________________
सागारियपिंड अभिधानराजेन्द्रः।
सागारियर्षित सर्वेषामपि तेषां तीर्थकृतां तत्परिहारिणां शय्यातरपिण्ड- अथ कारशाजाते कस्मिम् कल्पते इति धारणाथामाहप्रतिषेधकारिणामाशा तत्पिण्डं गृह्णता न कृता भयति । तथा दुविहे गेलणम्मी, निमंतणे दध्वदुल्लभे असिवे । यत्रैव गृहे स्थितस्तत्रैव भिक्षां गृह्णतो न युज्यते-न घटतेन शु.
प्रोमोयरियपोसे, भवे य गहणं अणुनायं ।। २७३ ।। जयतीत्यर्थः । अज्ञातस्य तस्य यदुक्तं भैक्षग्रहणं तदशातमि
विविधे-श्रागाढे, अनागाढे च १ ग्लानत्वे,तथा निमन्त्रण ति व्युत्पत्तेः।
२ दुर्लभद्रव्य ३ अशिव ४ अवमौदर्ये ५ प्रद्वेषे वा राजविटे ६ अथ शुद्धिद्वारमाह
भये वा बोधिकस्तेनादिसमुत्थे ७ एवं सप्तसु कारणेषुबाहुल्ला गच्छस्स उ, पढमालियपाणगादिकलेसु । य्यातरपिण्डस्य ग्रहणमनुज्ञातम् । एष नियुक्निगाथार्थः । सज्झाय करण पाउ-ट्टियाकरण उग्गमेगतरे ॥२३७||
साम्प्रतमेनामेव विवयोतिगच्छस्य यद् बाहुल्यं-साधूनां प्राचुर्य तस्माद्धेतोः प्रथमा- तिपरिरयमणागाढे, आगाढे खिप्पमेव गहणं तु । लिकापानकोषधादिकार्येषु पुनः पुनः प्रविशन्तस्तथा स्वा
काम्मि बंदिया ज, छिणंतिण य चिंति उपकप्पं ।२७४। ध्यायश्रवणेन करणेन च यथोक्नक्रियाकलापानुष्ठानेन
विपरिरयं-श्रीन वारान् परिभ्रमण तदमागाढ अालानभावर्तिता आवर्जिता उन्नमदाषाणामेकतरान् कुर्युः । (वृ०।)
त्वं कर्तव्यं,यदि तथापि ग्लामप्रायोग्यं न लभ्यते ततः परमेकअथ दुर्लभशय्याद्वारमाह
परिहाण्या मासलघुप्राप्ताः शय्यातरपिण्डं गृह्णन्ति । आमाहे भिक्खापयरणगहणं,दोगचं अम आगमे ण देमो उ । तु ग्लानत्वे क्षिप्रमेघ ग्रहण कार्यम् । तथा शय्यातरेल भक्तपयरण णस्थि ण कप्पति,असाहु तुच्छे य पालवणा।२७१।।
पानमस्मद्गृहे गृहीत एवं वन्दिता-निमन्त्रिताः सन्तो यस्यापि श्रेष्ठिनो गृहे पञ्चशतिको गच्छो वर्षासु स्थितः ।
भणन्ति कार्ये समुत्पन्ने ग्रहीष्यामः न च युवते युष्मदीय स च शय्यातरो गृहमनुष्याणामादिशति-यदि साधवो
भनपानमस्माकं न कल्पते । गृहात्तुच्छर्भाजनैर्निगच्छन्ति ततो महदमङ्गल स्यात् , अतो
जं वा असहीणं तं, भणंति सं देहि तेल णे कजं । दिने दिनेऽमीषां प्रथममेव भिक्षा दातव्या, ततस्ते साधयः णिबंधे चेव सयं, घेत्तूण पसंग वारेति ॥ २७५ ॥ सर्वेऽपि तस्मिन् गृहे प्रतिदिनं प्रथमतः प्रतरणभिक्षा यद्वा यदद्व्यं तस्य गृहे अस्वाधीनं नास्तीत्यर्थः, तद्भणन्ति; गृह्णन्ति, ततश्च शय्यातरस्य कालान्तरेण दीर्गत्यं-दरि
याचन्ते इत्यर्थः । यथा अमुकं द्रव्यं प्रयच्छत तेनास्माकं गुद्रता । अन्येषां च साधूनां तत्र गमनं श्रेछिनम् ,वदन्ति-याच
रुतरं कार्यम् । अथ शय्यातरो निर्बन्धमतीवाग्रहं करोति ततः ते ।स प्राह-विद्यते वसतिः परं न प्रयच्छामः । साधुभिरुक्तः
सकृद्-एकवारं गृहीत्वा भूयः प्रसङ्गं निवारयन्ति । किं कारणं न प्रयच्छति, स प्राह-प्रतरणं प्रथमदातव्यमि
