________________
तिन पारिदि तत्सर्वकारस्य सिद्धसाध्यतामध्ययासीनमिति न तो बाघामादधाति । यदपि षोड़शाजा' दिपिकास्वभावीकारे समय तथाहिकाटुकमुद्राः स्वकारणवशतस्तथारूपा एव जाता
स्थालीन्धनकालादिसामग्री सम्पक्केऽपि न पाकमनुव इति । समावध कारणादभिन्नइति सर्व कारणमेवेति स्थितम् । उच" कारणगओ हेऊ. के नोि
चतुर्थभागे
जस्स ? । न सी तों वे भिन्नो, सकारण सत्यमेव तश्रो" ॥१॥ नं० | सूत्र० । ( ' यिई' शब्दे २०८५ पृष्ठे वक्तव्यता । ) सहावसु-स्वभावसुखजात्यन्तिकान्तान
( ६०५ ) अभिधानराजेन्द्रः ।
-
,
सहिणहु सहिष्णु-पुं०|सोहुं समर्थे, नि० ० ४ उ० आ० । सहिय- सहित त्रि० । मिलिते, आचा० १ ० ६ ० १ ० । समन्विते, आचा० १ ० ५ ० ४ उ० | झा० आचा० । युक्ते, सूत्र० १ ० १३ अ० । स्था० भ० । सह हितेन वर्त्तत इति सहितः परमार्थभूते ०१०१०
दिभिः समन्विते, सूत्र० २ ० १ ० । श्राचा० । ० चू० । इन्द्रियोपेते, प्रश्न ०१ श्राथ० द्वार । श्राचा० त्रयोदशे महाग्रहे, स्था० चं० प्र० । कल्प० सू० प्र० । जं० । सूत्र० । दो सहिया स्था० २ ठा० ३ ० ।
Jain Education International
२ ४० ।
सहावीय स्वभावहीन १० वस्तुनः स मायमतिरिष्याम्यथावचने, बथा शीतोऽमूर्तिमदाकाशमित्यादि । श्र० स० १ ० । विशेष सहावाक्यगामि(ग) - स्वाभावाद्वैतगामिनू त्रिस्वभावस्य यत् अद्वैत स्वभावाद्वैतम् । तत्र गमनशीले अए०
भवतः, प्रा० ।
66
सायडू कृप धा० विलेखने, “कृषेः कह साअड्डाञ्चाणच्छायञ्छा इच्छाः ||८|४|१८७॥ इति कृषेः साश्रड्डाऽऽदेशः । साहुइ । कर्षति । प्रा० ४ पाद ।
१७ अ० ।
।
संहिण - श्लक्ष्ण-- त्रि० सूक्ष्मे, नि० चू० ७ उ० । आचा० । साश्रर-सागर-पुं० । समुद्र, साश्ररो व्व खीरोश्रो ।” प्रा० मसृणे, नि० चू० २० उ० ॥ साइ- साति-पुं० । खातिशयेन द्रव्येण परस्य दीनमुपस्प सहिणकलाय कन्या १० यानि सूक्ष्माणि द्रव्यस्य संयोगे, सूत्र० २ ० २ ० । ० । च तानि वर्णच्छव्यादिभिश्च कल्याणानि शोभनानि वा सू- सादि २० । प्रादिरिहोत्सेधायास्तनो देहभावो - दमकल्याणानि । सूक्ष्मे शोभने च वस्त्रे, श्रचा० २ श्रु० १ ह्यते सहादिना नाभेरधनका पलासेन वर्तते इति सादि । ० ५ ० १ ३० । अनु० उत्सेधवले संस्थानमेदे नं० स्था० । यदि नामितोऽपचतुरस्रलक्षणयुक्तमुपरि च तदनुरूपं न भवात । भ० १४ श० ७ उ० । इह यद्यपि सर्वशरीरमादिना सह वर्त्तत तथाऽपि सादिन्यविशेषणान्यथाऽनुपपत्या विशिष्ट एव प्रमाणलक्षणोपपत्र आदिरिह लभ्यते, तत उक्तम्-उ
बहुलमिति । इदमुकं भवति यत्संस्थानं वामेरचः प्रमागोपपन्नमुपरि च हीनं तत्सादीति । जी० १ प्रति० । पं० सं० साचिन० अपरे तु साचीति पठन्ति तत्र सापीति प्रथ चनवेदिनः शाल्मलीतरुमाचक्षते, ततः साचीव यत्संस्थानमू पथा शामलीत एकन्धकारमपि न तदनुरूपा महाविशालता तद्वदस्यापि संस्थानस्याधोभागः परिपूर्णो भवति उपरितनभागस्तु हीन इति । जी० १ प्रति०॥
,
पं० सं० ।
स्वहित- त्रि० । स्वस्मै हितः स्वहितः । परमार्थानुष्ठानविधायिनि सूत्र० १ श्रु० ४ ० १ उ० । श्रात्महिते, सूत्र० १ श्रु० २ ० २ उ० ।
सहियव्व - सोढव्य - त्रि० । मर्षणीये, आचा० १० २०६उ० । सहिबाय - सविवाद - ५० । सखेत्येववादे, सूत्र ०१ श्रु० ६ ० । सहिहेज - सखिहेतु-पुं० । भित्रनिमिते, स० ३० सम० । सह-सह-वि० समर्थ नि०० १३०
सहेउ सहेतु- त्रि । सह हेतुनाऽन्वयव्यतिरेकरूपेण वर्त्तत इति हेतु सू २ ० १ ० का ० ० २० ३० ।
१५२
साइनसा
सहे-सहित्यावश०
०
सोढुम् ग्रयः । समर्थौ ममित्यर्थे, 'सका संदें' द
६ श्र० ३ उ० /
सहोद-सहोद-त्रिव। सश, नि० चू० १५ उ० । समोषे, शा०
-
१ श्रु० २ ० । ०
सहोयर सहोदर कुं० सी०३० अधि० । अन्त० श्रा० म० ।
"
सहोयरी - सहोदरी स्त्री० । समातृकायां भगिन्याम् जी० ३ प्रति० : अधि० ।
सा- श्रा पुं० धाति-पति
श्राः । श्राद्धिनि, “ श्रद्धालुतां श्राति पदार्थचिन्तना-दनानि पात्रेषु वपत्यनारतम् । " स्था० ४ डा० ४ उ०
स्वा स्त्री० । स्वकीयायाम्, शा० १ ० १ ०
श्वन् पुं० कुकुरे, श्वशब्दस्य सा सागौ इति प्रयोगों
स्याति-पुं० वायुदेवताके (०१०) ममेदेख २ ठा० ३३० | हारीतगोत्रे बलिसहशिष्ये श्यामार्यगुरौ, “हाविगलं सारं वदामी" बलिसहस्यापि शिष्यं हातगो स्वातिनामानन्दे नामकर्मभूमिवृत्तवेतान्यपर्वतस्य श्रावनीनायिके देवे खा०३ डा० उ० साइयोग सातियोग-पुं० । अविधम्मसम्बन्धे सातिशयेन या द्रव्ये निरतिशयस्य योगे तत्प्रतिरूपकरणे २०१२ १०
५ ३० ।
साइजमा स्वादना - स्त्री० । सेवायाम्, स्था० ३ ठा० ३ ० ।
For Private & Personal Use Only
www.jainelibrary.org