________________
सागारिय अभिधामराजेन्द्रः।
सागारिय अत्र सूरिराह
पूर्वस्वामी शालादर्देशमेकं दत्वा काप्यन्यत्र गतः , वर्षाभामइ निंताण बहिं, बहिया दोसा बहूतरा हुंति । काले च स देशो गलति । ततस्तं गलन्तं प्रदेश वक्रायकोजासासु हरियपाणा,संजमें आयादकंठादी ॥ ४६६ ॥ ऽभ्यो वाऽनुकम्पया छादयति तदा स तेषां साधूनां साभरुचते-अत्रोत्तरं दीयते-ऋतुबद्धे काले निर्गच्छतां तत्र
गारिकः-शच्यातरः । यदि बहिबहुतरा दोषा अशिवायुपद्रवलक्षणा भवन्ति ।
एतदेव सविस्तरं भावयतिबर्षाकाले निर्गच्छतां संयमविराधना, श्रात्मविराधमा । स
मुत्तूणं साधूणं, गहियत्थो वा गहिउ पउसियम्मि । सध यत् हरितकायोपमर्दम द्वीन्द्रियादिमाणाक्रमणं घा सा हेट्ठा उचरिम्मि ठिते, मीसम्मि पडालिववहारी ।। ५०५॥ संग्रमे संयमस्य विराधना । कण्टकादिभिरात्मनिराधना। साधूनामवकाशं मुक्त्वा तेन पूर्वस्वामिना शय्यातरेण बसदेवं छिन्ने काले तिष्ठतां विधिरुक्तः । अथ कालच्छेदो न क्रयो-भाटकं गृहीतः, गृहीत्वा च प्रोषितः। तस्मिन् प्रोषिकृतः, अथ च वर्षाकालो वर्तते, अथवा-ऋतुबद्धे काले ब- ते अधस्ताद्वक्रयिकस्य भाण्डमुपरिभाले साधवः, अथहिरशिवादि श्रागाद कारणं तदा अन्यस्यां वसती गन्तव्यं, न वा अधस्तात् शालायां स्थिताः साधवः उपरिमाले वक्रयिपुनः शय्यातरं प्रति किमपि वक्तव्यम् । अथान्या शुद्धा वस- कस्य दत्तम् पतन्मिश्रमुच्यते । एवं मिश्रे रूपे मिश्रेस्थितानां तिनं प्राप्यते तदा विशोधिकोटिदूषितायां स्थातव्यम् , तस्या यदा अधस्तात् शालायां साधव उपरिमाले वक्रयिकस्व भाअप्यलाभे अविशोधिकोटिदूषिताग्रामपि स्थातव्यमिति । एडं तदा पडाली गलति, भाण्डस्योपरीति न काचिस्साधूमा सम्प्रति सागारिकावक्रयिकयोश्शय्यातरवचिन्तां कुर्वनाह- |
क्षतिः। अथ चक्रयिकस्थ भाण्डमथस्तात्मालाब्राम्.डपसो चेत्र होइ इतरो,तेसि वा गंतु मोत्तु जइ दिनो।
रिमाले तिष्ठन्ति साधवः पडाली च गनति तदा अक्रयिक
श्चिन्तयति उपरिमाले पडाली गलति तत्र साधना काम् , अह पुख सव्वं दिलं,तो देंतो वकयी इतरो ।। ५००॥
मम तु भाण्डमधस्तात् शालायां ततो न विनश्यतीति पर्व उच्यते-शालगृहस्य वा अपद्वारिकाया वा अर्द्धत्रिभागो
चिन्तयित्वा पडालीं न छादयति । तत्र यान्योऽपि कत्ि वा विक्रयेण दत्तशेष संयतानां दत्तम् ,यथा-अत्र यूयं तिष्ठ- |
न छादयति तदा व्यवहारः कर्तव्यः। व्यबहारेण छावधिथेति,तत्र च साधव. सर्वेऽपि, मान्ति स एव स्वामी शय्या
तव्या इति । तरो भवति । अथ पुनः तेन पूर्वस्वामिना सर्वमपि शाला
- एतदेवाहदि भाटकेन प्रदत्तं तदा निर्गच्छतः साधून दृष्टा यदि व
