________________
(६०७) सागमापक्व अभिधानराजेन्द्रः।
सागार सागमापेक्ख-स्वागमापेच-त्रि० । स्वागमानुकारिणि, घ०१। पृष्ठ अग्निकपर्वतकमद्रचर शारके. अव०४ अथा . चूल। अधि०।
सागरवट-सागरवड-पुं० । मत्स्यविशेषे, जी०१ प्रति। सागय-स्वागत-न० । शोभनमागमने, भ०२ श०१ उ० । श्रा० सागरवर-सागरवर-पं० । स्वयम्भूरमणे. आव. २०। म। श्रा० चू०।
सागरवरमंभीर-सागरवरगम्भीर-पुं० सागरवर.-स्वयम्भूसागर-सागर--पुं० । समुद्रे,तं०। श्री० । प्रश्न । दर्श० । द्वी०। रमणाख्यसमुद्रः परी पहोपसर्गाद्यक्षोभ्यत्वात्तस्मादपि गअन्तः । ओघ० । श्राव० ।' एगं च ण महं सागरम्म वीई- म्भीरः । परीषाद्यक्षाभ्ये सागरवद्गम्भीरे , ' सागरवरगंसहस्सकलियं । स्था० १० ठा० ३ उ० । अन्धकवृष्णेर्धारण्यां म्भारा, सिद्धा साद मम दिसतु ।' ध०२ श्राध• । दश । जाते पुत्रे, अन्त० । स्था०। ( स च अरिष्टनेमेरन्तिके प्रवृ- | सागरवरमेहलाहिवइ-सागरवरमेखलाधिपति-पंगासागर ए. ज्य शत्रुञ्जये सिद्ध इत्यन्तकृद्दशानां प्रथमवर्गस्य तृतीयेऽ | व वरा मेखला काश्ची यस्याः सा सागरवरमेखला पृथ्वी ध्ययने सूचितम् । ) धातकी खराडभरतक्षेत्रजे हरिषेणस्य रा- तस्या अधिपतयो ये ते तथा । राजसु, भ० १२ श० ६ उ.! ज्ञः समुद्रदत्तासम्भवे पुत्र, उत्त०६०। जिनदत्तस्य भ
सागरसेण-सागरसेन-पुं०। मुनिसेनभ्रातरि स्वनामके मुद्वायां भार्यायां जाते आत्मजे, ज्ञा०१ श्रु०१६ अ०। ऐरवत. वर्षे भविष्यति पञ्चमे तीर्थकरे, प्रव०७ द्वार । जम्बूद्वीप मा.
नौ, प्रा० चू०१०। ("उसभ' शब्दे तृतीयभागे ११३७ पृष्ठ लववक्षस्कारपर्वतस्य पञ्चमटे, ज.४ वक्षः। सप्तमब
ललिताङ्गदेववक्तव्यतायामुक्ताऽस्य वक्तव्यता।) लदेववासुदेवयोः पूर्वभवधर्माचार्ये, स० । ति।
| सागरोपम-सागरोपम-नासागरेणोपमाऽस्मिस्तत् । स्था० सागरकूड-सागरकूट--न० । जम्बूद्वीपे मन्दरपर्वतस्य नन्दन
२ ठा० ४ उ० । दशभिः कोटिकोटिभिर्गुणिते पल्योपम
काले, श्रा० म०१०। अनेछ । विशे० । स्था० । प्रव० । घनस्य सप्तमे माल्यवतश्च पञ्चमे कूटे, स्था० १० ठा०३ उ०।
जी०। प्रश्न। "एएसि य पल्लाणं, कोडाकोडी हवेसागरचंद-सागरचन्द्र--पुं० । द्वारवत्त्यां नगर्यो निषधस्य पु- ज दसगुणिश्रा । तं सागरोवमस्स उ, एगस्स भवे परीत्रे बलदेवपौत्रे, विशेः । श्रा०म० । दर्श० । प्रा० चू।रा माण॥१॥" जं०२ लक्ष उद्धाराऽद्धाक्षेत्रभेदात् त्रिधा। ति०। साकेतनगरे चन्द्रावतंसकस्य राक्षः सुदर्शनागर्भजे पुत्र ,
ज्यो । भ० । अनु० । स्था० । (पल्योपमस्वरूपं 'पलिश्रा० म०१ श्र० । दर्श० । ('अणणुप्रोग' शब्दे प्रथमभागे प्रोवम' शब्दे पञ्चमभागे ७२३ पृष्ठ गतम् ।) .
