________________
भाइजा मनराजेन्द्रः।.
सागपाग अने पनि विमान, वि प्रयु .२ दशा०६ अ० । शा० । लोकवञ्चनार्थे द्रव्यान्तरसंयोगे, 'सो ध्रु० १.१ अ.३ जु० । कर्मबन्धास्वादन, सातिलगा दु- होइ साइजोगो, दब्वं जं दुहियअराणदब्बेसु । दोसगुणा वय. निहा-अणुमायण, कारावणे, य । नि० चू" ' '
णेसु य, अत्थविसंवायणं कुणई'॥१॥ रा० । दशा० । साइजत्तए-स्वादयितुम्--अव्य० । भोमियों, औ०. साइसपञ्जवसिय-सादिपर्यवसित-त्रि० । सहादिना वर्तत सइजमाण-स्वादमान-त्रि० । अनुमनने व्यः १ उ० । इति सादि । तथा पर्यवसानं पर्यवसितं भावे नः प्रत्ययः ।
सह पर्यवसितेन वर्तन्त इति सपर्यवसितम् । नं० । श्राद्यसइजिया-स्वादि(माइजिता-स्त्री लाइज धनुरास्वादने ,
न्तसहिते श्रुतभेदे, नं। न-पभुज्यपानो यम्तत्सम्बन्धियां प्रमाजनायाम् “साइ. जिया पमजण" त्ति । कल्प०३ अधि०६क्षण।
साइसुय-सादिश्रुत-न० । पर्यायास्तिकनयमते सादिसहिते साह-शाकिनी स्त्री० । यस्तरीभेद, प्रति० । सूत्र।
श्रुतभेदे, विशे।
साउ-स्वादु-त्रि० । रसनासुखदे, उत्त० ३२ श्र० । साइदा सातिदत्त-पुं० खम्पावामय स्वनामख्याते ब्राह्मणे. श्रा०भ०१ श्र० प्रा० चू०। ('वीर' शब्दे पष्ठभागे
साउणिय--शाकुनिक-पुं० । शकुनैश्चरति शाकुनिकः । प्रति स्वातिदत्तब्राह्मणवक्तव्यता गता।)
शकुनान् हन्तीति शाकुनिकः । शकुनिबधोपजीविनि, अ
नु० । प्रश्न । स्था। साइपुत्त-स्वातिपुत्र-पुं० । शौद्धोदनि वजीकृत्त्यासन्मार्गप्रकाशक आचार्य, प्राचा० १ श्रु०२ अ०५ उ०।
साउफल--स्वादुफल-त्रि० । स्वादूनि फलानि येषां ते स्वादुसाइबंध-सादिबन्ध-पुं० । यः पूर्व व्यवच्छिन्नः पश्चात्पुनरपि
फलाः । रा० । मिष्टफलेषु, शा० १ ०१ अ० । औ० । जी।
साउय-स्वादुक--त्रि० । स्वादुभोजनवति, सूत्र०१ श्रु०७ भवति सः सादिबन्धः । कर्मबन्धभेदे, कर्म०५ कर्म ।
अ० । अनु । साइबहुल-सातिबह-त्रि० । सातिशयेन द्रव्येण परस्य हीनगुणस्य द्रव्यसंयोगः सातिस्तद्बहुलः । तत्करणप्रचुरे,
सायुप-पुं० । सहायुषा वर्तन्त इति सायुषः। संसारिजीसूत्र०२ श्रु०२ अ.
