________________
(६१०) सागारिय अभिधानराजेन्द्रः।
सागारिय धसतेरन्यस्या अभाव बहिरगि निर्गच्छतामशिवादिकं कार.
कथं क्रियते इत्याहएं ततो न व्रजन्ति; किं तु-तत्रैव वक्रयशालादौ तिष्ठन्ति । सगि जति रायाणो, सगिं जपंति धम्मिया । तत्र यतनामाह
सगिं जंपति देवा वि, तुं पि ताव सगिं बद ॥४६३।। एएहि कारणेहिं, ठायंताणं इमो विही तत्थ ।
सकृजल्पम्ति राजानः, सकृजल्पन्ति धार्मिकाः, सजापछिदंति तत्थ कालं, उदुबद्धे वासवासे वा ॥ ४८८॥
न्ति देवा अपि, त्वमपि तावत्सद्वद । ततः स्वयमुक्त्वा
कथमकस्मादस्मान् निष्काशयसि ।। पतैः-अनन्तरोदितैरन्यवसत्यलाभे बहिरशिवादिलक्षणे
अणुलोमिए समाणे, तं वा अन्न व जइ उ देजाहि । स्तत्र वक्रयशालादौ तिष्ठतामयं वक्ष्यमाणो विधिः । तमेवाहतत्र कालं छिन्दति ऋतुबद्धे वर्षावासे वा । इयमत्र भावना
अम्मो वडणुकंपाए, देजाही वक्कयं तस्स ।। ४६४ ॥ ऋतुबद्ध शय्यातरं प्रति भण्यते-यदि संपूर्ण मासं ददासि, एवमुक्तप्रकारेणानुलोमिते सति तामन्यां वा यदि वसतिंदवर्षाकाले भएयते-यदि चतुरो मासान् ददासि तर्हि तिष्ठा
द्यात् । यदि वा-अन्योऽनुकम्पया तस्य वक्रय-भाटकं दद्यात् । मोऽथ न ददासि तर्हि न तिष्ठामः ।
अन्नं व देज वसहि, सुद्धमसुद्धं च तत्थ ठायंति। एतदेवाह
असती फरुसा विजइन सिमो दाऊण को तंसि॥४५॥ मासचउमासियं वा,न वि निच्छोढव्वॉ अम्ह नियमेणं ।।
अन्यां वा क्सतिमन्योऽनुकम्पया दद्यात् किं विशिष्टामि
त्याह-शुद्धामशुद्धांधा शुद्धां विशुद्धय विशुद्धिकोटिरहिताम् एवं छिन्नठियाणं, वक्कइतो आगतो हुजा ॥ ४८६ ॥
शुद्धां विशुद्धय विशुद्धिकोटिदूषितां वा तत्र तिष्ठन्ति ऋतुबद्धे काले मास, बर्षाकाले चतुर्मास नियमेन वयं
अथ स तामन्यां वा वसतिं न ददाति , नापि कोऽप्यन्या न निष्काशयितव्याः । एवं छिन्नकाले शय्यातरेण तथैव प्र
भाटकं शुद्धामशुद्धां वसतिम , तदा असति एकस्याप्युक्तरूतिपन्ने तिष्ठन्ति । तेषां च तथा तिष्ठतां वऋयिकः-कयेण
पस्य प्रकारस्याभावे स परुष्यते परुषीक्रियते। कथमित्याहग्राही भागतो भवति ।
त्वं छिन्नकाला वसतिं दत्त्वा संप्रत्यसंपूर्ण एव काले अस्मादिनो व सूनएणं, अहवा लोभा सयं पि देजाहि । निष्काशयसि न निगच्छामः कस्त्वं वसतिं दत्वा सांप्रतमअणुलोमिजइ ताहे,अदेंति अणुलोमे वक्कइतं ॥४६॥
सि ? "दत्त्वा दानमनीश्वर" इति वचनात् । अथ किचिव
क्लव्यं तर्हि राजकुले गच्छामः., एवं परुषितो यदि तिष्ठति शय्यातरो वसतिं दत्त्वा प्रवसितः, पश्चात्पुत्रस्य समीपे
ततः सुन्दरम् । अथ न तिष्ठति तदा राजकुले गन्तव्यम् । वक्रया समागतः । स ब्रूते-यत्र संयतास्तिष्ठन्ति तां भा
तथा चाह-- रकन प्रयच्छ, सा वसतिर्दत्ता सूनकेन-पुत्रेण । अथवा