पृष्ठ कथा गता। ) मुनिचन्द्रपुत्र स्वनामख्याते साधी, सागवच्च-शाकवर्चस-न० । यत्र शाकः शटित्वा वक़रूपं स्था०४ ठा०४ उ०।
। बिभर्ति तस्मिन् स्थाने. नि० चू० ३ उ० । आचा० । सागरदत्त-सागरदत्त-पुं०। चम्पायां नगर्यामुदुम्बरदत्तस्य ।
मुदुम्बरदत्तस्य सागविहि-शाकविधि-पुं० । शाकप्रकारे,उपा० १ ० ('श्रापितरि स्वनामख्याते सार्थवाहे, विपा०१७०७ अ० स्था० गंद' शब्द द्वितीयभागे ११० पृष्ठे ऽस्य सूत्रम् ।) कौशाम्ब्यां कुर्कुटयुद्धदशैके स्वनामख्याते श्रेष्टिपुत्रे, उत्त० १३ श्र०। ( 'बंभदत्त' शब्दे पञ्चमभाग कयोका सागार-साकार-नासह आकारैाह्यभेदैवर्तत इति साकारजिनदत्तसार्थवाहमित्रे स्वनामख्याते सार्थवाहे, शा०१ श्रु०
म्।सविशेषे शान,सम्म०१काण्डाविशेषग्रहणप्रवणे ज्ञाने, 'सा. २०। ('अंड' शब्दे प्रथमभागे ५१ पृष्ठे कथोक्ता ।) सुकु
गारे से णाणे अणागारे दसण' सम्म०२काण्ड । भ० । दर्श० । मालिकापतौ श्रेष्ठिनि, पिं०। ('उद्दसिय' शब्दे द्वितीयभागे कर्म01 सहाकारेण जातिवस्तुप्रतिनियतग्रहणपरिणामरूपेण ८१८ पृष्ठे कथोक्का । ) भारते वर्षे पद्मिनीखण्डनगरे स्वना- "आगारो उ विसेसो"इति वचनाद्विशेषेण वर्तन्त इति सामख्याते सार्थवाहे. ती० ६ कल्प । ('अस्सावबोहि'शब्दे प्रथ
काराणि । अयमर्थः-वक्ष्यमाणानि चत्वारि दर्शनान्यनामभागे ८६०पृष्ठ कल्पोऽयं दर्शितः।)साकेते नगरेऽशोकदत्तस्य
काराणि, अमूनि च पञ्च ज्ञामानि साकाराणि । तथाहिस्वनामख्याते पुत्रे, श्रा० क०१०। ('माया' शब्दे षष्ठभागे
सामान्यविशेषात्मकं हि सकलं शेयं वस्तु, कथमिति चेदु२५१ पृष्ठे कथोक्ता । ) तृतीयबलदेवस्य पूर्वभवजीवे , स० ।
च्यते-दूरादेव हि शालतमालतालवकुलाशोकचम्पककदम्ब
जम्बूनिम्बादिषिशिष्टव्यक्तिरूपतयाऽनवधारितं तरुनिकरमसागरदत्ता-सागरदत्ता-स्त्री० । पञ्चदशस्य तीर्थकरस्य नि
वलोकयतः सामान्येन वृक्षमात्रप्रतीतिजनकं यदपरिस्फुटं क्रमणशिविकायाम् , सका
किमपि रूपं चकास्ति तत्सामान्यरूपमनाकारं दर्शनमुच्यते। सागरपविभत्ति-सागरप्रविभक्ति--न० । सागराकाराप्रविभाग- "निर्विशेषं विशेषाणामग्रहो दर्शनमुच्यते” इति वचनमादर्शके नाटयभेदे , रा०।
माण्यात्। यत्पुमस्तस्यैव निकटीभूतस्य तालतमालशालासागरपोय-सागरपोत-पुं० । 'पञ्चक्खाण' शब्दे पश्चमभागे |
दिव्यक्तिरूपतयाऽवधारितं तमेव महीरुहसमूहमुत्पश्यतो वि
शिष्टव्यक्तिप्रतीतिजनक परिस्फुट रूपमाभाति तद्विशेषरूपे ११७ पृष्ठ उदाहते स्वनामख्याते सार्थवाहे, आव०६ अ०।
साकारं ज्ञानम् । अप्रमेयप्रभावपरमेश्वरप्रवचनप्रवीणचेतसः श्रा० चूछ।
प्रतिपादयन्ति, सह विशिष्टाकारेण वर्तत इति कृत्वा । तसागरमह-सागरमह-पुं० । सागरोद्देशके उत्सवे , आचा०
देवं प्रतिप्राणिप्रसिद्धप्रमाणाबाधितप्रतीतिवशात् सर्वमपि १ श्रु०१०१ उ०।
वस्तुजातं सामान्यविशेषरूपद्वयात्मक भावनीयमिति ॥१९॥ सागरय-सागरक--पुं०। 'तितिक्खा' शब्दोक्ने चतुर्थभागे२२४१ कर्मः४कर्मः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org