________________
सागारियपिंड अभिधानराजेन्द्रः।
सागारियपिंड सुव्वत्तसोत्तिगादि व,चरेंति जतिणो वि डंमेणं ॥३५२॥ लक्ष्यन्ते । ते एवं प्रज्ञापिताः सन्तः प्रतिपद्यन्ते, सूत्राशासमाकिमेवमिदानीमस्माकं सत्कं न भवति क्षेत्रान्तरमागतमिति
पातकतया अगीतार्थाः । कृत्या कल्पते. सदप्यसङ्गतम् , यत् क्षेत्रान्तरितमपि सदोषं
अथाहृतिकादिग्रहणसूत्रम्-- भवति , तदमी सुव्यकश्रोत्रिया इव-धिग्जातीया इव सागारियस्स अंसियाओ अविभत्ताओ अव्वोछिन्नाओ यतयोऽपि सन्तो दम्भेन चरन्ति । किमुक्तं भवति-धिग्जा- अब्बोगडाओ अनिज्जूढाओ तम्हा दावए , नो से तीयाश्च अशूद्रानवतमिति कृत्वा शूद्रगृहे न समुद्दिशन्ति
कप्पइ पडिग्गाहित्सए ॥ २३ ॥ सागारियस्स अंसियाओ परं तन्दुलादीनि गृह्णन्ति , तथा तेषामशूद्रानवतं दम्भः, पचममीषामपि शय्यातरपिण्डपरिहारादेव॑तं न भद्रकं
विभत्तानो वोच्छिन्नामो वोगडाओ निज्जूढाओ तम्हा लक्ष्यते ।
दावए, एयं से कप्पइ पडिग्गाहित्तए ।। २४॥ अथाहृतिका निहृतिका वा पापकारणेन गृह्यत इत्याह
अथास्य सम्बन्धमाह-- दविहे गेलामम्मि, णिमंतणा दबदल्लभे असिवे ।
छिन्नममत्तो कप्पति,अच्छिन्न ण कप्पति अह तु जोगे। प्रोमोदरिऍ पोसे, भए य गहणं अणुमायं ॥३५३ ।।
पत्तेग वा भणितो, इयाणि साहारणं भणिमो।। ३५८ ॥ अस्य व्याख्या प्राग्वत् । अत्र निमन्त्रणापद विशेषतो भावयति
श्राहृतिका निर्हतिका पिण्डवदंशिका पिराडोऽपि सागा.
रिकेण छिन्नममत्यो न ममायमिति न भावानिवर्तितः कल्पत गिब्बंधणिमंतंते, भणंति भजिंदलाहि जा एसा।
अच्छिन्नममत्वस्तु न कल्पते । अथैष योगः संबन्धः । यद्वातं पुण अविगीतेसुं, गीया इतरं पि गेहति ॥ ३५४ ॥ प्रत्येकमेककस्यैव सागारिकस्य सत्कं पिण्डमाश्रित्य विशय्यातरं महता निर्बन्धन निमन्त्रयमाण साधवो भण- धिर्भणितः , इदानीं तु सागारिकस्यान्येषां च साधारण पिन्ति,यत्ते चैषा भर्जिका प्रहेणका श्राहृतिका वा तां प्रयच्छ त- एडमधिकृत्य विधि भणामः, अनेन संबन्धेनायातस्यास्य पुनराहृतिकाया निर्दृतिकाया वा ग्रहणमगीतार्थाः कुर्वन्ति । (२३-२४)व्याख्या-सागारिकस्य या अंशिका तस्या अन्येषाये तु गीतार्थास्ते इतरमपि-सागारिकपिण्डमपि गृह्णन्ति । मंशिकाभ्योऽविभक्ताया अव्यवच्छिन्नाया अव्याकृताया अ. णेच्छंतमगीतं ते-णेच य सुत्तेण पत्तिए बेति । निगूढाया मध्यात्कश्चिद्भनपानं दद्यात्, नो 'से' तस्य साधोः सच्छंदेण ण भणिमो,फुडवियडमिण भणति सुत्तं ।३५५
कल्पते प्रतिग्रहीतुम् ॥ सागारिकस्य अंशिकादिभक्कव्यव
च्छिन्ना व्याकृता निगूढा च यस्माद्राशेर्भवति तस्माद् दअथ गीतार्था आहृतिकां निहतिकां वा नेच्छन्ति ग्रहीतुं ततः
