________________
सहाव
एवंलक्षणो यः स्वभाववादस्तस्यापतिः प्रसङ्गस्तत्स्वभाःवाकार्योत्पत्यभ्युपगमे चेद्यदि चूके आचार्य ! - स्वभाववादापत्ती को दोष ?, उच्यताम्-भरायताम् । तद्म्यवादाभावः कालादिशेषकारणापलापः चेत् यदि धूपे ननैव तत्परोम् कुत इत्याह-यनपोहनात्यासत्वामाण्याचे कालान हनाद्-अनिराकरणात् तेषामपि कारयेनाभ्युपगमात् । एतदेव भावयन्नाह-
( ६०४ ) अभिधान राजेन्द्रः ।
"
रामदेवोपासकर्मताविकाससुदुःखा
गात्मा भवतीति ।
पचाव्याधीने सति सर्वशिकायें-वृथाकालादिवादथे- न तद्वीजस्य भावतः ।
चित्करमेतथेन स्वभावोपयोगतः ॥ ८१ ॥ वृधा-विफलः कालादियादस्तत्स्यामाव्यविलासकाराभ्युपगमः चेद्यदि पे न-नैव एतदुकं परेण । कुत इत्याह-- तद्वीजस्य -- कालादिवीजस्य तच्छुक्तिरूपस्य भायतः सत्वात् तत्स्वाभाव्याधीनतायामपि कार्याणाम् अकिंचित्करम कार्याकारि । एतत्कार्यादि | चेत्यत परेण न मेव एतत्कुत इत्याह--स्वभावोपयो मतः स्वभावे सर्वभावानां कार्येषु स्वत एव प्रवर्तमाने उपयोगतः कालादिसहकारि
घटपरिणतौ चचीवरादीनामिति ।
Jain Education International
कालादिसचिवश्वाम- मिष्ट एव महात्मभिः ।
अयम-स्व
सर्वत्र व्यापकत्वेन, न च युक्तया न युज्यते ॥ ७६॥ काळासिधि-कालः माथः संमत एवं महात्मभिःसहाय दिमभृतिभिरस्मरस्वयैः कथमित्याह सर्वत्र कार्ये व्यापकत्वेन काया सम्मतिप्रसूतिशास्त्रेषु न वेष्टमा किंतु मित्याह-नवनैव क्या-उपपश्या न युज्यते किन्तु पुज्यत एव । तथाहि-तथात्मपरिणामानु, कर्मवन्धस्ततोऽपि च ।
तथा दुःखादि कालेन तत्स्वभावाते कथम् ॥ ८० ॥ स्थात्मपरिणामातु - तत्प्रकारात्मपरिणतेरेव कर्मबन्धःकर्मोपादानं संपद्यते ततोऽपि च-- कर्मबन्धाच्च तथा दुःखादित्यकारः कार्यमु फालेनश्रीमदिरूपेण तत्स्वभावादते-- तत्स्वभाये बिना क यमू--फेन प्रकारेव तत्त्वान्तु सति
एतदेव भावयति-सामन्याः कार्यहेतुत्वं, तदन्याभावतोऽपि हि । तदभावादिति ज्ञेयं, कोलादीनां नियोगतः ॥८२॥ सामग्र्याः -- समग्र संयोगलक्षणायाः कार्यहेतुत्वं सामान्येन घटादिसाध्यनिमित्तत्वम् । तदन्याभावतोऽपि हि तस्य परियामिकारस्य यान्यन्यानि कारिकारणानि तेषामभाववोऽभावात् किं पुनः परिणामिहेतोरभाव इत्यपि हि शब्दार्थ ।
१- काल शब्द्रइष्टव्यः ।
3
तदभावात् कार्याभावात् इति-काअवगन्तव्यम्, प्रस्तुतमपि कार्य कालावीनां सहकारियां नि योगतो- व्यापारात् तत्वाभाव्ये सत्वधि न पुनरन्यथेति । प्रस्तुतमेवाश्रित्याह