वेषु, स्था० २ ठा० १ उ०। साइबुद्ध-सातिबुद्ध-पुं० । भरतवर्षे उत्सर्पिण्यां भविष्यति साएय-साकेत--पुं० । अयोध्यायाम् , स्था० १० ठा० ३ उ०। चतुर्विशे तीर्थकरे, स०।
'कोसलासु साकेयं नाम नगरं'। प्रशा०१ पद । श्रा० का साइम-स्वादिम-त्रि० । स्वद आस्वादन इत्यस्य च स्वाद्यते
श्रा० म०। साकेत नगरं कोशलाजनपदः । प्रव०२७५ द्वार। इति स्वादिमम् । श्राव०६अ। स्वदन स्वादस्तन निवृत्तं तथै
श्रा० म०। सूत्र. । ('उज्झा' शब्दे प्रथमभागे ३४ पृष्ठ वेदमिति स्वादिमम् । एलाफलकपूरलवङ्गपूगीफलहरीतकी
कल्प उक्नः।) नागरादिके आहारभेद, प्रव०४ द्वार । पिं० । स्था० ।
साक्षिण-साक्षिन्-पुं० । गौणादित्वादूपनिष्पत्तिः । प्रा०। श्राचा० । प्रा० चूछ । पञ्चा० ( स्वादिमस्वरूपं 'पच्च
अनुभवकारिणि, पाइ० ना०। खाण' शब्दे पश्चमभागे १०५ पृष्ठ गतम्।)
साग--शाक-पुं० । पूर्वदेशप्रसिद्ध पक्कवस्तुलादिके, सूत्र. १ साइय-सादिक-न० । सहाऽऽदिना वर्तत इति सादिकम् । श्रु०४ अ०२ उ० । स्था० । नि० चू० । सू० प्र० । शाकस्तऋश्रादिना सहिते, उत्त० ४ अ० । सादिको लोक इति
सिद्ध इति । भ०७ श०१० उ०। प्रपञ्चना । तथा चाहुः-"आसीदिदं तमोभूत-मप्रशात- सागडायण-शाकटायन-पुं० । शकटर्षिगोत्रापत्ये, नं० । मलक्षणम् । अप्रतर्यमविज्ञेयं, प्रसुप्तमिव सर्वतः॥१॥ बस्मि- कल्प० । ('आगम' शब्दे द्वितीयभागे ५३ पृष्ठ विस्तरो नेकार्णवीभूते, नष्ट स्थावरजङ्गमे ।" इत्यादि । श्राचा० १
गतः ।) श्रु०८ अ०१ उ०।
सागडि--शाकटि-पुं० । शकटनन्दने स्थूलभद्रे, वृ० १ उ०३ साइरेग-सातिरेक-त्रि० । साधिके, स्था० ६ ठा० ३ उ०।
प्रक। साइसंठाण-सादिसंस्थान-न० । सह आदिना नाभेरध
सागडिय-शाकटिक-पु० । शकटानां गन्त्रीविशेषाणां समूह, स्तनभागरूपेण यथोक्तप्रमाणयुक्तेन वर्त्तत इति सादि । सर्व
भ०१५ श० । शकटेश्वरति शाकटिकः । शकटवहनोपजीमपि हि शरीरं सादि, ततः सादित्वविशेषणान्यथानुपपत्ते.
विनि, श्रा०चू०६ अ०। गन्त्रीवाहके, उत्त०५०। स्था। रादिरिह विशिष्टो ज्ञातव्यः । तच्च संस्थानं चेति । संस्थानभेदे, यन्नाभेरधो यथोक्तप्रमाणयुक्तमुपरि च हीनं तत्सा
सागणिउवस्सय-साग्निकोपाश्रय--पुं० । अग्निसहिते उपाश्रये, दिसंस्थानम् । कर्म० १ कर्म० । पं० सं०।
प्राचा०२ श्र०१ चू०२ अ० उ०। साइसंपोय--सातिसंप्रयोग--पुं० । सातिशयेन द्रव्येण क- सागपत्त--शाकपत्र-न० । वृक्षविशषपत्रे, प्रश्न०१ श्राश्र० स्तूरिकादिना अपरस्य द्रव्यस्य संप्रयोगः । रा० । सहाति
द्वार। शयेन संप्रयोगा-योगः । यदिवा-सातिशयेन द्रव्येण सागपाग-शाकपाक-पुं० । मूलादिशाकपचने, “सुफणिं च कस्तूरिकादिनाऽपरस्य द्रव्यस्य संप्रयोगः सातिसम्प्रयोगः ।। सागपागाएँ,श्रामलगाई दगाहरणं ।" सूत्र०११०१ अ०१ उ०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org