________________
(६० ) माशारिय अभिधानराजेन्द्रः।
सागारिय हणाय रूपकान् ददाति । ममेमांशालामपद्वारिकां गृहं वा कि। भिक्षां गतेषु पश्चादागस्य वसतिपालं निष्काशयन्ति, तयत्कालं भाटकेन प्रयच्छ । ततः स रूपकलोभेन संयतान् नि- स्मिन् निष्काशने समिति वाक्यालङ्कारे, उपधेः स्यादकाशयेत् ,यदि वा-रात्री वा उभयत्रापि निष्काशने स्पर्द्धकय- शिवपानं-स्तेनैरपहरणं विस्मरणातो वाऽनशनमिति । तेराचार्यस्य वा प्रत्येक प्रायश्चित्तं चतुर्गुरुकम्,रात्रौ निष्काशने च स्वापदद्विविधस्तेनतोऽशिवापन-विनाशप्राप्तिरित्यर्थः,
अहवा भरियभाणा उ, भागते जइ णिच्छुभे । अन्यां च वसतिं मार्गयतामध्यलभमानानां जनगो, यद्ये
भत्तपाणविणासो उ, भुंजाणे सागते इमे ।। ४८२॥ तेषां शुभं कर्म ततः पूर्वीपाश्रयादपि न निष्काश्येरन् , अ- अथ भक्तभृतभाजनान् आगतान् यदि निष्काशयति तदा न्यां वा वसति लमेरन् । 'भिक्खगय' त्ति-संयता एकं गृहीतभनपानविनाशः। गतं भिक्षागतद्वारम् । अधुना वसतिपालं मुक्त्वा शेषा भिक्षार्थ गताः पश्चात् स एकाकी
भोजनद्वारमाह । अथ भुजानेषु स विक्री समागतस्तदा वसतिपालो निष्काश्येत 'भुंजण ति--भोक्नुकामा वा नि- इमे वक्ष्यमाणा दोषाः। काश्यरन् , तप चोभयत्रापि जनगए। ग्लानो वा कोऽपि व.
तानेवाहतते सोऽकाण्डे निष्काशितः कथं क्रियेत । तदेवं शाला- जिता अद्विसरक्खा वि, लोगो सम्बो विबोहितो। मधिकृत्योक्नम्।
पगासि से य अत्रेसिं, हीला होइ पवयखे ।। ४८३ ॥ इदानीमुपलक्षणव्याख्यानसूचितापद्वारिकां गृहं च
साधून साधुक्रियया भुजानान् रा स विपरिणतभावो कयिकमधिकृत्योक्तदोषयोजनां साक्षादाह
ब्रूते--जिता पतैरस्थिसरजस्का अपि कापालिकास्तेभ्यो ओवरि व मिहं वा, विक्कएण पउंजए।
ऽप्यमी हीनाचारा इति भावः । तथा लोकः सर्वोऽप्येतैः पउत्ते तत्थ वाघातो, विणासगरहा धुवा ।। ४७८॥ पारणकैरिवैकत्र भुखानैर्वाटितो विट्टालितो न केवलं स एवं अपद्वारिकां सागारिकगृहं वा यत् शय्यातरो विक्रयेण प्र- तत्र ब्रूते किं त्वन्येषामपि जनानां स प्रकाशयति । प्रकाशित योनयति तत्र स्थाने सदेव पूर्वोक्तं प्रायश्चित्तम् , यतो विक्र- चाऽन्येषां प्रवचनस्य हील भवति । वदेवम् 'भुंजण' तियेण प्रयुक्त तत्र गृहादी बलादकारानिष्काशने सूत्रार्थव्या- व्याख्यातम् । घाती । रात्रौ निष्काशने स्वापदस्तनर्विनाशः अभ्यवसत्य
प्रधना ग्लानढारमाह-- लामे भिक्षागतादिनिष्काशने वा धुवा लोके गर्दा । एतच्च सीयवायाभितावेहिं , गिलाणो जं तु पावई । सर्व प्रागेव भावितमिति न भूयो भाव्यते।
अमंगलं मउक्खित्ते, ठाणममे विनो दए ॥४८४ ॥ एगदेसम्मि वा दिने, तत्रिस्सा होज तेणगा।
शीतेन वावेन अभितापेन वा ग्लानो यत् प्रागाढादिपरिरसालओ व्व गिद्धा वा, सेहमादी उ जं करे ।।४७६।। तापनं प्राप्नोति तनिष्पन्नम् स्पर्धकपतेराचार्यस्य वा प्राशालाया अपद्वारिकाया गृहस्य वा एकदेशे दत्ते अन्तरा यश्चित्तम् । तथा तैर्निष्काशितैरान उत्क्षिप्तस्तस्मिन् उकटके प्रक्षिप्ते यदि तिष्ठन्ति तदा तन्निश्रयाः-संयतनिथयाः रिक्ष वसतिमन्यां मार्गयतां मृतोऽयमित्यमङ्गलामिति - स्तेत्रका:-चौरा भवेयुः । सयतेषु कायिकभूमिगतेषु स्तेनाः स्वा मारिस्पृष्टोऽयमिति भयेन वा अन्योऽपि कश्चित् स्थान प्रविश्य गृहस्थानां भाण्डकमपहरेयुः । अथवा-रसाल रसव- न ददाति। त् यत् तत्र द्रव्यं तद्गृद्धाः शैक्षकादयो वा यत्कृत्यं तत्कुयुः, गहिते उत्थाणरोगेणं, अच्छंते णीणियम्मि वा । ततो गृहस्थेन संयता वा शक्यन्ते, यथा-नूनमेतैरमद्भाण्ड
वोसिरंतम्मि उड्डाहो, धरणे चाऽऽतविराहस्खा ॥४८॥ मपहृतम् । अथवा-एतेषां द्वारेण स्तेनैरपहृतम् , यदि वा-एतैरेव-संयतैः कस्यापि दुःस्थितस्य सम्प्रदत्तमिति एवं शङ्का
तथा ग्लाने उत्थानरोगेण-अतीसाररोगेस गृहीते ति
ठति निष्काशिते वाऽत्तीसारदोषः । तथा चाह-- यां स विनाशं वा कुर्यात् । यदि वा-रोजकुले अन्यत्र वा
व्युत्सृष्टे उडाहः । धरणे चात्मविराधना-मरणं गाढतरनीन्या ग्रामवृहत्पुरुषपाचे कर्षमं तत्र भूयसी जनगहेंति ।।
ग्लानस्य वा भवेत् । पेहावियारसज्झादि, जे य दोसा उदाहिया ।
उपसंहारमाहअच्छते ते भवे तत्थ, वयए भिष्पकप्पता ॥ ४८०॥
एए दोसा जम्हा, तहि यं होति उ ठायमाणाणं । ये दोषाः पूर्व कल्पाध्ययने-मद्योदकधान्यशालादिषु सागारिके वा उपाश्रये प्रेक्षायां विचारभूमौ स्वाध्यायादौ वा
तम्हा नो ठायव्वं, वक्कयसालाएँ समणेहिं ॥४८६ ॥ अभिहितास्ते तत्र शालादीनामेकदेशे तिष्ठति भवेयुः । अथै
यस्मात्तत्र वक्रयशालादौ तिष्ठतामेने-अनन्तरोदिता दोषा तद्दोषभयादन्यत्र व्रजति तर्हि भिन्नकल्पतादोषो मासकल्प
भवन्ति तस्मात्तस्या वक्रयशालायामुपलक्षणमेतत् वक्रयावर्षाकालकल्प वा अपरिपूर्णे एव सति निर्गमात् ।
पद्वारिकायां वक्रयगृहे वा श्रमणैन स्थातव्यम् । सम्प्रति भिक्षागतेष्वेतद्याख्यानार्थमाह
अत्र परस्यायकाशमाह-- भिक्खं गतेसु वा तेसु, निग्गते बेंति णीह मे।
एवं सुत्तं अफलं, सुत्तनिवातो उ असति बसहीए । णीणिए वावि पाले णं,उवहि स्साऽसियावणा ॥४८१॥ बहिया वि य असिवादी, कारणे तो न वचंति ॥४८७।। भिक्षां गतेषु वा तेषु साधुषु अवक्रयी भाटकेन ग्रहीतशा- | यदि नाम वक्रयशालादौ न स्थातव्यं तर्हि सूत्रमधिकृलादिको ब्रूते यथा निर्गच्छत यूयं मम गृहात्तदा भिक्षाटन- तमफलम् । सूत्रे वक्रयेऽपि श्रमणानामयस्थानानुशानात् । सू व्याघातः , तत्कालमन्यवसत्यलाभ गर्दा, सूत्रार्थव्याघातश्च ।। रिराह नेदं सूत्रमफलं यतोऽस्य सूत्रस्य निपातोऽवकाशो
१५३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org