________________
( ६०३ ) अभिधान राजेन्द्रः ।
सहस्सक्ख
सहान
सहस्सक्ख -सहस्राक्ष--पुं० । सहस्रमणां यस्यासौ सहस्राक्षः । | सहायकिच्च - सहायकृत्य - न० । मित्रादिकृते सहायकर्मणि, शके, इन्द्रे, इन्द्रस्य हि किल मन्त्रिणां पञ्च शतानि सन्ति तदीयानां यानामिन्द्रप्रयोजन व्यावृत्ततया इन्द्रसम्बन्धि त्वेन विवक्षणात् सहस्राक्षत्वमिन्द्रस्य । प्रज्ञा० २ पद । श्र०
म० । कल्प० भ० उपा० ।
सहस्यजोहि--सहस्रयोधिन्-पुं०मान
१० श० ४ उ० |
सहेका महापयाम
परिहार
किन्येव युद्धकारके, श्राव० ४ ० । सहस्सपत्त--सहस्रपत्र - म० । सहस्रदलकलिते महागधे, जं० १ वक्ष० । रा० | कल्प० । श्र० म० । जी० । प्रज्ञा० । औ० ।श०१ कल्प सदस्यपाग-सहस्रपान० सहर पसे सह शतेन वा कार्यापणानां पक्के तैलघृतादी, श्री० । उपा० । सहस्सफस्थि(ल्) -सहस्रफणन् पुं० त्रिकारपर्वते फणसहस्रकलिते पार्श्वनाथ, ती० ४३ कल्प । सहस्सरस्सि - सहस्ररश्मि
राणी द
64
यायां वर्त्तते तथापीहानन्त संख्यायां वर्त्तते । श्र० म० १ श्र० । सहस्रं रश्मयो यस्य सः । सूर्ये, अनु० । शा० रा० । कृत्वसो हुतं " ॥ ८ । सहस्सहुत-सहस्रकृत्वस् - अव्य० । २।१५८|| इति वारार्थस्य कृत्वसुच् प्रत्ययस्य स्थान हुत्तादेशः । सहस्रवारे, प्रा० २ पाद । सहस्सा उल--सहस्राकुल- वि० सहस्रेषु मम्मभावेन परिभ्रममाण, तं ।
।
,
सहायाः - महाय्यकारिणः सहाटकस्य साधवस्तेषां प्रत्याख्यानं साहाय्यप्रत्याख्यातं तन साहाय्यप्रत्या--- ख्यानेन हे भगवान् ! जीवः किं फलं जनयति । गुरुराह शिष्य 1 साहाय्यप्रत्याख्यानेन एकीभावं जनयति एकीभावभूतश्चैकत्वं प्राप्तो जीवः एकां भावयन् एकावलम्बनत्वं चास्यस्थन् अल्पशब्दः श्रल्पजल्पको भवति । अल्पभभो भवति श्रविद्यमान झञ्झोऽविद्यमानवाक्कलहो भवति । पुनरल्पकषायो भवति, अल्पकलहोऽविद्यमानरोपशुचयचना भवति तथा तुम भवति-अधि द्यमानं तुमन्तुमम् इति त्वं त्वम् इति वाक्यं यस्य स अल्पत्सहस्सारणीय-सहस्रानीक-पुं० । स्वनामख्याते कौशाम्बीन- मंतुमः, त्वम् एव एतत्कार्ये कृतवान् त्वम् एव सदा अकृत्यगरीराजे, विशे० । सहस्सार- सहस्रार ५० सहस्रमु० चू० ६० स्था नशब्दोक्त समस्त वक्तव्यता के श्रमदेवलोके, स्था० १० ठा० ३ उ० । तदिन्द्रे च । विशे० प्रज्ञा० । उत्तग्रहाणां सहस्रारकहपस्येन्द्रे, स्था० २ ठा० ३ उ० । अनु० । श्रौ० । सहस्सारवसिय सहस्रारावतंसकन० अहमदेवलोकस्थे स्वनामस्याने विमाने, २०१८ सम० । सहस्सिक साहसिक पुं० सहसा