हेट्ठाकवं वक्कइएण भंडं, ऋयी ब्रूते मा निर्गच्छत यूयमहं युष्माकमवकाशं दास्यामि तर्हि सोऽवकाशं ददानो वक्रयी इतर:-शय्यातरः ।
तस्सोयरिं वावि वसंति साह । अह पुण एगपदेसे, भणेज अच्छह तहिं न मायति । । . भंडं न मे उल्लइ मालबद्धे, बकति उ बेति इत्थं, अच्छह नो खित्तमंडेणं ॥५०१॥
नो तं छयंतम्मि भवे विवातो ॥ ५०६ ॥ . अथ तं पूर्वस्वामी भणेत् ,यथा-यूयमस्मिन् के प्रदेश तिष्ठथ अधस्तात् शालायां कृतं वक्रयिकेण भारडं, तस्य भाण्डतत्र च साधवो न मान्ति, ततोऽमातः साधून पृष्टा तत्र स्योपरि माले वसन्ति साधवः, ततो न मे भाण्डमस्मिन् वऋयिकोऽनुकम्पया ब्रूते-अत्र तिष्ठत यूयं न किमपि मः- मालबद्धे श्रादूर्घते तेनेति गम्यते इति विचिम्स्य न तां पडाली अस्माक भाण्डेन तिन प्रयोजनम् ।।
छादयतीति भवेद्विवादो-व्यवहारो जायते । तहियं दो वितराऊ, अहवा गेएहेन्ज गागयं कोई ।।
कथमित्याइदुलह अच्चग्यतरं, गाउ तहिं संकमइ तस्स ॥५०२॥
वक्कइयछएयव्वे, ववहारकयम्मि वक्कई बेंति । तत्रानम्तरोक्ने प्रकारे द्वावपि शय्यातरौ । अथवा-को
अकयम्मि य साहीणं, बेति तरं दाइयं वावि ।। ५०७॥ ऽपि चिन्तयति यदा भाण्डमध्यति तदा बहवः ऋयिका
यदि पूर्व वक्रयकाले एवं वागन्तिको व्यवहारः कृतः यः भविष्यन्ति, ततोऽत्यर्धतरा महार्घशाला भविष्यति । यदि वक्रयिकेण छादयितव्यमिति तदा वऋयिकं साधयोऽनुकूबहुकनाऽपि अल्पेन दुःखेन लप्स्यते ततो दुर्लभामत्यर्घ- लेन प्रतिकूलेन वा वचसा ब्रुवते, यथा-स्वया छादयितव्या तरां च शालां ज्ञात्वा अनागते साधूनामनागमनकाले
पडालीति । अथ न कृतस्तथारूपो वागन्तिकव्यवहारस्तएच भाटकप्रदानेन गृह्णाति।एतच साधुभिरागीतम् ,यथा- त्राह-अकृते यथोक्तरूपे यागन्तिके व्यवहारे स्वाधीनं शशाला भाटकेनामुकस्यायत्ता जाता | तत्तस्तं गत्वायाच- व्यातरं ब्रुवते, यथा-छादयत पडालीमिति । अथ स श न्त, सोऽपि ब्रूयात्
ब्यातरः कापि प्रोषितो भवेत् तदा तस्य शय्यातरस्य दाजाव नागच्छते भंडं, ताव अच्छह साहवो ।
याई वा गोत्रिणं ब्रुवतेएवं वक्कइतो साहू, भणंतो होइ सारितो॥५०३॥ ।
मजयंते (अछजंते) च दाऊणं, सयं सेञ्जायरे घरं। यावन्नागच्छति भाण्डं तावत्साधवो यूयं तिष्ठथ, एवं व
अणुसहाई अणिच्छतं, ववहारेण छायए ॥५०८॥ ऋषिकशय्यातरो भवति ।
अथ शय्यातरः माद्यति न छादयति तदा अन्यः कश्चिदभ्यदेसं दाऊण गतो, गलमाणं जइ छएज्ज वक्कइतो।
यते,ततो येन सा पडाली छादिता सोऽपि शय्यातरो भवति।
अथान्यः कश्चित् छादयिता न विद्यते तदा शय्यातरः स्वयं असो अगुकंपाए, ताहे सागारितो सो सिं ॥५०४॥ गृहं दत्त्वा प्रमादेन नाच्छादयतीति अनुशिष्टिरनुशासनं क्रिय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org