SearchBrowseAboutContactDonate
Page Preview
Page 644
Loading...
Download File
Download File
Page Text
________________ सागारियपिंड अभिधानराजेन्द्रः। सांगारियर्पिई इले तत्र शय्यातरपिएड इति रवा घर्जयन्ति , शेषाण्य-1 प्रस्थानं च शुभमुहूतें क्रियते , इत्यादिकारणेन नगरादेयहिपि सपत्नीगृहाणि भद्रकमान्सदोषपरिहारार्थ वर्जवन्ति । र्गत्वा सकौशयोजन क्षेत्रस्याभ्यन्तरे बहिवी स्थिती मषेत् । एगस्थ रंधणे मुं-जणे व वजेंति भुत्तसेसं पि । अद्यतः क्षेत्राभ्यन्तरे स्थितः तदा सर्व तदिवसायविषस नीतं शय्यातरपिण्ड इति कृत्वा वर्जयेत् । अथासौ क्षेत्राहिः एमेव वीसु रद्धे, मुंजंति जहि तु एगट्ठा ॥ २८४॥ स्थितः ततस्तदिवसनीतं शय्यातरपिण्डः शेषदिवसनीत एकत्र रन्धनम् एकत्र भुक्रमित्यादि चतुर्भङ्गयां यत्रैकत्र र तु यत्परिवासितम् ,यद्वा-तत्रैवोपस्कृतं तत्र शव्यातरपिण्डः न्धनं भोजनं वा तत्र भुक्तशेषमपि वर्जयन्ति । प्रथमभङ्के इत्य परं तदपि प्रसङ्कदोषेण मा भद्रकमान्तकृतदोषाणां प्रसङ्गो थे, एवमेव विष्वक राद्धेऽपि यत्रैकत्र भुञ्जते तत्र भुक्तशेषमपि भवेदिति कृत्वा न ग्रहीतव्यम् ! न गृह्णन्ति तृतीयभङ्ग इति भावः । एवमस्वाधीनभर्तृका ठितो जया खेतबहिं सगारो, ण विधिरुक्तः। भत्तादिये तस्स दिणे दिणे य । अथ स्वाधीनभर्तृकाणां यो विधिस्तमाह अच्छिम्पमाणिज्जति सिजती य, णिययं च अणिययं वा, जहिं तरो मुंजती उ तं वज।। गिहा तदा होति तहिं वि वजे ।। २६३ ।। सेसासु वि ण य गिएहति,मा छोमगमादि भद्दाई।।२६०॥ यदा क्षेत्राहिः स्थितस्तदा तस्य भक्कादिकमव्यवच्छिन्न नियतं वा यत्र शय्यातरो भुङ्क्ते तद्गृहं वर्जनीयम्,नियतं ना चिमे दिने गृहाहिरानीयते, बहिःस्थानाच गृहं नीयते; तम-यदेकस्य एव गृहे प्रतिदिनं भुते. अनियतं तु वारकेण त्सर्वमपि सागारिकपिण्डो मवति तत्र स्थितस्य वर्जनात् । सर्वासामपि गृहे भुङ्क्ते, शेषपत्नीगृहेषु यद्यपि शय्यातरपिराडो न भवति तथापि न गृह्णन्ति । मा भद्रकमान्तकृताच्छोभ बहिदिएँ पट्टिो य, सयं व संपत्थिया उगएहति । कादयो दोषा भवेयुः स च प्रज्ञापकः भोजनं शेषपत्नीगृहे न तत्थ उ भद्दगदोसा,ण होंति ण य पंतदोसाओ ॥२६४॥ भद्रुकशय्यातरः कुर्यात् । मम गृहे ताबमी न गृह्णन्ति श्रत शय्यातरः क्षेत्राद्वहिः स्थितो यस्यां वेलायामग्रतो गन्तुं एवमपि दस्था पुण्यमुपाज॑यामीति बुद्धया, यस्तु प्रान्तः स प्रस्थितः स्वयं वा साधुः, पूराणे मासकल्प सपस्थिताः त द्वेषं यायात् अहो दुष्टधर्माण इमे, यदि मदीयगृहे न कल्पते | दिवसात् यद्यन्यत्र वसन्ति तदा सर्वमपि प्रायोग्य भक्तं पानं बत पतासां मदीयपत्नीना गृहे कथं कल्पत इति प्रद्विष्टश्च गृह्णन्ति । कुत इत्याह-तत्र तस्यां वेलायां गृह्यमाणे भद्रक प्रतिश्रयात् निष्काशयत् । गतं सपानीद्वारम् । दोषाः प्रान्तदोषाश्च न भवन्ति । पुनर्ग्रहणाभावादिति भावः । अथ वणिग्द्वारमाह अथ स्कन्धपद संखडिपदमटवींपदं च व्याख्यातिदोसु वि अब्बोच्छिम्मे, सर्व जं तम्मि जं च पाउग्गं। अंतो चहि कच्छउडिया--दि ववहरंतो पसंगदोसायो । खंधे संखडि अडवी, असती य घरम्मि सो चेव ॥