कारी वर्त्तसे इत्यादि प्रलपन न करोति । पुनः साहाय्यप्रत्यारूपाने संयम भवति संयमः सप्तदशविधः स बहुल प्रचुरो यस्य स सम्बरबहुलस्तादृशो भवति । स च पुनः समाधवो भवति समाधिधितास्वं तेन बहुत स माधबहुलः समाधिप्रधानो भवति । पुनः समाहितश्चापि भवति ज्ञानदर्शनयाँश्च भवतीत्यर्थः । उत्त० २१ २० । सहाव-स्वभाव-पुं० । स्वो भावः । श्रात्मीये भावे, नं० । सूत्र० । नि० चू०| धम्मो त्ति सहावो त्ति एगट्ठा। नि० चू०२० उ० यो० बिं० । अनु० । धर्मे, स्था० ६ठा०३३०|श्राव०। विशे० । स्वकीयोती ०१०१०२० उत्पादीयपरिणामे, विशे० । अने० । निसर्गे, स्था०२ ठा० १ उ० । पं० ६० सूत्र० । सहभावे धर्मे, द्रव्या० (१ अध्या० । स्था० । द्रव्याणां प्रकृतौ, द्रव्या० १२ अध्या०| 'वत्थू वसर सहावे, सत्ताश्र वयण व्व जीवम्मि । न विलक्खम्मितश्रो, भिन्ने छायातवे चैव ॥ १ ॥ स्था० ३ ठा० ३ उ० । (स्वभावादेव जगत् इति 'किरिया बाई' शब्दे तृतीया २५५ पुणे दर्शितम् । यो० बि० ।
-
3
र्त्तन्ते ते साहसिकाः। अविमृश्य कारिषु, प्रश्न० २श्राश्र० द्वार । सहा सभा - स्त्री०। "ख-ध-ध-ध-भाम् " ॥ ८ । १ । १८७ ॥ इति भस्य हः । प्रा० । ग्रामजनसमवायस्थाने, व्य० १३० । ( अस्य वर्णकः 'लवण समुद्द' शब्दे षष्ठभागे गतः । ) सखा - सखिन् सुविभक्तिः । वालवयस्ये स्था० ३ ठा० ४ ० समानभोजनपाने गातमखे जी०३ प्रति०४ अधि० सखिशब्दो नान्तः सुविभक्तौ सखेति रूपम् । ततः खस्य हत्ये ३२स्त्रियां वर्त्तमानानाम् परेषां टाउन थाने प्रत्येकम श्रत् श्रात् इत् एन् इत्येते चस्वार आदेशा भवन्ति । सद्दीश्र । सहीश्रा । सहीह । सद्दीए । प्रा० ३ पाद | स्वधा अव्य० पितृभ्यो दावे प्रति
Jain Education International
[झा० १ ० १५ श्र० ।
सहायग-सहायक पुं० परस्परे साहाय्यकारिणि भ०
1
साहाय्यका
सहाय सहाय विशिष्ये उत्त० २२० सहचारि० १ ० २ ० । परलोकसाधनद्वितीये, दश० २ चू० ।
कलर
सहायच्चवाणं भंते ! जीवे किं जणयइ १। सहायपच्चक्खाणं एमीभावं जण्यइ । एगीभावभूए य णं जीवं ए. गतं भ्रात्रेमाणे अप्पसद्दे अप्प अप्पकलहे अप्पकसाए अप्यतुममे संजमबहुले सवरबहुले समाहिए यात्रि
भवइ ।। ३६ ।।
अत्रेय परमतमाशय परिहरबादस्वभाववादापतिथे दत्र को दोष उच्यताम् । तदन्यवादाभाषथेन तदन्यानपोहनात् ॥ ७८ ॥ स्वभाववादापत्तिः काकानां प्रकरोति तै विचित्रभावं मृगपक्षिणां च । स्वभावतः सर्वमिदं प्रवृत्तं, न कामचारोऽस्ति कुतः प्रयत्नः
॥ १॥"
For Private & Personal Use Only
—
www.jainelibrary.org