________________
(६४) सागारियपिंड अभिधानराजेन्द्रः।
सागारियपिंड श्वस्वार ईत्यविधास्तथा शमादीनि वखादीनि शू- त्ति-सूर्योदये दिया यदि निर्गतास्तथा द्वितीये दिने तस्याव्यावीमि चेति त्रीणि चतुष्कानि द्वादश भवन्ति । त मेव वेलायां शय्यातरः एवमहोरात्रं वर्जितं भवति । गत यथा-अशन १ पान ३ खादिम ३ स्थादिम ४, वस्त्रं ५पात्र ६ शय्यातरः कदेति द्वारम् । कम्बलं ७ पादयोञ्छनं व शूची पिप्पलको १० नखच्छेदनक
अथ शय्यातरः कस्य परिहर्त्तव्य इति द्वारनिरूपणायाह११ कर्णशोधनकं १२ चेति ।
लिंगत्थस्स उ बजओ, तं परिहरतो व भुंजतो वा वि । तगडगलखारमल्लग-सेजासंथारपीढलेवादी।
जुत्तस्स अजुसस्स व, रसावणो तत्थ दिद्रुतो ।।२६३।। सिज्जातरपिंडो सो,ण होति सेहोय सो अहिो ।२५।।
लिङ्गस्थस्य-साधुलिङ्गधारिणस्तं शय्यातरपिण्डं परिहरती तण उगलक्षारमल्लकशय्यासंस्तारकपीठलेपादिशध्दात्-त- वा भुजानस्य वा साधुगुणैर्युक्तस्य वा अयुक्तस्य वा शय्यास्यमुखादिकं च एष शय्यातरपिण्डो न भवति । यदि शय्या तरी बज्यों-बर्जनीयः, तत्र रसापणो मद्यहट्टो दृष्टान्तः। यथा. तरस्य पुत्रादिः क्षो बस्त्रपात्रसहितः प्रवजितुमुपतिष्ठते महाराष्ट्रदेश रसापणे मद्यं भवतु वा मा वा तथापि तत्पतदा सागारिकपिण्डो न भवति । अपरः प्राह-यदा मिर्गन्तु- रिशानार्थ तत्र ध्वजा मध्ये श्रारोप्यते तं ध्वज दृष्टा सर्वे भिकामैः पात्राघुपकरणमुद्राहितं तदा अशग्यातरः । अन्यो 5- क्षाचरादयः परिहरन्ति । एवमस्माकमपि साधुगुणैर्युको वा ते-यदा बसतेर्निर्गता भवन्ति तदा, परो भणति-यदा | भवतु मा वा परं रजोहरणध्वजो दृश्यते इति कृत्वा लिङ्गसागारिकस्यावग्रहा निर्गताः, एको ब्रूते-सूर्योद्गमे निर्गतानां स्थस्यापि शय्यानरः परिहियते। प्रथमपौरुष्यां गत्तायाम् ,अपरो बूते-तृतीयस्याम्.तदन्यः प्राह
अथ के दोषा इति द्वारमाहयावदिवस दिवससत्काश्चतस्त्रः पौरुष्यस्तावतः कालादूर्ध्वमशथ्यातरः । एते सर्वेऽप्यनादेशाः।
तित्थंकरपडिकुट्ठो, आणा अनायउग्गमे न सुज्झे । सिद्धान्तः पुनरयम्
अविमुत्ति अलाघवया,दुल्लभसिञ्जाएँ बुच्छेप्रो ॥२६४॥ आपूच्छिय उग्गाहिय, वसहीओ निग्गतोग्गहे एगो।।
तीर्थङ्करैः प्रतिकुष्टो निषिद्धः शय्यातरपिण्डः। अथ तं
गृह्णातीति तेषामाशा न कृता भवति 'अन्नाय'त्ति-श्राज्ञातो. पढमादीया दिवसं, बुच्छे घओजऽहोरत्तं ।।२६०॥
उथ मासं निवासवशात् श्राशा-स्वरूपमया न शुद्धधति प्रत्या" बुच्छे बज्जेज्ज होरत्त ' ति-यस्यों बसती उ- सन्नतया तत्रैव पुनः पुनः भैक्षपानादिनिमित्तं प्रधिशत उद्गपितास्ततो यस्यां बेलायां निर्गताः तत ऊर्ध्वमहो- मोऽपि न शुद्धयति । अधिमुकिर्नाम-स्वाध्यायथवरपादिना रात्रे यावद् गृहे अशनादिकं वर्जयेयुः ततः परन्तु क