रायकुले बवहारे, चाउम्मासं तु दाउ निच्छुमति । शय्यातरः प्रभूतभाटकलोमेन स्वयमपि वैयिणो दद्यात् , दत्त्वा च निष्काशयेत् । तत्र यद्यन्या बसतिलभ्यते तर्हि
पच्छाकडो य तहियं, दाऊणमणीसरो होति ।।४६६॥ न नत्र स्थाप्तव्यम् । अन्यत्र स धर्मकथया अनुलोम्यते-अ- राजकुले गत्वा व्यवहारः क्रियते । कथमित्याह-चातुर्मास नुकूलः क्रियते । अथ स धर्मकथयाऽनुलोमो न भवति,तर्हि दत्त्वा एषोऽस्मानिष्काशयति । तत्र राजपुरुषैः "दत्त्वा दानयस्तस्याऽहतो गरीयान् पितामहमातामहप्रभृतिकस्तेनानु- मनीश्वरो भवति" इति न्यायमनुसरङ्गिः पश्चात्कृतः।' खामोशियते । अथैवमपि स न ददाति स्थातुं तर्हि तस्मिन्न- पच्छाकडो भणेजा, अच्छउ भंडइ इहं निवायम्मि । ददति वैक्रयिकमुक्तप्रकारेणानुलोमयेत् ।
भह यं करेसि अम्म, तुम्भं अहवा बितेसिंत ॥४६७|| तम्मि वि अदेंति ताहे, छिन्नमछिन्ने व यंति उडुबद्धे । स उक्तप्रकारेण राजकुले पश्चात्कृतः सन् ब्रूयात्-इह यत्र वामासु य ववहारो, उदुबद्धे कारणे जाते ॥ ४६१ ॥
यूयं तिष्ठथ तत्र निवाते भाण्डक्रयाखकं तिष्ठतु। अन्यथा नम्मिन्नप्यवयिणि पूर्वप्रकारेरणानुलोम्यमानेऽप्यददति ऋ कोपिष्यति , युष्माकं पुनरन्यां वसति करोमि । अथवानुबद्ध काले छिन्ने वा परिपूर्णे अपरिपूर्णे वा अवधी नि- तेषां क्रयाणकानां याग्यमन्यत् स्थानं करोमि। .. गच्छन्ति । वर्षाकाले यद्यन्यः कोऽपि साधूनामनुकम्पको असती अमाते जं, ताहें उवेहा न पचणीयत्तं । म विद्यत या वसतिं प्रयच्छति तर्हि गत्वा राजकुले व्यव- ठायति जत्थ जंपति,चोए कम्मादि तहि दोसा।।४६८॥ हारः कर्त्तव्यः, न केवलं वर्षासु किं तु अतुबजेऽपि कारणे
एवमुक्ने यदाऽन्या वसतिः प्राप्यते तदा तत्र गन्तव्यम् । जात सति कर्तव्यः ।
अथान्या वसतिर्नास्ति तदा अन्यस्या बसतेरभावे उपेक्षा कारणजातमेव पृच्छति
कर्तव्या । किमुक्तं भवति-तदन्यां वसति कीस्वा ददाति - किं पुण कारणजातं, असिवोमादी उ बाहि होआहि ।।
विशोधिकोटिकृतां वा तदा तत्रापि स्थातव्यं; म पुनस्तत्रैवाएएहि कारणे हिं, अणुलोमऽणुसद्विपुव्वं तु ।। ४६२ ॥ स्माभिः स्थातव्यमित्याग्रहपरतया तस्य प्रत्यनीकत्वमुत्पाकिं पुनः कारणजातं यद्वशात् ऋतुबद्धेऽपि काले व्यव- दनीयम् । स हि प्रत्यनीकीकृतः सन् साधूनामन्यबसहार श्राश्रीयते ? अशिवौमादर्यादिकमादिशब्दात्-म्लेच्छप- तिदायकस्य वा प्रतिकूलमाचरेत् । अत्र चोदको जस्पतिरचक्रादिभयपरिग्रहः, बहिः कारण जातं भवेत् । तत एतैः का- यत्र तिष्ठन्ति साधवस्तत्र कर्मादयः-प्राधाकादयो दोषाः, रय ऋतुबद्धेऽपि काले पूर्वमनुशिष्ट्याऽप्यनुलोमनं क्रियते। आदिशब्दान्मिथकीतादिदोषपरिग्रहः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org