ठ महत्तरत्वमासीनानां धुरिव सरव थाप्यन्ते स महत्तरस्ततस्तस्मिन् मूलमहत्तरे असंनिहिते यस्तत्र सर्वैरपि प्रच्छनीयः धुरि च प्रथमं तिष्ठति, सः असुमहत्तरः । ( वृ० ) ( ललिश्राण' शब्दे षष्ठे भागे गता ललितासनवयता । )
तेषां महत्तरादीनां देवकुले सादिकं तस्य कथमनुखापनाविधेयेत्याह-उल्लोमाणुष्पबणा, अप्पभदोसा य एकत्र पढमं । चिट्ठादिगुणा, पाहुणए जं विहिग्गहणं ||३०० || मद्दत्तरक्रममुञ्जय पथुलोमं व्यतिक्रमेानुनक रोति तदा मासलघु. प्रभुदोषाश्च निष्काशनादयो भवेयुः । श्रतः सर्वेऽप्येकतो मिलिताः प्रथममनुज्ञापनीयाः । अथ सर्वे मिलिता नावाप्यन्ते ततो ज्येष्ठमहत्तरस्य तदभावे यथाकर्म महत्तरादीनामनुष्ठापना विधेषा । अथ महत्तरादीनामेकोऽपि गृहे न प्राप्यते ततो यस्तेषामभ्यर्हितः प्राधूकस्तमवज्ञापयन्ति । एवंविधेन हि विधिना यदुपाश्रयस्य ग्रहणं तदेवानुज्ञापना विधिग्रहणम् । श्रमुमेवार्थ स्पष्टतरमाह-
9
उड्रोम लड्डु यदि पम्म, तेसेकहि पिंडिए अगुवा । असही जिडादि व ज व समाया महत्तरं वा।। २०१ ॥ यदि महत्तरादिकमव्यत्यासेनानुज्ञापयति तदा मासलघु, तेनैकपरितानां मिलितानां पञ्चानामप्यनुज्ञापनक या अथ सर्वेऽप्येकतो मिलता खाधीनान प्रान् इत्यर्थः ततो दसरादेदे तु गत्या अनुज्ञापन विधेया यदिचा-यांप्रभृतीन् तत्र समखाधीनान् पश्यन्ति तावतेषा मनुपकुर्वन्ति महत्तरं वा एकमप्यनुज्ञापयन्ति अस्थ प्रमाणभूतया सर्वेषामनतिक्रमणीयत्यात् । तं घटाद्वारम्
व्रजद्वारमाह-
बाहिँ दोहणपाढग, दुदद्दीसवितकणवणीति ।
"
सम्म ण कप्पति, पंचयए उप्पारं वुच्छं ॥ ३०२ ॥ कस्यचिद्धि शय्यातरस्य संबन्धी ग्रामाद्वहिर्वा दोहनवा - को भवेत् तस्मिन् दुग्धदधिसस्तिक नवनीताच्यानि पञ्चकानि द्रव्याणि भवन्ति । एतत्पञ्चकमासने क्षेत्राभ्यन्तरे दीयमानं न कल्पते शय्यातरपिण्डत्वात् । अथैतानि दुग्धादीनि क्षेत्रस्योपरि बहिर्षसंन्ते ततस्तद्विषयं विमिदं वपामि ।
Jain Education International
सागारिय पिंड
प्रतिज्ञातमेव निर्वाहयतिनिज्जतं मोचूणं, वारगभयादिवसए भवे गहणं । छिष्पं भती य कप्पति, असती य घरम्मि सो चेव । ३०३ । गोकुलानि दधिदुग्धाविपकं शय्यातर यीयते स व्यातरपिएडो भवति । अतस्तद् दुग्धादिमाया यदन्यत्तत्रैव गोकुले परिभुज्यते तन्न भवति शय्यातरपिण्डः, परं तदधि भद्रकान्त दोषपरिहारार्थनो गृह्यते यस्मिन् पुनविसे मृतकस्य गोपालस्य वारकस्तस्मिन् दुग्धादिकं शय्यातरस्थापश्यतो भवेत् न पश्यतः। तथा वृनाम गोपालकस्य दुग्धचतुर्थभागादिपरिभाषितादि च सदैव देवकी वृत्तिः तथा दिविभकं यद्-दुग्धादिकं तङ्गोपालसत्कमिति कृत्या कल्पते तु यदि शय्यातरी न पश्यति । तथा यदि साधूनां शय्यां समर्प्य शय्यातरःसपुत्रदारो वजिकायां मच्छेत् ततो पुढे अविद्यमानोऽपि स एव शय्यातरो भवति ।
--
अथास्या एव विषमपदानि विवृणोतिबाहिरखे छिले, वारगदिवसे सती य छि य ।
सो वस सागरिपिण्डो, वज्जो पुरा दिड्डिमहादि ॥ २०४ ॥ सोरायोजनक्षेत्र विभागः शय्यातर हे न नीयते, गोपालकवारकदिवसे वा यः सर्वोऽपि गोपसत्कः प्रतिदिवस लभ्यो वा वृत्या किलो यो दुग्धचतुर्थभागादिरूपो विभागः स एष सर्वोऽपि सागारिकाविडो न भवति परं कप्रान्तदोषा दृष्टे सति मा भूत्तदिति शय्यातरस्य पश्यतःसोऽपि वर्जनीयः ।
अथ यदुक्त सूत्रे 'एगं तत्थ कप्पागं ठवइसा अवसेसे निविलेजा' तद्विभावयिषुराद्द
एगं ठवेंति विसए, दोसा पुरा भद्दिए य पंते य । खिस्साए वा भयं, विणासगरहं च पावंति ॥ ३०५ ॥ यद्यनेकेषु सध्यातरेषु इतरेस एकं सागारिकं स्थापयन्ति शेषाभिर्विशन्ति – उपभुते ततो भद्रकान्तविषया दोषा भवन्ति । भइको निर्विश्वमानय्यतरस्य निश्रवा तदीयभक्तपानमध्ये प्रक्षेपयति, मम गृहे तावदमी न गृह्णन्ति
तो मदीयमिदं भवद्भिः संयताय दातव्यमिति कृत्वा । यस्तु प्रान्तः स एक एव अस्थाप्यमानः प्रद्वेषं यायात् प्रद्विष्टअवसतेर्निष्काशनं कुर्यात्। निष्काशिताथ लेखापा दिभिर्विना लोकाद्वा गर्दामासादयन्ति कारणे पुनरेकमपि स्थापयन्तो निर्दोषाः ।
किथमित्याह
सहि वा विभणिया, एगट्ठ वि ताण निविसेमाणं । मदेउलमादीसुतु, दुक्खं खु विवजिडं बहुगा ॥ ३०६ ॥ 'वा' शब्दः उत्सर्गपदे तावन्न कल्पते एकः सागारिकः स्थापयितुम्, द्वितीयपदे तु कल्पते । अपिशब्दः पक्षान्तरस्य सूचनार्थः। ये भायाः साधुसमाचारीकोविदाः साधवो भणिताचार्या ! एकं रूपातरं स्थापयित्वा शेषाि विंशत मा सर्वानपि परिहरत, एवमुक्ता एक स्थापयित्वा शेषानिर्विशन्ति । अथवा –ग बहुजनसमूह गत्वा सासान्याद् देवकुलसभादौ स्थिताः अनुक्ता मध्येकं
1
For Private & Personal Use Only
www.jainelibrary.org