श्रावर्जितः शय्यातरो 'दुग्धदध्यादिप्रणीतं द्रव्यं ददाति, तलाते , आपृच्छादिषु तु सागारिकावग्रहनिर्गताः तेष्या- ग्रहणलोलुपतया तद्गृहं न विमुञ्चति । अलाघवता तु विदेशेषु यदि कथमपि गमनायनमुत्पन्नं ततो भूयोऽपि तस्या- शिष्टाहारलाभेनोपचिनगलकपोलतया शरीरलाघवं प्रचुरतमेव वसतौ स्थितेषु कथमशच्यातरो भवितुमर्हति ?,ये पुनः
स्त्रादिलाभेनोपकरणलाघवं च न भवेत् , दुर्लभा च शय्या प्रथमादपहर विभागेनाशय्यातरमिच्छन्ति तेषां सूर्यास्तम
भवति । येन किल शय्या दत्ता तेनाहाराद्यपि देयमिति भया मयिनिर्गतानां रात्रौ प्रथमादिपौरुपीविभागेनाशय्यारः
यः शय्यामगारिणो न प्रयच्छन्तीति भावः । व्यवच्छेदश्वप्राप्नोति , तच्च म प्रयुज्यते।
विनाशः शय्यायाः क्रियते । अथवा-भक्तपानादिप्रतिषेध इह कुत इति चेदुध्यते--
व्यवच्छेदशब्देनोच्यते , ऐष नियुक्तिगाथा समासार्थः । अग्महणं अख णिसि, श्रखंतरंगतरे दुहिं च ततो।।
अथैनामेव प्रतिपदं विवृणोतिगहण तु पोरिसीहि, चोदग एते अणादेसा ।। २६१ ॥
पुरपच्छिमवजेहिं, अधिकम्मं जिणवरेहि लेसेशं । पेन हेतुमा निशिरजन्यामस्माकं भक्तयानादरग्रहणं,तथा कि
भुत्तं विदेहपच्छिय,ण य सागरियस्स पिंडो उ ॥२६॥ चिदनन्तरमेकान्तरादिभिर्वा पौरुषीभिः शय्यातरपिण्डस्थ पूर्वस्तीर्थकरः ऋषभस्वामी पश्चिमः श्रीमन्महावीरस्तद्वजैः ग्रहणमिच्छन्ति। हे मोदक ते एते सर्वेऽप्यनादेशाः। श्रादेशः | अजितादिभिर्मध्यमजिनघरैबिदेह जैः तीर्थकरैराधाकर्मादिपुनरयम्-संध्यायां दिवा निर्गनानां रजम्याश्चतुरो यामा श- | लेशन सूत्रादेशतो भुक्तं भोक्रुमनुशातमिति भावः। नच-नेव व्यातरस्ततः परं सूर्योद्मे शय्यातरः। एवं जघन्यतः उनम्। सागारिकस्यानुज्ञातम् । यमत्र भावना-मध्यमतीर्धकृतां घ उत्कर्षतः पुनरित्यम्--
ये साधवस्तेषां यस्यैव योग्यमाधाकर्म कृतं तस्यैव न कल्प
ते, शेषाणां तु कल्पते इति, तैराधाकर्म भोजनमपि कथंचिसूरत्थमनगयाणं,दोएहं रयणीय अद्र जाम भवे ।
दनुज्ञातं न पुनः शय्यातरपिण्डः "सेजायरपिंडे वा, देवसियमझ चउदिण-णिग्गत बितियम्मिमा बेला२६२
उब्भामे वा य पुरिसजिष्टे य । किइकम्मरस य करणा, चसूर्यास्तमनसमये गौ निर्गतामामेषां परं यं चाहोरात्रं
त्तारि अनादिया कप्पा ॥२॥” इति तैर्वचनात् । शय्यातरो भवति , ततो द्वयो रजन्योर ष्टी यामाः देव
अथाशाद्वारमशातद्वारं चाह-- पिकाव , रजनीद्वयमध्यवर्तिनश्चत्यागे यामाः, एवं द्वादशानां यामानामन्ते उत्कर्षतः अशस्यातरो भवति । एष एक
सब्वेसि तेसि आणा,तप्परिहारी ण गेएहती ण कया। श्रादेशः। द्वितीयः पुनरयम् 'दिसनिग्गए बितियाम्न सा बेख अमायं च ण जुञ्जति,तहिं वि तो गेएहती तत्थ।।२६६।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org