________________
(६०८) अभिधानराजेन्द्रः।
सागारिय साकारमिदानीमाह
इति सागारः स एव सागारिकः तस्यावग्रहः । वसतिदातुमहतरयागोराई, आगारहि जुरंतु सामा।
गैहे. भ०१६ श०३ उ० प्रति०। आचा। श्रागारविरहियं पुण, मणियमणामारनामं ति | सागारिय-सागारिक-पुं० । अगारं-- गृहं सह तेन वर्सते, किंतु अण्णाभोगो इह,साऽऽमासे अहक दुन्नि भणिअन्यो।
स सागारिकः । शय्यातरे, स्था० ५ ठा० ३ उ० । नि० चू० ।
'नामस्थापनाद्रव्यभावभेदाञ्चतुर्विधः सागारिकनिक्षेपः, सच जेण तिणाइ खिचिजा,मुहम्मि नियडिज वा कहवि।१६८।।
सागारिकनिक्षपः 'वसहि' शब्द षष्ठभागे सागारिकोपाइय कयागारदुर्ग, पि सेसभागाररहिअमणॉगारं। श्रयवसतिप्रस्तावे दर्शितः । ) मैथुने, श्राचा० १ श्रु० ६ दुभिक्खवित्तिकंता--र गाढरोगाइए कुजा ॥ १६६ ।। अ०३ उ०। आ-मर्यादया मर्यादाख्यापनार्थमित्यर्थः, क्रियन्ते-विधी
सागारिकेन भाटकप्रदानन क्रीतेऽवग्रहःयन्ते इत्याकाराः , अनाभोगसहसाकारमहत्तराकारादयः , सागारिए उवस्सयं वकएणं पउंजेजा, से य वक्कइयं वएअन्यं महानयमतिशयेन-महान्महत्तरः अतिशये तरपनमपा- जा-इमम्मि य इमम्मि य ओवासे समणा णिग्गंथा परिवसं विति । महत्तर एवाकारो मत्सराकारः; साषा, तेच
ति । से सागारिए पारिहारिए,से य णो वएज्जा, वक्कइए व. से श्राकाराच, तैर्युक्तं साकारमभिधीयते । को ? भुजिक्रिया प्रत्यास्यानेन मया निषिद्धा, परमम्यत्र महत्तराकारा
एजाइमम्मि य २ अोवासे समणा निग्गंथा परिवसंति । से विभिर्हेतुभूतैरेतेभ्योऽग्यवेत्यर्थः । एतेषु सत्सु भुजिक्रियाम- | सागारिए पारिहारिए दो विते वदेजा-अयंसि अयंसि ओपि कुर्वतो न भङ्ग इति । यत्र भक्तपरित्यागं करोति तत् वासे समणा णिग्गंथा परिवसंतु | दो वि ते सागारिया साकारमिति । प्रव०४ द्वार । श्रा०० ऋषभदेवस्य एका
परिहारिया ॥१८॥ सागारिए उवस्सयं विकिणिज्जा। से य दशे पुत्रे, कल्प०१ अधि०७ क्षण । सागार-पुं० । सह अगारेण गृहेण वर्तत इति सागारः। गृ
वक्कइयं वदेजा-इमम्मि य इमम्मि य अोवासे समणा हस्थ, श्रा० म०१०। प्रक० । स्था० । सर्वोत्तरगुणप्रत्या
निग्गंथा परिवसंति । से सागारिए परिहारिए, से य नो एवं सपानभेदे, भ०७ २०२०
वएजा, बक्कइए य वएजा-अयंसि अयंसि ओवामे समणा सागारकड--साकारकृत-त्रि०। प्रत्याख्यानभेदे, आव०।
णिग्गंथा परिवसंतु, से सागारिए परिहारिए । दो वि ते साम्प्रतं साकारद्वारं व्याचिख्यासुराह