२६॥ देउल जनगमादी, कट्ठा दंडं विवचंते ॥ २६५ ॥ कोऽपि शय्यातरो देशान्तरं गन्तुकामो नगरादेहिः क्षेत्रस्यान्ते बहिर्वा शय्यातरः कक्षाटिकावि-कक्षा प्रदेशे स्थितो वर्तते, तस्य च द्वयोरपि गृहयोरन्तर्गृहादहिहे पुटा यस्य स कक्षापुटिको-गृहीतोभयमोदक इत्यर्थः । श्रायहिगृहाद् बाह्याभ्यन्तरगृहे भक्कादिकमव्यवच्छिन्नं यदा- दिशब्दात्-कौतुकिकादिर्वा,बहिामेषु व्यवहरन् साधूनां नीयते तत् न कल्पते । अथासौ शय्यातरस्ततः स्थानात् दधिदुग्धादिकं दापयति। तत्र क्षेत्रस्याम्तस्तहिननीतमभ्यदिप्रस्थितः ततो यो निर्गच्छति तस्मिन् सर्व तद्दिव- ननीतं च शय्यातरपिण्डः। बहिः पुनस्तदिवसनीतं शसनीतमन्यदिवसनीतं च भापानं कल्पते । सर्व- च्यातरपिण्डः, शेषदिवसनीतं न शय्यातरपिण्डः परं भूयः स्मिथापि त्यक्ते मा भूदतिप्रसङ्ग इत्याशधाह-यश्च प्रायो- प्रसङ्गदोषान्न गृह्यते । एवं तद् देवकुलतडागयज्ञादिकं संखर्डी ग्य-प्रान्तजनयोग्य तत्प्रापणीयं प्रासुकं चेत्यर्थः , ‘खंधे' कुर्वतः काष्ठादिनिमित्तं शम्बले गृहीत्वा अटवीं बजतः, - त्ति-स्कन्धप्रदेशयोग्य कृत्वा बहिर्गामेषु व्यवहरन् शय्यातरः प्रान्तीयमानं शय्यातरपिण्डः । क्षेत्रवाहिस्तदिवसानीतं शसाधूनां दधिदुग्धादिकं दद्यात् , ' संखडि ' त्ति-संखडिं य्यातरपिण्डः, न द्वितीयदिवसानीतं, परं तदपि न प्रहीतकुर्वन् साधूनामपि दद्यात् । 'अडवि' त्ति-अटवीं वा काष्ठ व्यम् , मा भूयः संखडीकरणमटवीगमनं वा साधूनां दानार्थ कछेदनादिनिमित्तं गृहीतशम्बलो गच्छन् साधून् रष्टा त- कुर्यादिति कृत्वा । मध्यात् तेषामपि दद्यात् , पतेषु त्रिवपिन कल्पते । 'अ- अथ गृहे असन् स एव शय्यातर इति पदं व्याचलेसईय घरम्मि सो चेन 'त्ति-यदि शय्यातरः सपुत्रपशुधा- मुत्तूण गेह तु सपुत्तदारो, म्धयो गृहे नास्ति किं तु देशान्तर प्रोषितः तदा देशान्तर वाणिजमातिजति कारणेहिं । स्थितोऽपि स एव तत्र शय्यातरो नान्य इति नियुक्तिगाथासमासार्थः। सयं च अयं च वएज देस, अथैनामेव विवरीपुराह सेखातरो तत्थ स एव होति ।। २६६ ।। मुक्त्वा-परित्यज्य गेहं साधूनामयित्वेत्यर्थः, सपुमदार निग्गमगाइ, वहिडिर, अंतोखेत्तस्स वजए सव्यं । शय्यातरो वाणिज्यादिभिः कारणयदि स्वकमन्यं वा देश बाहिं तद्दिणणीए, सेसेसु पसंगदोसेण ।। २६२॥ व्रजति तत्रापि स एव शय्यातरा भवति न पुनरदेशान्तरशय्यातरो वाणिज्येन देशान्तरं गन्तुकामा निर्गमकः, स्थितस्य शय्यातरत्वमपगच्छतीति । गतं वणिग्द्वारम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy