________________
सागारियपिंड अभिधानराजेन्द्रः।
सागारियपिंड अथानेकशय्यातरविषयं विधिमाह
अप्रभुरनुशापितो भणति-अहं न जानामि,ततः साधवो भणेगेसु पियापुत्ता, सवत्ति वणिए घडो वए चेव ।
णन्ति यावत्प्रभुरागच्छति तावद्वयं तिष्ठामः.एवमनुशापिते
नाप्रभुणा वितीर्णे प्रतिश्रये यदा प्रभुःप्राप्तो भवति तदा तएएसिं णाणत्तं, वोच्छामि अहाणुपुबीए ।। २७६ ।। स्याप्ययथाभूतं कथयितव्यम् । कथिते च स ददाति वा निअनेकेषु शय्यातरेबमी भेदाः-पितापुत्रौ सपत्न्यौ वा वणिजो | एकाशयति, एवमत्र प्रमाणं न ते पूर्वानुशापिता इतरे अप्रभवा घटोवा-गोष्टी व्रजो वा-गोकुलम् पतेषां द्वाराणां नानात्वं वः । एवमुक्तंन स्वामिना यद्वसतेग्रहणं तदेवानुशातमिति । विभागं वक्ष्यामि-प्ररूपयिष्यामि यथानुपूर्त्या।
इय एसाऽणुमवणा, जतणा पिंडो पभुस्स उववजे । प्रतिज्ञातमेव निर्वाहयति
सेसाणं तु अपिंडो,सो वि य वज्जो दुविहदोसा ॥२८॥ पितपुत्ते थेरया य, अप्पभुदोसा य तम्मि उ पउसिए । | साचैवमुक्तप्रकारेण पषा प्रतिश्रयानुज्ञापनायां यतना प्रोक्का
अथ शय्यातरपिण्डपरिहारेण यतनाऽभिधीयते-यः प्रभुः शजेट्ठाइअणुमवणा, पाहुणए जं विधिग्गहणं ।। २८०॥
य्यातर इति कृत्वा तद्गृहे पिण्डो वर्यः, शेषाणामप्रभूणाम् यदि पिता पुत्रश्च द्वावपि प्रभूतत उभावप्यनुज्ञापयितव्यौ ।
अपिण्डः-शय्यातरपिण्डो न भवति परं सोऽपि द्विविधदोअथ पिता स्थविर इति कृत्वा चशब्दात्पुत्रोऽप्यतिबाल इति
षात् भद्रकप्रान्तकृतदोषपरिहारार्थ वर्जनीयः । गतं पितापुकृत्वा यदा प्रभुस्तदा नानुशापनीयःदोषाश्चानुशापनायां नि
त्रद्वारम्। काशनादयः प्रभुकृता भवन्ति । अथ स प्रभुः प्रोषितस्ततस्त
अथ सपत्नीद्वारमाह-- स्यैव यो ज्येष्ठादिः श्रादिशब्दादनुज्येष्ठादयो वा तेषामनुज्ञाप
एगे महाणसम्मि, एकतो उक्खिसँ सेसपडिणीए । ना कर्तव्या। माघूर्णको वा यस्तस्याभ्यर्हितः सोऽनुज्ञापनीयः सर्वत्र । यद्विधिना ग्रहणं तदेवानुज्ञातं भगवद्भिाविधिनति
जेवाएँ अणुप्मवणा, पउत्थेसु य जेट्ठ जाव पभू॥२८६|| अथैनामेव व्याख्यानयति
शय्यातरे प्रोषिते सति यास्तदीयाः पत्न्यस्तासां यद्भोजन
तत्र चतुर्भङ्गी एकत्र राद्धमेकत्र भुक्तम् १ एकत्र राद्धं विष्वक दुप्पबिइपिया पुत्ता, जीहँ होंति पभू ततो भणइ सव्वे ।
भुक्तम् २ विष्वक राद्धमेकत्र भुकम् , ३ विष्वक राखं विष्वक णातिकमंतिजं वा, अपभुं व पहुं व तं पुव्वं ॥ २८१॥ भुक्तम् । ४ तत्र 'पगे महाणसम्मी एक्कतो' त्ति-एकस्मिन् द्विप्रभृतयः अनियताः पिता पुत्रा यत्र प्रभवो भव
महानसे एकतो भुक्तमिति प्रथमभङ्गो गृहीतः , 'उक्वित्तं' न्ति तत्र सर्वेऽपि तान् मिलितान् भणन्ति अनुज्ञाप
त्ति-एकत इति पदमनुवर्तते एकतः-एकस्मिन् स्थाने उत्क्षि. यन्ति । यं वा प्रभुमप्रभुं वा नातिकामन्ति-प्रमाणयन्ति