वएजा-अयंसि अयंसि अोवासे समणा णिग्गंथा परिवसंतु मयहरमागारेहि, अमत्थ वि कारणम्मि जायम्मि । दो वि ते सागारिए परिहारिए ॥ १६ ॥ व्य० ७ उ० । जो भत्तपरिचार्य, करेह सागारकडमेयं ॥ १५७४॥ सागारिकः शय्यातर उपाश्रयमवक्रयण कियत्काल भाटकअयं च महानयं च महान् अनयोरतिशयेन महान महत्त- प्रदानेन प्रयुञ्जीत-व्यापारयेत् । स च सागारिकोऽवक्रयिक र:, आक्रियन्त इत्याकाराः । प्रभूतैवंविधाकारसत्ताख्याप- भाटकेन प्रतिग्राहिकं वदेत्-अस्मिन् अस्मिन् अधकाशे श्रम. मार्थ बहुवचनमतो महत्तराकारैर्हेतुभूतैरन्यत्र वा-अन्य- णा निर्ग्रन्थाः परिवसन्ति,तस्मादेतत्परिहारण त्वया भाटकसिंचामाभोगादौ कारणजाते सति मुजिक्रियां करिष्येऽ न ग्रहीतव्यम् , एवमुक्ने-स सागारिकतया परिहार्यः परिहहमित्येवं यो भक्तपरित्यागं करोति साकारकृतमेतदिति र्तव्यः । श्रथ तेन पूर्वस्वामिना सागारिकेण सर्वमपि भाटकन गाथार्थः । “अवयवत्थो पुण-सह श्रागारहि सागारं, आगा- प्रदत्तं ततो न किमपि वदेत् , केवलमवऋयिको वदेत्-अस्मिरा उरि सुत्तायुगमे भरिणहिति । तत्थ महत्तरागारहिं न् अस्मिन् अवकाशे श्रमणा-निर्ग्रन्थाः वसन्तु तदा अवकमहल्लपयोयणेहि, तेण भत्तट्ठो पञ्चकखातो। ताहे श्रायरि- यिकः सागारिकः-शय्यातर इति परिहार्यः-परिहर्त्तव्यः । पहि भएणति-अमुर्ग गाम गंतवं । तेण निवेइयं जथा म- अथ द्वावपि वदेतां यथा पूर्वस्वामिनाक्नमेतावत्येकदेशे श्रमणा मज्ज अमत्तट्ठो, जति ताव समत्थो करेतु जातु य ।
वसन्तु तावत्यमातः साधून दृष्टाऽवक्रयिको घ्यांदतावति ण तरति अपणो भत्तट्टितो अभत्तट्टितो वा , जो तरति सो
मदीयऽपि प्रदेश तिष्ठन्तु । एवमवक्रयिकसूत्रमपि भावनीयं वश्चतु । सत्थि भएणो तस्स वा कजस्स श समत्थो ताहे
तदा द्वायपि भावनीय । तदा द्वावपि तौ सागारिकौ-शय्या. तस्स चव भत्तट्टियस्स गुरु विसज्जयन्ति । परिसस्स
तराविति परिहार्याविति सूत्रद्वयाक्षरार्थः । तं जेमंतस्स अणभिलासस्स प्रभत्तट्टितणिज्जरा जा सा से
सम्प्रति भाष्यकार:भवति गुरुणिोएल । एवं उस्सूरलंभे वि विणस्सति अअंत विमासा । जति थोवं ताथे जे णमोकारइत्ता पोरुसि
वक्कइयसालठाणे, चउरो मासा हवंतऽणुग्घाया। इत्ता वा तेसि विसजेजा, जेण या पारणइत्ता जे वा अ
दियरातो असिवा पुण,भिक्खगते भुंजणगिलाणे ।४७७। सह विमासा । एवं गिलाणकजेसु अरणतरे वा कारणे वैयेण-कियत्काल भाटकप्रदानेन निर्वृत्ता वैऋयिकी सा कुलगणसवकजादिविमासा । एवं जो भत्तपरिच्चागं करे- चासौ शाला च वैऋयिकशाला तद्पे स्थाने । शालाग्रहणमुति सागारकडमेत" ति । गत साकारद्वार। आव०६ अग य. पलक्षणं तेनापद्वारिकास्थान वा गृह था इत्यपि द्रष्टव्यम् । स्वथा नास्माकृितं किन्त्वाचार्या एतस्य विशायका इति यदि तिष्ठन्ति साधवस्तदा तेषां प्रायश्चित्तं चत्वारो माबुद्धथा परिगृहीतं तत्साकारकृतम् । व्य०७ उ० ।
सा अनुद्धाता-गुरवो भवन्ति । यतस्तत्र इमे दोषाः-सा सागारियोग्गह-सागारिकावग्रह-पुं०। सद्दागारेण-गेहेन वर्तत । शाला अपद्वारिका वा पूर्व संयतानां दत्वा पश्चात्कोऽपि प्र.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org