द्यात् एवं 'से' तस्य कल्पते प्रतिग्रहीतुमिति सूत्रसंक्षेतेनैव सूत्रेण प्रत्यये त्रुवन्ति । अथ श्राचार्या वयं स्वच्छन्देन
पार्थः। स्वाभिप्रायेण न भणामः किं तु स्फुटविकटमतीव व्यक्ताक्षरमिदमेव सूत्रं मणति । यथा कल्पते सागारिणः प्रतिगृहीता
अथ नियुक्तिविस्तर:श्राहृतिका परेण च प्रतिगृहीता निहृतिकेति ।
सागारियस्स असिय, अविभत्ता खेत्तजं ततो जेसु । अपि च
खीरे मालाकारे, सॉगारदिट्ठ परिहरंति ।। ३५६ ।। जं तं जगप्पदीव-हि पणीयं सव्वभावपमवणं।
सागारिकस्यांशिका अविभक्का न कल्पते । सा च क्षेत्रे वा म कुणति सुतं पमाणं,ण सो पमाणं पवयणम्मि ।।३५६।।। भोज्येषु वा क्षीरे वा मालाकारे वा संभवति। अत्र सागारिकततः सकलत्रिलोकीप्रसिद्धं जगत्प्रदीपैर्भगवद्भिस्तीर्थकरैः दृष्टं सर्वत्रापि परिहरन्तीति नियुक्तिगाथासमासार्थः । प्रणीतं सर्वेषामुत्सर्गापवादनिश्चयव्यवहारादीनां भावप्रज्ञा
अथैनामेव विवरीषुः सूत्रस्य विषमपदानि तावद्विवृणोतिपना--प्ररूपणा । यत्तथाविधं श्रुतं यः कश्चित्प्रमाणं न करोति नासौ प्रवचने चतुर्वरागसङ्घमध्ये प्रमाणं भवति ।
असो ति व भागो तिव, एगटुं पुंज एव अविभत्तं। अमुमेवार्थमन्योक्तिभङ्गया दृढयति
कयभागो विरण सम्बो,विच्छिजति सा अवोच्छिना३६० जस्सेव पभावुम्मि-ल्लिता. तं चेव हयकतग्घाई ।
अंश इति वा भाग इति वा एकार्थपदौ अंश एवांशिका स्वार्थ कुमुदा अप्पसभा-वियाइँ चदं उवहसति ।। ३५७॥ । का प्रत्ययः। तत्र यावान् सागारिकादीनां साधारण बोलकैरयस्यैव प्रभावेणोन्मीलितानि-प्रबुद्धानि तमेव चन्द्र कुमु- पस्कृतः तावानचाप्यखण्डपुञ्ज एव । अथांशेन भागादि. दान्युपहसन्ति इति संटङ्कः । कथंभूतानीत्याह-हत कृतघ्नानि, विवक्षा कृता सा अंशिका-अविभक्त्युच्यते । यत्र सुभागा हतशब्दो निन्दावाचकः, कृतघ्नतया पापानीत्यर्थः । श्रात्मानं . परं मूलराशिकृतो भागोऽपि न सर्वो व्यवच्छिद्यते सा संभावयन्ति,वयमेव शोभनानि वामीत्यभिमन्यन्ते तच्छीला- व्यवच्छिन्ना। नि च यानि तान्यात्मसंभावितानि,एवंविधानि परमोपकारि.
अव्वमडाओ तुम्भे, ममं तु वा जा ण ताव णिदिसति । सामपि चन्द्रं वयमतीवावदातानि भर्वास्तु सकलकत्वान
तत्थेव अछग्मुमाणी, होति अणिच्छृहिया अंसा ।३६१॥ तथेति स्वकीयश्वेतप्रभापटलेनोपहसन्तीत्युच्यते । एवं मार्या भवन्तोऽपि यस्यैव प्रभावेणोम्मीलितविवेकलोचनाः सर्वेषामपि भागाः स्थापिताः परमेष भागस्तव एष पुनर्मसंजानाः तदेव श्रुतं सांप्रतमप्रमाणयन्तो इतना इव मेत्येव यत्र भागं न निर्दिशति सा अव्याकृताऽभिधीयते । या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org