दुल्लभदव्यं च सिया, संभारघयादि घेप्पती तं तु । क्षारूपं नास्ति । साधवो ब्रयते-न कल्पते अस्माकमचरण ग्रहीतुम् । स प्रतिब्रुवते-असाधु-अमङ्गलमिदं यन्मम गृहा- ओमसिवे पणगादिसु जतिऊणमसंथरे गहम् ।। २७६ ।। नुच्छर्भाजनैनिर्गच्छन्ति । ततस्तस्य साधुभिः प्रज्ञापना कृता दुर्लभद्रव्यं वा संभारघृतादिकं शय्यातरगृहे स्यात् , संभाआयुग्मन्निदमेव भवतः परममङ्गलं यदेवं साधूनां बस- रो बहुद्रव्यसंयोगस्तत्प्रधानं घृतं संभारघृतम् । श्रादिशतिरुपयुज्यते अनया हि दत्तया भवता सर्वमपि भक्तपा- ब्दात्-शतपाकतैलादि. तञ्च ग्लानादिनिमित्तं शय्यातरगृहे नादिकं दत्तमेव भवति । इत्थं प्रज्ञापितः स तेषां वसति गृह्णन्ति अवमौदाऽशिवयोरसंस्तरण पञ्चकहान्या यतित्वा प्रदत्तवान् , एवं दुर्लभा शय्या भवति ।
मासलघुप्राप्ताः शय्यातरकुले ग्रहणं कुर्वन्ति । अथ व्यवच्छेदद्वारमाह
उवसमण, पदुद्वे, सत्थो जा लभते व ताणं व । थल देउलिया ठाणं,सति कालं दटु दु१ तहि ममणं ।
अच्छंता पच्छण्णं, गेएहति भये वि एमेव ।। २७७ ॥ निग्गऍ वसही भंजणे,अने उन्भामगा उद्धा ॥२७२।।
प्रद्विष्टस्य राक्ष उपशमनार्थ तिष्ठन्तो, यद्वा-राशा निर्विषया
श्राज्ञप्ताः सन्तो यावत्तत्र सार्थो न लभ्यते तावत्प्रच्छन्नं तिकस्यापि ग्रामस्य मध्ये स्थलम् , तत्र ग्राम मिलित्वा दघकुलिका कारिता, तत्र साधवः सन्ति । ते च तत्रांश्चतरे
प्ठन्तः शय्यातरकुले भक्तपानं गृह्णन्ति; मा पर्यटतो राजा वा देवकुले स्थितास्तत्काल भिक्षायां देवकुलं दृष्टा दृष्टा तत्र
राजकीया या ईक्षेरनिति कृत्वा, भयं बाधिकस्तनादिनभवं तेषु कुलषु भिक्षार्थ गच्छन्ति तत्रैकमपि कुल ते तां भिक्षां गृ
तत्र बहिामेषु भिक्षां गन्तुं न शक्यते,स्वग्रामे च न लभ्यत । हन्ति समुद्धरन्ति, एवं च निर्विन्नाः सर्वेऽपि गृहस्थाः । ततो
अत पवमेव शय्यातरकुले गृह्णन्ति । निर्गतेषु साधुषु वसतेर्दैवकुलिकायास्तैर्भञ्जनं क्रियते,माम् श्र
अथ कया यतनया ग्रहीतव्यम् इति द्वारमाहन्येऽप्यागतास्तापयिष्यन्तीति । इतश्चान्यस्मिन्नीशे स्थलग्रा
तिक्खुत्तो सक्खेत्ते, चउद्दिसिं मग्गिऊण कडयोमी। में अनके साधवो देवकुलिकायां स्थिताः, ते च भगवन्तो दव्यस्स य दुल्लभया, सागारियसेवणा दव्वे ।। २७८ ।। निःस्पृहा बहिग्रामे चोद्धामकभिक्षाचयाँ गच्छन्ति स्वाध्याय- स्वतंत्रे सक्रोशयोजनाभ्यन्तरे स्वग्रामपरग्रामयाबिकृत्वपराश्च तिष्ठन्ति । ततस्ते गृहस्था श्रावृत्ताः संभूय तान् खीन वागन् चतसृष्वपि दिनु 'पुढे ति' भैक्ष दुल्ल भद्रव्यं वा साधुनिमन्त्रयन्ति । साधयो यत-बालवृद्धादीनां कार्ये मायित्वा यदि न मानोति ततः कृतयोगी गीतार्थों द्रष्यस्य ग्रहीष्यामः,एवं घृतादिदुर्लभद्रव्यमपि सुलभं भवति । नच शुद्धभक्तानादेः दुर्भलतां मत्वा सागारिकद्रव्यस्य सेवनाशय्याया व्यवच्छेदो जायतागत दोषा या के तस्येति द्वारम् ।। शय्यातविषयो विधिः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org