एतच्चान्यत्र महता, प्रपञ्चेन निरूपितम् ।
नेह प्रसन्तेऽत्यन्तं लेशतस्तुक्रमेव हि ॥ ८३ ॥ एतच्च - एतत्पुनः सामन्याः - कालादिकस्याः कार्यहेतुत्वम् अन्यत्र शास्त्रवादिसमुच्चयादिषु महता कृदवा प्रपञ्चेक निरूपितं - चर्चितं यतः ततो न नैवेद्र शास्त्रे प्रतन्यते-विस्तार्यते अत्यन्तमतीव । लेशतस्तु संक्षेपेण पुन- द्वि००।
स्वभावपुद्ध त्रास विकसिते
सहाववाई
शु० १ ४० ।
सहाववाइ स्वभाववादिन् पुं० [अस्ति समावः करणत्वेनाशेषस्य जगतः स्वभावः, स्वभाव इति कृत्वा तेन हि जीवाजीवभव्यत्वमूर्त्तत्वादीनां स्वरूपानुविधानात् इत्येवं स्वभावकारणिकंवादिषु, सूत्र० १ श्रु ११ अ० | स्थान | (पुण्यपापे श्रनभ्युपगच्छतः स्वभाषवादिना मतं 'तज्जीवतच्छरीरवार (स) भागे २९७२ पृष्ठे तितो गतम् ।) इह सर्वे भावाः स्वभाववशादुपजायन्ते तथाहि - मृदः कुम्भो भवति न पटादिः तन्तुभ्योऽपि पट उपजायते न कुम्भादिः, एतच्च प्रतिनियतभवनं न तथा स्वभावतामन्तरेण घटा कोटीसटङ्कमाटीकते, तस्मात् सकलमिदं स्वभावकृतमवसेयम् अधिय आस्तामन्यत् कार्यजातम् इह मुद्रपक्रिपि न स्वभावमन्तरेण भवितुमर्हति तथादि-वाली-धनका लादिसामग्री सम्भवेऽपि न काकटुकमुद्वानां पक्तिरुपलभ्यते, तस्माद् यद् यद्भावे भवति यदभावे च न भवति तत्तदस्वययतिरेकानुविधाषितमिति
या ततः सकलं वस्तुजातं स्वभावदेकमवसेचमिति । नं० ।
यदा स्वभाववादिनः-
,
1
इह सर्वे भावाः स्वभाववशादुपजायन्ते इति तदपि प्रतिथिगन्तम्यम् प्रायत्रापि समाना त्, तथादिस्वभावो भावरूपो वा स्यादभावरूपो वा ? भावरूपोऽप्येकरूपोऽनेकरूपो वेत्यादि सर्व तदवस्थमेवात्रापि दूषणामुपीकते। अपि च यः स्यो भावः स्वभावः, आत्मीयो भाव इत्यर्थः, स च कार्यगतो वा हेतुर्भवेत् कारणगतो वा ? । न तावत्कार्यगतो, यतः कार्ये परिनिष्पन्ने सति स कार्यगतः स्वभावो भविष्यति, मानिष्पणे, निष्पले व कार्ये कथं स तस्य हेतु, यो डि यस्यालब्धलाभसम्पादनाय प्रभवति स तस्य हेतुः, कार्य च परिनिष्पन्नतया लब्धात्मलाभम्, अन्यथा तस्यैव स्व भावस्याभावप्रसङ्गात् ततः कथं स कार्यस्य हेतुर्भवति ? । कारणगतस्तु स्वभावः कार्यस्य हेतुरस्माकमपि सकमतः, सच प्रतिकार मृदः कुमा भवति न पठादिः मृदा पठादिवानापात् । तन्तुभ्योऽपि पट एव भवति न घटादिः, तम्तूनां घटादिकरणायायात् ।
,
,
यते मृदः कुम्भ
For Private & Personal Use Only
-
www.jainelibrary.org