तं भोजनभूमिकां नीतं भुक्तमिति यावत् अर्थादापनं विष्वक तं पूर्वमनुज्ञापयन्ति ।
राद्धम् , एतेन तृतीयभङ्ग उपात्तः। द्वितीयचतुर्थभनी पुन
रवर्जनीयाविति कृत्वा न गृहीतौ । 'सेसपडिणीए' त्ति-यअप्पहु लहुओ दियणिसि,पभुणिच्छुढे विणासगरिहा य ।
देकत्र राद्धमेकत्र भुक्तं तत्र भुक्तशेष यद्यपि शेषसपत्नीभिः असहीणम्मि पभुम्मि उ,साहीणजेट्ठादणुमवणा।।२८२॥ स्वगृहं प्रत्यानीतं तथापि भद्रकमान्तदोषपरिहारार्थ वर्जनीयद्यप्रभुमनुशापयन्ति ततो मासलघु.प्रभुश्च समागतो दिवा
यम् । प्रभौ प्रोषिते मदीया ज्येष्ठभार्या वसतिमनुशापयते । निष्काशयति चतुर्गुरु , रात्रौ निष्काशिता स्तेनस्वापदादि
अथ सा न सुतमती ततो ज्येष्ठा प्रिया पुत्रवती, द्वयोर्वा पुभिविनाशं प्राप्नुवन्ति, अन्यत्र वसतिमलभमाना लोकतो
त्रवत्योर्या ज्येष्ठपुत्रा यः पुत्रो वा प्रभुर्या वा स्वयं गृहे प्रभुःगर्हामासादयन्ति । तथा किं यूयं शोभनैः कर्मभिर्निर्धाटि
प्रामणभूता सा अनुज्ञापनीया। एषा चिरंतनगाथा । ताः प्रथममपि न प्रयच्छाम इति । प्रभुः पिता न स्वाधीनः किं
अथैनामेव विवृणोति-- तु प्रोषितस्ततो यः स्वाधीनो ज्येष्ठादिपुत्रः आदिशब्दाद- तम्मि य अस्साहीणे जेठपुरत्त)तमाया व जा व से इट्ठा। नुज्येष्ठादिकोऽपि यः प्रभः स अनुशापयितव्यः। अथ सर्वे अह पुत्त माय सव्वा,वी(इ)बो जेट्ठो पभू वा वि।।२८७।। प्रभवः ततो युगपत्ते सर्वेऽप्यनुज्ञापनीयाः
तस्मिन् गृहस्वामिन्यस्खाधीनेऽसंनिहिते ज्येष्ठा भार्या पुत्रपाहुणयं च पउत्थे, भणंति मित्तं व णातगं वा मे। माता वा या वा 'से' तस्य गृहपतेरिष्ठा वल्लभा सा वसतितं पि य आगतमत्तं, भणंति अमुएणणे दत्तं॥ २८३ ॥
मनुशापनीया । अथ सर्वा अपि पुत्रमातरः अभीष्टाश्च ततो
यस्याः पुत्रो ज्येष्ठस्तामनुज्ञापयन्ति । अथ ज्येष्ठपुत्रो न प्रभुः प्रभौ प्रोषिते सति प्राधुर्मको यस्तस्याभ्यर्हितः समा
ततः कनिष्ठोऽपि यस्याः पुत्रः प्रभुःसा अनुशापयितव्या। यातः स च मित्रं वा तदीय शातकं वा-स्वजनं भणन्ति-अनु
पिण्डग्रहणे विधिमाहशापयन्ति । तं च प्रभुमागतमात्रमेव भणन्ति-अमुकेन यु
असहीणे पभुपिंडं, वअिंती सेसए तु भद्दादी। धमन्मित्रादिना अस्माकमिदं प्रदत्तम् । स चाभी नामग्रहणे कृते न निर्धाट्यति ।
साहीणे जहि भुंजइ, सेसेसु वि भद्दपंतेहिं ।। २८८॥ अप्रभुविषयं विधिमाह
अस्वाधीने गृहस्वामिनि या पत्नी प्रभुस्तस्थाः पिण्डं सा
धवो वर्जयन्ति । शेषसपत्नीगृहेषु न शय्यातरपिण्डं परं अप्पभुणा उवदिले, भपति अच्छासु जा पभू एति ।
भद्रकमान्तकृता दोषा भवन्ति; अतस्तासामपि पिण्डः पपत्ते उ तस्स कहणं, सो उ पमाणं न ते इतरे ॥२०४ ॥ रिहर्त्तव्यः । अथ स्वाधीनः शय्यातरः ततो यस्या गृहे भु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org